Pages

Sree Lalita Sahasra Namavali in English

Sree Lalita Sahasra Namavali – English  Lyrics (Text) 
Sree Lalita Sahasra Namavali – English Script

Author: vāgdevī

 || dhyānam ||
sindūrāruṇavigrahāṃ trinayanāṃ māṇikyamaulisphurat
tārānāyakaśekharāṃ smitamukhīmāpīnavakṣoruhām |
pāṇibhyāmalipūrṇaratnacaṣakaṃ raktotpalaṃ bibhratīṃ
saumyāṃ ratnaghaṭastharaktacaraṇāṃ dhyāyetparāmambikām ||

aruṇāṃ karuṇātaraṅgitākṣīṃ dhṛtapāśāṅkuśapuṣpabāṇacāpām |
aṇimādibhirāvṛtāṃ mayūkhairahamityeva vibhāvaye bhavānīm ||

dhyāyet padmāsanasthāṃ vikasitavadanāṃ padmapatrāyatākṣīṃ
hemābhāṃ pītavastrāṃ karakalitalasaddhemapadmāṃ varāṅgīm |
sarvālaṅkārayuktāṃ satatamabhayadāṃ bhaktanamrāṃ bhavānīṃ
śrīvidyāṃ śāntamūrtiṃ sakalasuranutāṃ sarvasampatpradātrīm ||

sakuṅkumavilepanāmalikacumbikastūrikāṃ
samandahasitekṣaṇāṃ saśaracāpapāśāṅkuśām |
aśeṣajanamohinīmaruṇamālyabhūṣāmbarāṃ
japākusumabhāsurāṃ japavidhau smaredambikām ||

||atha śrī lalitā sahasranāmāvalī ||
oṃ oṃ aiṃ hrīṃ śrīṃ śrīmātre namaḥ |
oṃ śrīmahārāṅñai namaḥ |
oṃ śrīmatsiṃhāsaneśvaryai namaḥ |
oṃ cidagnikuṇḍasambhūtāyai namaḥ |
oṃ devakāryasamudyatāyai namaḥ |
oṃ oṃ udyadbhānusahasrābhāyai namaḥ |
oṃ caturbāhusamanvitāyai namaḥ |
oṃ rāgasvarūpapāśāḍhyāyai namaḥ |
oṃ krodhākārāṅkuśojjvalāyai namaḥ |
oṃ manorūpekṣukodaṇḍāyai namaḥ | 10
oṃ pañcatanmātrasāyakāyai namaḥ |
oṃ nijāruṇaprabhāpūramajjad brahmāṇḍamaṇḍalāyai namaḥ |
oṃ campakāśokapunnāgasaugandhika-lasatkacāyai namaḥ |
oṃ kuruvindamaṇiśreṇīkanatkoṭīramaṇḍitāyai namaḥ |
oṃ oṃ aṣṭamīcandravibhrājadalikasthalaśobhitāyai namaḥ |
oṃ mukhacandrakalaṅkābhamṛganābhiviśeṣakāyai namaḥ |
oṃ vadanasmaramāṅgalyagṛhatoraṇacillikāyai namaḥ |
oṃ vaktralakṣmīparīvāhacalanmīnābhalocanāyai namaḥ |
oṃ navacampakapuṣpābhanāsādaṇḍavirājitāyai namaḥ |
oṃ tārākāntitiraskārināsābharaṇabhāsurāyai namaḥ | 20
oṃ kadambamañjarīkl̥ptakarṇapūramanoharāyai namaḥ |
oṃ tāṭaṅkayugalībhūtatapanoḍupamaṇḍalāyai namaḥ |
oṃ padmarāgaśilādarśaparibhāvikapolabhuve namaḥ |
oṃ navavidrumabimbaśrīnyakkāriradanacchadāyai namaḥ |
oṃ śuddhavidyāṅkurākāradvijapaṅktidvayojjvalāyai namaḥ |
oṃ karpūravīṭikāmodasamākarṣi digantarāyai namaḥ |
oṃ nijasallāpamādhurya vinirbhatsitakacchapyai namaḥ |
oṃ mandasmitaprabhāpūramajjatkāmeśamānasāyai namaḥ |
