Pages

Sree Lakshmi Ashtottara Satanaama Stotram in English

Sree Lakshmi Ashtottara Satanaama Stotram – English Lyrics (Text)

Sree Lakshmi Ashtottara Satanaama Stotram – English Script

devyuvāca
devadeva! mahādeva! trikālaṅña! maheśvara!
karuṇākara deveśa! bhaktānugrahakāraka! ||
aṣṭottara śataṃ lakṣmyāḥ śrotumicchāmi tattvataḥ ||

īśvara uvāca
devi! sādhu mahābhāge mahābhāgya pradāyakam |
sarvaiśvaryakaraṃ puṇyaṃ sarvapāpa praṇāśanam ||
sarvadāridrya śamanaṃ śravaṇādbhukti muktidam |
rājavaśyakaraṃ divyaṃ guhyād-guhyataraṃ param ||
durlabhaṃ sarvadevānāṃ catuṣṣaṣṭi kaḷāspadam |
padmādīnāṃ varāntānāṃ nidhīnāṃ nityadāyakam ||
samasta deva saṃsevyam aṇimādyaṣṭa siddhidam |
kimatra bahunoktena devī pratyakṣadāyakam ||
tava prītyādya vakṣyāmi samāhitamanāśśṛṇu |
aṣṭottara śatasyāsya mahālakṣmistu devatā ||
klīṃ bīja padamityuktaṃ śaktistu bhuvaneśvarī |
aṅganyāsaḥ karanyāsaḥ sa ityādi prakīrtitaḥ ||

dhyānam
vande padmakarāṃ prasannavadanāṃ saubhāgyadāṃ bhāgyadāṃ
hastābhyāmabhayapradāṃ maṇigaṇaiḥ nānāvidhaiḥ bhūṣitām |
bhaktābhīṣṭa phalapradāṃ harihara brahmādhibhissevitāṃ
pārśve paṅkaja śaṅkhapadma nidhibhiḥ yuktāṃ sadā śaktibhiḥ ||

sarasija nayane sarojahaste dhavaḷa tarāṃśuka gandhamālya śobhe |
bhagavati harivallabhe manoṅñe tribhuvana bhūtikari prasīdamahyam ||

oṃ
prakṛtiṃ, vikṛtiṃ, vidyāṃ, sarvabhūta hitapradām |
śraddhāṃ, vibhūtiṃ, surabhiṃ, namāmi paramātmikām || 1 ||

vācaṃ, padmālayāṃ, padmāṃ, śuciṃ, svāhāṃ, svadhāṃ, sudhām |
dhanyāṃ, hiraṇyayīṃ, lakṣmīṃ, nityapuṣṭāṃ, vibhāvarīm || 2 ||

aditiṃ ca, ditiṃ, dīptāṃ, vasudhāṃ, vasudhāriṇīm |
namāmi kamalāṃ, kāntāṃ, kṣamāṃ, kṣīroda sambhavām || 3 ||

anugrahaparāṃ, buddhiṃ, anaghāṃ, harivallabhām |
aśokā,mamṛtāṃ dīptāṃ, lokaśoka vināśinīm || 4 ||

namāmi dharmanilayāṃ, karuṇāṃ, lokamātaram |
padmapriyāṃ, padmahastāṃ, padmākṣīṃ, padmasundarīm || 5 ||

padmodbhavāṃ, padmamukhīṃ, padmanābhapriyāṃ, ramām |
padmamālādharāṃ, devīṃ, padminīṃ, padmagandhinīm || 6 ||

puṇyagandhāṃ, suprasannāṃ, prasādābhimukhīṃ, prabhām |
namāmi candravadanāṃ, candrāṃ, candrasahodarīm || 7 ||

caturbhujāṃ, candrarūpāṃ, indirā,minduśītalām |
āhlāda jananīṃ, puṣṭiṃ, śivāṃ, śivakarīṃ, satīm || 8 ||

vimalāṃ, viśvajananīṃ, tuṣṭiṃ, dāridrya nāśinīm |
prīti puṣkariṇīṃ, śāntāṃ, śuklamālyāmbarāṃ, śriyam || 9 ||

bhāskarīṃ, bilvanilayāṃ, varārohāṃ, yaśasvinīm |
vasundharā, mudārāṅgāṃ, hariṇīṃ, hemamālinīm || 10 ||

dhanadhānyakarīṃ, siddhiṃ, sraiṇasaumyāṃ, śubhapradām |
nṛpaveśma gatānandāṃ, varalakṣmīṃ, vasupradām || 11 ||

śubhāṃ, hiraṇyaprākārāṃ, samudratanayāṃ, jayām |
namāmi maṅgaḷāṃ devīṃ, viṣṇu vakṣaḥsthala sthitām || 12 ||

viṣṇupatnīṃ, prasannākṣīṃ, nārāyaṇa samāśritām |
dāridrya dhvaṃsinīṃ, devīṃ, sarvopadrava vāriṇīm || 13 ||

navadurgāṃ, mahākāḷīṃ, brahma viṣṇu śivātmikām |
trikālaṅñāna sampannāṃ, namāmi bhuvaneśvarīm || 14 ||

lakṣmīṃ kṣīrasamudrarāja tanayāṃ śrīraṅgadhāmeśvarīm |
dāsībhūta samastadeva vanitāṃ lokaika dīpāṅkurām ||
śrīmanmanda kaṭākṣa labdha vibhavad-brahmendra gaṅgādharām |
tvāṃ trailokya kuṭumbinīṃ sarasijāṃ vande mukundapriyām || 15 ||

mātarnamāmi! kamale! kamalāyatākṣi!
śrī viṣṇu hṛt-kamalavāsini! viśvamātaḥ!
kṣīrodaje kamala komala garbhagauri!
lakṣmī! prasīda satataṃ samatāṃ śaraṇye || 16 ||

trikālaṃ yo japet vidvān ṣaṇmāsaṃ vijitendriyaḥ |
dāridrya dhvaṃsanaṃ kṛtvā sarvamāpnot-yayatnataḥ |
devīnāma sahasreṣu puṇyamaṣṭottaraṃ śatam |
yena śriya mavāpnoti koṭijanma daridrataḥ || 17 ||

bhṛguvāre śataṃ dhīmān paṭhet vatsaramātrakam |
aṣṭaiśvarya mavāpnoti kubera iva bhūtale ||
dāridrya mocanaṃ nāma stotramambāparaṃ śatam |
yena śriya mavāpnoti koṭijanma daridrataḥ || 18 ||

bhuktvātu vipulān bhogān ante sāyujyamāpnuyāt |
prātaḥkāle paṭhennityaṃ sarva duḥkhopa śāntaye |
paṭhantu cintayeddevīṃ sarvābharaṇa bhūṣitām || 19 ||

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.