Pages

Kanaka Dhaaraa Stotram in English

Kanaka Dhaaraa Stotram – English Lyrics (Text)

Kanaka Dhaaraa Stotram – English Script

Author: ādi śaṅkarācārya

vande vandāru mandāra mindi rānanda kandalaṃ
amandānanda sandoha bandhuraṃ sindhurānanam

aṅgaṃ hareḥ pulaka bhūṣaṇa māśrayantī
bṛṅgāṅganeva mukuḷābharaṇaṃ tamālam |
aṅgīkṛtākhila vibhūti rapāṅgalīlā
māṅgalyadāstu mama maṅgaḷa devatāyāḥ || 1 ||

mugdā muhurvidadhatī vadane murāreḥ
prematrapā praṇihitāni gatāgatāni |
mālādṛśo rmadhukarīva mahotpale yā
sā me śriyaṃ diśatu sāgara sambhāvā yāḥ || 2 ||

viśvāmarendra pada vibhrama dānadakṣa
mānanda hetu radhikaṃ muravidviṣopi |
īṣanniṣīdatu mayi kṣaṇa mīkṣaṇārthaṃ
indīvarodara sahodara mindiyā yāḥ || 3 ||

āmīlitākṣa madhigyama mudā mukunda
mānanda kanda maniṣeṣa manaṅga netram |
akekara sthita kanīnika padmanetraṃ
bhūtyai bhavanmama bhujaṅga śayāṅganā yāḥ || 4 ||

bāhvantare madhujitaḥ śritakaustubhe yā
hārāvaḷīva harinīlamayī vibhāti |
kāmapradā bhagavato‌உpi kaṭākṣamālā
kaḷyāṇa māvahatu me kamalālayā yāḥ || 5 ||

kālāmbudāḷi lalitorasi kaiṭabhāreḥ
dārādhare sphurati yā taṭidaṅga neva |
mātassamasta jagatāṃ mahanīyamūrtiḥ
bhadrāṇi me diśatu bhārgava nandanā yāḥ || 6 ||

prāptaṃ padaṃ prathamataḥ khalu yatprabhāvāt
māṅgalya bhāji madhumāthini manmathena |
mayyapate ttadiha manthara mīkṣaṇārthaṃ
mandālasaṃ ca makarālaya kanyakā yāḥ || 7 ||

dadyāddayānu pavano draviṇāmbu dhārā
masminna kiñcana vihaṅga śiśau viṣaṇṇe |
duṣmarma gharma mapanīya cirāya dūraṃ
nārāyaṇa praṇayinī nayanāmbu vāhaḥ || 8 ||

iṣṭā viśiṣṭa matayopi yayā dayārdra
dṛṣṭyā triviṣṭa papadaṃ sulabhaṃ labhante |
dṛṣṭiḥ prahṛṣṭa kamalodara dīpti riṣṭāṃ
puṣṭi kṛṣīṣṭa mama puṣkara viṣṭarā yāḥ || 9 ||

gīrdhava teti garuḍadvaja sundarīti
śākambharīti śaśaśekhara vallabheti |
sṛṣṭi sthiti praḷaya keḷiṣu saṃsthitāyai
tasyai nama stribhuvanaika guro staruṇyai || 10 ||

śrutyai namo‌உstu śubhakarma phalapraśūtye
ratyai namo‌உstu ramaṇīya guṇārṇavāyai |
śaktyai namo‌உstu śatapatra niketanāyai
puṣṭyai namo‌உstu puruṣottama vallabhāyai || 11 ||

namo‌உstu nāḷīka nibhānanāyai
namo‌உstu dugdodadhi janmabhūmyai |
namo‌உstu somāmṛta sodarāyai
namo‌உstu nārāyaṇa vallabhāyai || 12 ||

namo‌உstu hemāmbuja pīṭhikāyai
namo‌உstu bhūmaṇḍala nāyikāyai |
namo‌உstu devādi dayā parāyai
namo‌உstu śāraṅgāyudha vallabhāyai || 13 ||

namo‌உstu kānyai kamalekṣaṇāyai
namo‌உstu bhūtyai bhuvana prasūtyai |
namo‌உstu devādibhi rarcitāyai
namo‌உstu nandātmaja vallabhāyai || 14 ||

sampatkarāṇi sakalendriya nandanāni
sāmrājya dāna niratāni saroruhākṣi |
tvadvandanāni duritāharaṇodyatāni
māmeva mātaraniśaṃ kalayantu mānye || 15 ||

yatkaṭākṣa samupāsanā vidhiḥ
sevakasya sakalartha sampadaḥ |
santanoti vacanāṅga mānasaiḥ
tvāṃ murāri hṛdayeśvarīṃ bhaje || 16 ||

sarasijanilaye sarojahaste
davaḷa tamāṃśuka gandhamālya śobhe |
bhagavati harivallabhe manoṅñe
tribhuvana bhūtikarī prasīda mahyam || 17 ||

digghastabhiḥ kanaka kumbhamukhāva sṛṣṭa
svarvāhinī vimalacāru jala plutāṅgīm |
prātarnamāmi jagatāṃ jananī maśeṣa
lokadhinātha gṛhiṇī mamṛtābdi putrīm || 18 ||

kamale kamalākṣa vallabhe tvaṃ
karuṇāpūra taraṅgitai rapāṅgaiḥ |
avalokaya mā makiñcanānaṃ
prathamaṃ pātra makṛtimaṃ dayāyāḥ || 19 ||

stuvanti ye stutibhi ramūbhi ranvahaṃ
trayīmayīṃ tribhuvana mātaraṃ ramām |
guṇādhikā gurutura bhāgya bhājino
bhavanti te bhuvi budha bhāvitāśayāḥ || 20 ||

suvarṇadhārā stotraṃ yacchaṅkarācārya nirmitaṃ trisandhyaṃ yaḥ paṭhennityaṃ sa kubera samo bhavet

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.