oṃ anākalitasādṛśyacibukaśrīvirājitāyai namaḥ |
oṃ kāmeśabaddhamāṅgalyasūtraśobhitakandharāyai namaḥ | 30
oṃ kanakāṅgadakeyūrakamanīyamujānvitāyai namaḥ |
oṃ ratnagraiveya cintākalolamuktāphalānvitāyai namaḥ |
oṃ kāmeśvārapremaratnamaṇipratipaṇastanyai namaḥ |
oṃ nābhyālavālaromālilatāphalakucadvayyai namaḥ |
oṃ lakṣyaromalatādhāratāsamunneyamadhyamāyai namaḥ |
oṃ stanabhāradalanmadhyapaṭṭabandhavalitrayāyai namaḥ |
oṃ oṃ aruṇāruṇakausumbhavastrabhāsvatkaṭītaṭyai namaḥ |
oṃ ratnakiṅkiṇikāramyaraśanādāmabhūṣitāyai namaḥ |
oṃ kāmeśaṅñātasaubhāgyamārdavorudvayānvitāyai namaḥ |
oṃ māṇikyamukuṭākārajānudvayavirājitāyai namaḥ | 40
oṃ indragopaparikṣiptasmaratūṇābhajaṅghikāyai namaḥ |
oṃ gūḍhagūlphāyai namaḥ |
oṃ kūrma pṛṣṭhajayiṣṇuprapadānvitāyai namaḥ |
oṃ nakhadīdhitisañchannanamajjanatamoguṇāyai namaḥ |
oṃ padadvayaprabhājālaparākṛtasaroruhāyai namaḥ |
oṃ śiñjānamaṇimañjīramaṇḍitaśrīpadāmbujāyai namaḥ |
oṃ marālīmandagamanāyai namaḥ |
oṃ mahālāvaṇyaśevadhaye namaḥ |
oṃ sarvāruṇāyai namaḥ |
oṃ anavadyāṅgyai namaḥ | 50
oṃ sarvābharaṇabhūṣitāyai namaḥ |
oṃ śivakāmeśvarāṅkasthāyai namaḥ |
oṃ śivāyai namaḥ |
oṃ svādhīnavallabhāyai namaḥ |
oṃ sumerumadhyaśṛṅgasthāyai namaḥ |
oṃ śrīmannagaranāyikāyai namaḥ |
oṃ cintāmaṇigṛhāntasthāyai namaḥ |
oṃ pañcabrahmāsanasthitāyai namaḥ |
oṃ mahāpadmāṭavīsaṃsthāyai namaḥ |
oṃ kadambavanavāsinyai namaḥ | 60
oṃ sudhāsāgaramadhyasthāyai namaḥ |
oṃ kāmākṣyai namaḥ |
oṃ kāmadāyinyai namaḥ |
oṃ devarṣigaṇasaṅghātastūyamānātmavaibhāyai namaḥ |
oṃ bhaṇḍāsuravadhodyuktaśaktisenāsamanvitāyai namaḥ |
oṃ sampatkarīsamārūḍhasinduravrajasevitāyai namaḥ |
oṃ oṃ aśvārūḍhādhiṣṭhitāśvakoṭikoṭibhirāvṛtāyai namaḥ |
oṃ cakrarājarathārūḍhasarvāyudhapariṣkṛtāyai namaḥ |
oṃ geyacakrarathārūḍhamantriṇīparisevitāyai namaḥ |
oṃ kiricakrarathārūḍhadaṇḍanāthāpuraskṛtāyai namaḥ | 70
oṃ jvālāmālinikākṣiptavahniprākāramadhyagāyai namaḥ |
oṃ bhaṇḍasainyavadhodyuktaśaktivikramaharṣitāyai namaḥ |
oṃ nityāparākramāṭopanirīkṣaṇasamutsukāyai namaḥ |
oṃ bhaṇḍaputravadhodyuktabālāvikramananditāyai namaḥ |
oṃ mantriṇyambāviracitaviṣaṅgavadhatoṣitāyai namaḥ |
oṃ viśukraprāṇaharaṇavārāhīvīryananditāyai namaḥ |
oṃ kāmeśvaramukhālokakalpitaśrīgaṇeśvarāyai namaḥ |
oṃ mahāgaṇeśanirbhinnavighnayantrapraharṣitāyai namaḥ |
