Pages

Sree Durga Nakshatra Malika Stuti in English

Sree Durga Nakshatra Malika Stuti -  English Lyrics (Text)
Sree Durga Nakshatra Malika Stuti -  English Script

This is in romanized sanskrit according to IAST standard. View this in plain english.

virāṭanagaraṃ ramyaṃ gacchamāno yudhiṣṭhiraḥ |
astuvanmanasā devīṃ durgāṃ tribhuvaneśvarīm || 1 ||

yaśodāgarbhasambhūtāṃ nārāyaṇavarapriyām |
nandagopakulejātāṃ maṅgaḷyāṃ kulavardhanīm || 2 ||

kaṃsavidrāvaṇakarīm asurāṇāṃ kṣayaṅkarīm |
śilātaṭavinikṣiptām ākāśaṃ pratigāminīm || 3 ||

vāsudevasya bhaginīṃ divyamālya vibhūṣitām |
divyāmbaradharāṃ devīṃ khaḍgakheṭakadhāriṇīm || 4 ||

bhārāvataraṇe puṇye ye smaranti sadāśivām |
tānvai tārayate pāpāt paṅkegāmiva durbalām || 5 ||

stotuṃ pracakrame bhūyo vividhaiḥ stotrasambhavaiḥ |
āmantrya darśanākāṅkṣī rājā devīṃ sahānujaḥ || 6 ||

namo‌உstu varade kṛṣṇe kumāri brahmacāriṇi |
bālārka sadṛśākāre pūrṇacandranibhānane || 7 ||

caturbhuje caturvaktre pīnaśroṇipayodhare |
mayūrapiṃchavalaye keyūrāṅgadadhāriṇi || 8 ||

bhāsi devi yadā padmā nārāyaṇaparigrahaḥ |
svarūpaṃ brahmacaryaṃ ca viśadaṃ tava khecari || 9 ||

kṛṣṇacchavisamā kṛṣṇā saṅkarṣaṇasamānanā |
bibhratī vipulau bāhū śakradhvajasamucchrayau || 10 ||

pātrī ca paṅkajī kaṇṭhī strī viśuddhā ca yā bhuvi |
pāśaṃ dhanurmahācakraṃ vividhānyāyudhāni ca || 11 ||

kuṇḍalābhyāṃ supūrṇābhyāṃ karṇābhyāṃ ca vibhūṣitā |
candravispārdhinā devi mukhena tvaṃ virājase || 12 ||

mukuṭena vicitreṇa keśabandhena śobhinā |
bhujaṅgā‌உbhogavāsena śroṇisūtreṇa rājatā || 13 ||

bhrājase cāvabaddhena bhogeneveha mandaraḥ |
dhvajena śikhipiṃchānām ucchritena virājase || 14 ||

kaumāraṃ vratamāsthāya tridivaṃ pāvitaṃ tvayā |
tena tvaṃ stūyase devi tridaśaiḥ pūjyase‌உpi ca || 15 ||

trailokya rakṣaṇārthāya mahiṣāsuranāśini |
prasannā me suraśreṣṭhe dayāṃ kuru śivā bhava || 16 ||

jayā tvaṃ vijayā caiva saṅgrāme ca jayapradā |
mamā‌உpi vijayaṃ dehi varadā tvaṃ ca sāmpratam || 17 ||

vindhye caiva nagaśreṣṭe tava sthānaṃ hi śāśvatam |
kāḷi kāḷi mahākāḷi sīdhumāṃsa paśupriye || 18 ||

kṛtānuyātrā bhūtaistvaṃ varadā kāmacāriṇi |
bhārāvatāre ye ca tvāṃ saṃsmariṣyanti mānavāḥ || 19 ||

praṇamanti ca ye tvāṃ hi prabhāte tu narā bhuvi |
na teṣāṃ durlabhaṃ kiñcit putrato dhanato‌உpi vā || 20 ||

durgāttārayase durge tatvaṃ durgā smṛtā janaiḥ |
kāntāreṣvavapannānāṃ magnānāṃ ca mahārṇave || 21 ||
(dasyubhirvā niruddhānāṃ tvaṃ gatiḥ paramā nṛṇāma)

jalaprataraṇe caiva kāntāreṣvaṭavīṣu ca |
ye smaranti mahādevīṃ na ca sīdanti te narāḥ || 22 ||

tvaṃ kīrtiḥ śrīrdhṛtiḥ siddhiḥ hrīrvidyā santatirmatiḥ |
sandhyā rātriḥ prabhā nidrā jyotsnā kāntiḥ kṣamā dayā || 23 ||

nṛṇāṃ ca bandhanaṃ mohaṃ putranāśaṃ dhanakṣayam |
vyādhiṃ mṛtyuṃ bhayaṃ caiva pūjitā nāśayiṣyasi || 24 ||

so‌உhaṃ rājyātparibhraṣṭaḥ śaraṇaṃ tvāṃ prapannavān |
praṇataśca yathā mūrdhnā tava devi sureśvari || 25 ||

trāhi māṃ padmapatrākṣi satye satyā bhavasva naḥ |
śaraṇaṃ bhava me durge śaraṇye bhaktavatsale || 26 ||

evaṃ stutā hi sā devī darśayāmāsa pāṇḍavam |
upagamya tu rājānamidaṃ vacanamabravīt || 27 ||

śṛṇu rājan mahābāho madīyaṃ vacanaṃ prabho |
bhaviṣyatyacirādeva saṅgrāme vijayastava || 28 ||

mama prasādānnirjitya hatvā kaurava vāhinīm |
rājyaṃ niṣkaṇṭakaṃ kṛtvā bhokṣyase medinīṃ punaḥ || 29 ||

bhrātṛbhiḥ sahito rājan prītiṃ prāpsyasi puṣkalām |
matprasādācca te saukhyam ārogyaṃ ca bhaviṣyati || 30 ||

ye ca saṅkīrtayiṣyanti loke vigatakalmaṣāḥ |
teṣāṃ tuṣṭā pradāsyāmi rājyamāyurvapussutam || 31 ||

pravāse nagare cāpi saṅgrāme śatrusaṅkaṭe |
aṭavyāṃ durgakāntāre sāgare gahane girau || 32 ||

ye smariṣyanti māṃ rājan yathāhaṃ bhavatā smṛtā |
na teṣāṃ durlabhaṃ kiñcidasmin loke bhaviṣyati || 33 ||

ya idaṃ paramastotraṃ bhaktyā śṛṇuyādvā paṭheta vā |
tasya sarvāṇi kāryāṇi sidhdhiṃ yāsyanti pāṇḍavāḥ || 34 ||

matprasādācca vassarvān virāṭanagare sthitān |
na praṅñāsyanti kuravaḥ narā vā tannivāsinaḥ || 35 ||

ityuktvā varadā devī yudhiṣṭhiramarindamam |
rakṣāṃ kṛtvā ca pāṇḍūnāṃ tatraivāntaradhīyata || 38 ||

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.