Pages

Devi Mahatmyam Durga Saptasati Chapter 1 in English

Devi Mahatmyam Durga Saptasati Chapter 1 – English Lyrics (Text)

Devi Mahatmyam Durga Saptasati Chapter 1 – English Script

Author: ṛṣi mārkaṇḍeya

|| devī māhātmyam ||
|| śrīdurgāyai namaḥ ||
|| atha śrīdurgāsaptaśatī ||
|| madhukaiṭabhavadho nāma prathamo‌உdhyāyaḥ ||

asya śrī pradhama caritrasya brahmā ṛṣiḥ | mahākāḷī devatā | gāyatrī chandaḥ | nandā śaktiḥ | rakta dantikā bījam | agnistatvam | ṛgvedaḥ svarūpam | śrī mahākāḷī prītyardhe pradhama caritra jape viniyogaḥ |

dhyānaṃ
khaḍgaṃ cakra gadeṣucāpa parighā śūlaṃ bhuśuṇḍīṃ śiraḥ
śaṃṅkhaṃ sandadhatīṃ karaistrinayanāṃ sarvāṃṅgabhūṣāvṛtām |
yāṃ hantuṃ madhukaibhau jalajabhūstuṣṭāva supte harau
nīlāśmadyuti māsyapādadaśakāṃ seve mahākāḷikāṃ||

oṃ namaścaṇḍikāyai
oṃ aiṃ mārkaṇḍeya uvāca ||1||

sāvarṇiḥ sūryatanayo yomanuḥ kathyate‌உṣṭamaḥ|
niśāmaya tadutpattiṃ vistarādgadato mama ||2||

mahāmāyānubhāvena yathā manvantarādhipaḥ
sa babhūva mahābhāgaḥ sāvarṇistanayo raveḥ ||3||

svārociṣe‌உntare pūrvaṃ caitravaṃśasamudbhavaḥ|
suratho nāma rājā‌உbhūt samaste kṣitimaṇḍale ||4||

tasya pālayataḥ samyak prajāḥ putrānivaurasān|
babhūvuḥ śatravo bhūpāḥ kolāvidhvaṃsinastadā ||5||

tasya tairabhavadyuddham atiprabaladaṇḍinaḥ|
nyūnairapi sa tairyuddhe kolāvidhvaṃsibhirjitaḥ ||6||

tataḥ svapuramāyāto nijadeśādhipo‌உbhavat|
ākrāntaḥ sa mahābhāgastaistadā prabalāribhiḥ ||7||

amātyairbalibhirduṣṭai rdurbalasya durātmabhiḥ|
kośo balaṃ cāpahṛtaṃ tatrāpi svapure tataḥ ||8||

tato mṛgayāvyājena hṛtasvāmyaḥ sa bhūpatiḥ|
ekākī hayamāruhya jagāma gahanaṃ vanam ||9||

satatrāśramamadrākṣī ddvijavaryasya medhasaḥ|
praśāntaśvāpadākīrṇa muniśiṣyopaśobhitam ||10||

tasthau kañcitsa kālaṃ ca muninā tena satkṛtaḥ|
itaścetaśca vicaraṃstasmin munivarāśrame ||11||

so‌உcintayattadā tatra mamatvākṛṣṭacetanaḥ| ||12||

matpūrvaiḥ pālitaṃ pūrvaṃ mayāhīnaṃ puraṃ hi tat
madbhṛtyaistairasadvṛttaiḥ rdharmataḥ pālyate na vā ||13||

na jāne sa pradhāno me śūra hastīsadāmadaḥ
mama vairivaśaṃ yātaḥ kānbhogānupalapsyate ||14||

ye mamānugatā nityaṃ prasādadhanabhojanaiḥ
anuvṛttiṃ dhruvaṃ te‌உdya kurvantyanyamahībhṛtāṃ ||15||

asamyagvyayaśīlaistaiḥ kurvadbhiḥ satataṃ vyayaṃ
sañcitaḥ so‌உtiduḥkhena kṣayaṃ kośo gamiṣyati ||16||