oṃ bhaṇḍāsurendranirmuktaśastrapratyastravarṣiṇyai namaḥ |
oṃ karāṅgulinakhotpannanārāyaṇadaśākṛtyai namaḥ | 80
oṃ mahāpāśupatāstrāgninirdagdhāsurasainikāyai namaḥ |
oṃ kāmeśvarāstranirdagdhasabhāṇḍāsuraśūnyakāyai namaḥ |
oṃ brahmopendramahendrādidevasaṃstutavaibhavāyai namaḥ |
oṃ haranetrāgnisandagdhakāmasañjīvanauṣadhyai namaḥ |
oṃ śrīmadvāgbhavakūṭaikasvarūpamukhapaṅkajāyai namaḥ |
oṃ kaṇṭhādhaḥ kaṭiparyantamadhyakūṭasvarūpiṇyai namaḥ |
oṃ śaktikūṭaikatāpannakaṭyadhobhāgadhāriṇyai namaḥ |
oṃ oṃ mūlamantrātmikāyai namaḥ |
oṃ mūlakūṭatrayakalebarāyai namaḥ |
oṃ kulāmṛtaikarasikāyai namaḥ | 90
oṃ kulasaṅketapālinyai namaḥ |
oṃ kulāṅganāyai namaḥ |
oṃ kulāntaḥsthāyai namaḥ |
oṃ kaulinyai namaḥ |
oṃ kulayoginyai namaḥ |
oṃ akulāyai namaḥ |
oṃ samayāntasthāyai namaḥ |
oṃ samayācāratatparāyai namaḥ |
oṃ mūlādhāraikanilayāyai namaḥ |
oṃ brahmagranthivibhedinyai namaḥ | 100
oṃ maṇipūrāntaruditāyai namaḥ |
oṃ viṣṇugranthivibhedinyai namaḥ |
oṃ āṅñācakrāntarālasthāyai namaḥ |
oṃ rudragranthivibhedinyai namaḥ |
oṃ sahasrārāmbujārūḍhāyai namaḥ |
oṃ sudhāsārābhivarṣiṇyai namaḥ |
oṃ taṭillatāsamarucyai namaḥ |
oṃ ṣaṭcakroparisaṃsthitāyai namaḥ |
oṃ mahāsaktyai namaḥ |
oṃ oṃ kuṇḍalinyai namaḥ | 110
oṃ bisatantutanīyasyai namaḥ |
oṃ bhavānyai namaḥ |
oṃ bhāvanāgamyāyai namaḥ |
oṃ bhavāraṇyakuṭhārikāyai namaḥ |
oṃ bhadrapriyāyai namaḥ |
oṃ bhadramūrtyai namaḥ |
oṃ bhaktasaubhāgyadāyinyai namaḥ |
oṃ bhaktipriyāyai namaḥ |
oṃ bhaktigamyāyai namaḥ |
oṃ bhaktivaśyāyai namaḥ | 120
oṃ bhayāpahāyai namaḥ |
oṃ śāmbhavyai namaḥ |
oṃ śāradārādhyāyai namaḥ |
oṃ śarvāṇyai namaḥ |
oṃ śarmadāyinyai namaḥ |
oṃ śāṅkaryai namaḥ |
oṃ śrīkaryai namaḥ |
oṃ sādhvyai namaḥ |
oṃ śaraccandranibhānanāyai namaḥ |
oṃ śātodaryai namaḥ | 130
oṃ śāntimatyai namaḥ |
oṃ oṃ nirādhārāyai namaḥ |
oṃ nirañjanāyai namaḥ |
oṃ nirlepāyai namaḥ |
oṃ nirmalāyai namaḥ |
oṃ nityāyai namaḥ |
oṃ nirākārāyai namaḥ |
oṃ nirākulāyai namaḥ |
oṃ nirguṇāyai namaḥ |
oṃ niṣkalāyai namaḥ | 140
oṃ śāntāyai namaḥ |
oṃ niṣkāmāyai namaḥ |
oṃ nirupaplavāyai namaḥ |
oṃ nityamuktāyai namaḥ |
oṃ nirvikārāyai namaḥ |
oṃ niṣprapañcāyai namaḥ |
oṃ nirāśrayāyai namaḥ |
oṃ nityaśuddhāyai namaḥ |
oṃ nityabuddhāyai namaḥ |
oṃ niravadyāyai namaḥ | 150
oṃ nirantarāyai namaḥ |
oṃ niṣkāraṇāyai namaḥ |
oṃ niṣkalaṅkāyai namaḥ |
oṃ oṃ nirupādhaye namaḥ |
oṃ nirīśvarāyai namaḥ |
oṃ nīrāgayai namaḥ |
oṃ rāgamathanyai namaḥ |
oṃ nirmadāyai namaḥ |
oṃ madanāśinyai namaḥ |
oṃ niścintāyai namaḥ | 160
oṃ nirahaṅkārāyai namaḥ |
oṃ nirmohāyai namaḥ |
oṃ mohanāśinyai namaḥ |
oṃ nirmamāyai namaḥ |
oṃ mamatāhantryai namaḥ |
oṃ niṣpāpāyai namaḥ |
oṃ pāpanāśinyai namaḥ |
oṃ niṣkrodhāyai namaḥ |
oṃ krodhaśamanyai namaḥ |
oṃ nirlobhāyai namaḥ | 170
oṃ lobhanāśinyai namaḥ |
oṃ niḥsaṃśayāyai namaḥ |
oṃ saṃśayaghnyai namaḥ |
oṃ nirbhavāyai namaḥ |
oṃ bhavanāśinyai namaḥ |
oṃ oṃ nirvikalpāyai namaḥ |
oṃ nirābādhāyai namaḥ |
oṃ nirbhedāyai namaḥ |
oṃ bhedanāśinyai namaḥ |
oṃ nirnāśāyai namaḥ | 180
oṃ mṛtyumathanyai namaḥ |
oṃ niṣkriyāyai namaḥ |
oṃ niṣparigrahāyai namaḥ |
oṃ nistulāyai namaḥ |
oṃ nīlacikurāyai namaḥ |
oṃ nirapāyāyai namaḥ |
oṃ niratyayāyai namaḥ |
oṃ durlabhāyai namaḥ |
oṃ durgamāyai namaḥ |
oṃ durgāyai namaḥ | 190
oṃ duḥkhahantryai namaḥ |
oṃ sukhapradāyai namaḥ |
oṃ duṣṭadūrāyai namaḥ |
oṃ durācāraśamanyai namaḥ |
oṃ doṣavarjitāyai namaḥ |
oṃ sarvaṅñāyai namaḥ |
oṃ sāndrakaruṇāyai namaḥ |
oṃ oṃ samānādhikavarjitāyai namaḥ |
oṃ sarvaśaktimayyai namaḥ |
oṃ sarvamaṅgalāyai namaḥ | 200
oṃ sadgatipradāyai namaḥ |
oṃ sarveśvayai namaḥ |
oṃ sarvamayyai namaḥ |
oṃ sarvamantrasvarūpiṇyai namaḥ |
oṃ sarvayantrātmikāyai namaḥ |
oṃ sarvatantrarūpāyai namaḥ |
oṃ manonmanyai namaḥ |
oṃ māheśvaryai namaḥ |
oṃ mahādevyai namaḥ |
oṃ mahālakṣmyai namaḥ | 210
oṃ mṛḍapriyāyai namaḥ |
oṃ mahārūpāyai namaḥ |
oṃ mahāpūjyāyai namaḥ |
oṃ mahāpātakanāśinyai namaḥ |
oṃ mahāmāyāyai namaḥ |
oṃ mahāsatvāyai namaḥ |
oṃ mahāśaktyai namaḥ |
oṃ mahāratyai namaḥ |
oṃ mahābhogāyai namaḥ |
oṃ oṃ mahaiśvaryāyai namaḥ | 220
oṃ mahāvīryāyai namaḥ |
oṃ mahābalāyai namaḥ |
oṃ mahābuddhyai namaḥ |
oṃ mahāsiddhyai namaḥ |
oṃ mahāyogeśvareśvaryai namaḥ |
oṃ mahātantrāyai namaḥ |
oṃ mahāmantrāyai namaḥ |
oṃ mahāyantrāyai namaḥ |
oṃ mahāsanāyai namaḥ |
oṃ mahāyāgakramārādhyāyai namaḥ | 230
oṃ mahābhairavapūjitāyai namaḥ |
oṃ maheśvaramahākalpamahā tāṇḍavasākṣiṇyai namaḥ |
oṃ mahākāmeśamahiṣyai namaḥ |
oṃ mahātripurasundaryai namaḥ |
oṃ catuḥṣaṣṭyupacārāḍhyāyai namaḥ |
oṃ catuḥṣaṣṭikalāmayyai namaḥ |
oṃ mahācatuḥṣaṣṭikoṭi yoginīgaṇasevitāyai namaḥ |