etaccānyacca satataṃ cintayāmāsa pārthivaḥ
tatra viprāśramābhyāśe vaiśyamekaṃ dadarśa saḥ ||17||

sa pṛṣṭastena kastvaṃ bho hetuśca āgamane‌உtra kaḥ
saśoka iva kasmātvaṃ durmanā iva lakṣyase| ||18||

ityākarṇya vacastasya bhūpateḥ praṇāyoditam
pratyuvāca sa taṃ vaiśyaḥ praśrayāvanato nṛpam ||19||

vaiśya uvāca ||20||

samādhirnāma vaiśyo‌உhamutpanno dhanināṃ kule
putradārairnirastaśca dhanalobhād asādhubhiḥ ||21||

vihīnaśca dhanaidāraiḥ putrairādāya me dhanam|
vanamabhyāgato duḥkhī nirastaścāptabandhubhiḥ ||22||

so‌உhaṃ na vedmi putrāṇāṃ kuśalākuśalātmikām|
pravṛttiṃ svajanānāṃ ca dārāṇāṃ cātra saṃsthitaḥ ||23||

kiṃ nu teṣāṃ gṛhe kṣemam akṣemaṃ kiṃnu sāmprataṃ
kathaṃ tekiṃnusadvṛttā durvṛttā kiṃnumesutāḥ ||24||

rājovāca ||25||

yairnirasto bhavāṃllubdhaiḥ putradārādibhirdhanaiḥ ||26||

teṣu kiṃ bhavataḥ sneha manubadhnāti mānasam ||27||

vaiśya uvāca ||28||

evametadyathā prāha bhavānasmadgataṃ vacaḥ
kiṃ karomi na badhnāti mama niṣṭuratāṃ manaḥ ||29||

aiḥ santyajya pitṛsnehaṃ dhana lubdhairnirākṛtaḥ
patiḥsvajanahārdaṃ ca hārditeṣveva me manaḥ| ||30||

kimetannābhijānāmi jānannapi mahāmate
yatprema pravaṇaṃ cittaṃ viguṇeṣvapi bandhuṣu ||31||

teṣāṃ kṛte me niḥśvāso daurmanasyaṃ cajāyate ||32||

aromi kiṃ yanna manasteṣvaprītiṣu niṣṭhuram ||33||

mākaṇḍeya uvāca ||34||

tatastau sahitau vipra taṃmuniṃ samupasthitau ||35||

samādhirnāma vaiśyo‌உsau sa ca pārdhiva sattamaḥ ||36||

kṛtvā tu tau yathānyāyyaṃ yathārhaṃ tena saṃvidam|
upaviṣṭau kathāḥ kāścit–ccakraturvaiśyapārdhivau ||37||

rājo–uvāca ||38||

bhagavṃstvāmahaṃ praṣṭumicchāmyekaṃ vadasvatat ||39||

duḥkhāya yanme manasaḥ svacittāyattatāṃ vinā ||40||

maānato‌உpi yathāṅñasya kimetanmunisattamaḥ ||41||

ayaṃ ca ikṛtaḥ putraiḥ dārairbhṛtyaistathojghitaḥ
svajanena ca santyaktaḥ steṣu hārdī tathāpyati ||42||

eva meṣa tathāhaṃ ca dvāvaptyantaduḥkhitau|
dṛṣṭadoṣe‌உpi viṣaye mamatvākṛṣṭamānasau ||43||

tatkenaitanmahābhāga yanmoho ṅñāninorapi
mamāsya ca bhavatyeṣā vivekāndhasya mūḍhatā ||44||

ṛṣiruvāca ||45||

ṅñāna masti samastasya jantorvṣaya gocare|
viṣayaśca mahābhāga yānti caivaṃ pṛthakpṛthak ||46||

keciddivā tathā rātrau prāṇinaḥ stulyadṛṣṭayaḥ ||47||

ṅñānino manujāḥ satyaṃ kiṃ tu te na hi kevalam|
yato hi ṅñāninaḥ sarve paśupakṣimṛgādayaḥ ||48||

ṅñānaṃ ca tanmanuṣyāṇāṃ yatteṣāṃ mṛgapakṣiṇāṃ
manuṣyāṇāṃ ca yatteṣāṃ tulyamanyattathobhayoḥ ||49||

ṅñāne‌உpi sati paśyaitān patagāñchābacañcuṣu|
kaṇamokṣādṛtān mohātpīḍyamānānapi kṣudhā ||50||

mānuṣā manujavyāghra sābhilāṣāḥ sutān prati
lobhāt pratyupakārāya nanvetān kiṃ na paśyasi ||51||

tathāpi mamatāvarte mohagarte nipātitāḥ
mahāmāyā prabhāveṇa saṃsārasthitikāriṇā ||52||

tannātra vismayaḥ kāryo yoganidrā jagatpateḥ|
mahāmāyā hareścaiṣā tayā sammohyate jagat ||53||

jṅānināmapi cetāṃsi devī bhagavatī hi sā
balādākṣyamohāya mahāmāyā prayacchati ||54||

tayā visṛjyate viśvaṃ jagadetaccarācaram |
saiṣā prasannā varadā nṛṇāṃ bhavati muktaye ||55||

sā vidyā paramā mukterhetubhūtā sanātanī
saṃsārabandhahetuśca saiva sarveśvareśvarī ||56||

rājovāca ||57||

bhagavan kāhi sā devī māmāyeti yāṃ bhavān |
bravīti kthamutpannā sā karmāsyāśca kiṃ dvija ||58||

yatprabhāvā ca sā devī yatsvarūpā yadudbhavā|
tatsarvaṃ śrotumicchāmi tvatto brahmavidāṃ vara ||59||

ṛṣiruvāca ||60||

nityaiva sā jaganmūrtistayā sarvamidaṃ tatam ||61||

tathāpi tatsamutpattirbahudhā śrūyatāṃ mamaḥ ||62||

devānāṃ kāryasiddhyartham āvirbhavati sā yadā|
utpanneti tadā loke sā nityāpyabhidhīyate ||63||

yoganidrāṃ yadā viṣṇurjagatyekārṇavīkṛte|
āstīrya śeṣamabhajat kalpānte bhagavān prabhuḥ ||64||

tadā dvāvasurau ghorau vikhyātau madhukaiṭabhau|
viṣṇukarṇamalodbhūtau hantuṃ brahmāṇamudyatau ||65||

sa nābhi kamale viṣṇoḥ sthito brahmā prajāpatiḥ
dṛṣṭvā tāvasurau cograu prasuptaṃ ca janārdanam ||66||

tuṣṭāva yoganidrāṃ tāmekāgrahṛdayaḥ sthitaḥ
vibodhanārdhāya harerharinetrakṛtālayām ||67||

viśveśvarīṃ jagaddhātrīṃ sthitisaṃhārakāriṇīm|
nidrāṃ bhagavatīṃ viṣṇoratulāṃ tejasaḥ prabhuḥ ||68||

brahmovāca ||69||

tvaṃ svāhā tvaṃ svadhā tvaṃhi vaṣaṭkāraḥ svarātmikā|
sudhā tvamakṣare nitye tridhā mātrātmikā sthitā ||70||

ardhamātrā sthitā nityā yānuccāryāviśeṣataḥ
tvameva sā tvaṃ sāvitrī tvaṃ deva jananī parā ||71||

tvayaitaddhāryate viśvaṃ tvayaitat sṛjyate jagat|
tvayaitat pālyate devi tvamatsyante ca sarvadā ||72||

visṛṣṭau sṛṣṭirūpātvaṃ sthiti rūpā ca pālane|
tathā saṃhṛtirūpānte jagato‌உsya jaganmaye ||73||

mahāvidyā mahāmāyā mahāmedhā mahāsmṛtiḥ|
mahāmohā ca bhavatī mahādevī mahāsurī ||74||

prakṛtistvaṃ ca sarvasya guṇatraya vibhāvinī|
kāḷarātrirmahārātrirmoharātriśca dāruṇā ||75||

tvaṃ śrīstvamīśvarī tvaṃ hrīstvaṃ buddhirbhodhalakṣaṇā|
lajjāpuṣṭistathā tuṣṭistvaṃ śāntiḥ kṣānti reva ca ||76||

khaḍginī śūlinī ghorā gadinī cakriṇī tathā|
śaṅkhiṇī cāpinī bāṇābhuśuṇḍīparighāyudhā ||77||

saumyā saumyatarāśeṣasaumyebhyastvatisundarī
parāparāṇāṃ paramā tvameva parameśvarī ||78||

yacca kiñcitkvacidvastu sadasadvākhilātmike|
tasya sarvasya yā śaktiḥ sā tvaṃ kiṃ stūyasemayā ||79||

yayā tvayā jagat sraṣṭā jagatpātātti yo jagat|
so‌உpi nidrāvaśaṃ nītaḥ kastvāṃ stotumiheśvaraḥ ||80||

viṣṇuḥ śarīragrahaṇam ahamīśāna eva ca
kāritāste yato‌உtastvāṃ kaḥ stotuṃ śaktimān bhavet ||81||

sā tvamitthaṃ prabhāvaiḥ svairudārairdevi saṃstutā|
mohayaitau durādharṣāvasurau madhukaiṭabhau ||82||

prabodhaṃ ca jagatsvāmī nīyatāmacyutā laghu ||83||
bodhaśca kriyatāmasya hantumetau mahāsurau ||83||

ṛṣiruvāca ||84||

evaṃ stutā tadā devī tāmasī tatra vedhasā
viṣṇoḥ prabhodhanārdhāya nihantuṃ madhukaiṭabhau ||85||

netrāsyanāsikābāhuhṛdayebhyastathorasaḥ|
nirgamya darśane tasthau brahmaṇo avyaktajanmanaḥ ||86||

uttasthau ca jagannāthaḥ stayā mukto janārdanaḥ|
ekārṇave ahiśayanāttataḥ sa dadṛśe ca tau ||87||

madhukaiṭabhau durātmānā vativīryaparākramau
krodharaktekṣaṇāvattuṃ brahmaṇāṃ janitodyamau ||88||

samutthāya tatastābhyāṃ yuyudhe bhagavān hariḥ
pañcavarṣasahastrāṇi bāhupraharaṇo vibhuḥ ||89||

tāvapyatibalonmattau mahāmāyāvimohitau ||90||

uktavantau varo‌உsmatto vriyatāmiti keśavam ||91||

śrī bhagavānuvāca ||92||

bhavetāmadya me tuṣṭau mama vadhyāvubhāvapi ||93||

kimanyena vareṇātra etāvṛddi vṛtaṃ mama ||94||

ṛṣiruvāca ||95||

vañcitābhyāmiti tadā sarvamāpomayaṃ jagat|
vilokya tābhyāṃ gadito bhagavān kamalekṣaṇaḥ ||96||

āvāṃ jahi na yatrorvī salilena pariplutā| ||97||

ṛṣiruvāca ||98||

tathetyuktvā bhagavatā śaṅkhacakragadābhṛtā|
kṛtvā cakreṇa vai chinne jaghane śirasī tayoḥ ||99||

evameṣā samutpannā brahmaṇā saṃstutā svayam|
prabhāvamasyā devyāstu bhūyaḥ śṛṇu vadāmi te ||100||

|| jaya jaya śrī svasti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmahātmye madhukaiṭabhavadho nāma pradhamo‌உdhyāyaḥ ||

āhuti

oṃ eṃ sāṅgāyai sāyudhāyai saśaktikāyai saparivārāyai savāhanāyai eṃ bījādhiṣṭāyai mahā kāḷikāyai mahā ahutiṃ samarpayāmi namaḥ svāhā ||

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.