oṃ manuvidyāyai namaḥ |
oṃ candravidyāyai namaḥ |
oṃ oṃ candramaṇḍalamadhyagāyai namaḥ | 240
oṃ cārurūpāyai namaḥ |
oṃ cāruhāsāyai namaḥ |
oṃ cārucandrakalādharāyai namaḥ |
oṃ carācarajagannāthāyai namaḥ |
oṃ cakrarājaniketanāyai namaḥ |
oṃ pārvatyai namaḥ |
oṃ padmanayanāyai namaḥ |
oṃ padmarāgasamaprabhāyai namaḥ |
oṃ pañcapretāsanāsīnāyai namaḥ |
oṃ pañcabrahmasparūpiṇyai namaḥ | 250
oṃ cinmayyai namaḥ |
oṃ paramānandāyai namaḥ |
oṃ viṅñānaghanarūpiṇyai namaḥ |
oṃ dhyānadhyātṛdhyeyarūpāyai namaḥ |
oṃ rdhmādharmavivarjitāyai namaḥ |
oṃ viśvarūpāyai namaḥ |
oṃ jāgariṇyai namaḥ |
oṃ svapatnyai namaḥ |
oṃ taijasātmikāyai namaḥ |
oṃ suptāyai namaḥ | 260
oṃ prāṅñātmikāyai namaḥ |
oṃ oṃ turyāyai namaḥ |
oṃ sarvāvasthāvivarjitāyai namaḥ |
oṃ sṛṣṭhikartryai namaḥ |
oṃ brahmarūpāyai namaḥ |
oṃ goptryai namaḥ |
oṃ govindarūpiṇyai namaḥ |
oṃ saṃhāriṇyai namaḥ |
oṃ rudrarūpāyai namaḥ |
oṃ tirodhānakaryai namaḥ | 270
oṃ īśvaryai namaḥ |
oṃ sadāśivāyai namaḥ |
oṃ anugrahadāyai namaḥ |
oṃ pañcakṛtyaparāyaṇāyai namaḥ |
oṃ bhānumaṇḍalamadhyasthāyai namaḥ |
oṃ bhairavyai namaḥ |
oṃ bhagamālinyai namaḥ |
oṃ padmāsanāyai namaḥ |
oṃ bhagavatyai namaḥ |
oṃ padmanābhasahodaryai namaḥ | 280
oṃ unmeṣanimiṣotpannavipannabhuvanāvalyai namaḥ |
oṃ sahasraśīrṣavadanāyai namaḥ |
oṃ oṃ sahasrākṣyai namaḥ |
oṃ sahasrapade namaḥ |
oṃ ābrahmakīṭajananyai namaḥ |
oṃ varṇāśramavidhāyinyai namaḥ |
oṃ nijāṅñārūpanigamāyai namaḥ |
oṃ puṇyāpuṇyaphalapradāyai namaḥ |
oṃ śrutisīmantasindūrīkṛta pādābjadhūlikāyai namaḥ |
oṃ sakalāgamasandohaśuktisampuṭamauktikāyai namaḥ | 290
oṃ puruṣārthapradāyai namaḥ |
oṃ pūrṇāyai namaḥ |
oṃ bhoginyai namaḥ |
oṃ bhuvaneśvaryai namaḥ |
oṃ ambikāyai namaḥ |
oṃ anādinidhanāyai namaḥ |
oṃ haribrahmendrasevitāyai namaḥ |
oṃ nārāyaṇyai namaḥ |
oṃ nādarūpāyai namaḥ |
oṃ nāmarūpavivarjitāyai namaḥ | 300
oṃ hrīṅkāryai namaḥ |
oṃ hrīmatyai namaḥ |
oṃ oṃ hṛdyāyai namaḥ |
oṃ heyopādeyavarjitāyai namaḥ |
oṃ rājarājārcitāyai namaḥ |
oṃ rāṅñai namaḥ |
oṃ ramyāyai namaḥ |
oṃ rājīvalocanāyai namaḥ |
oṃ rañjanyai namaḥ |
oṃ ramaṇyai namaḥ | 310
oṃ rasyāyai namaḥ |
oṃ raṇatkiṅkiṇimekhalāyai namaḥ |
oṃ ramāyai namaḥ |
oṃ rākenduvadanāyai namaḥ |
oṃ ratirūpāyai namaḥ |
oṃ ratipriyāyai namaḥ |
oṃ rakṣākaryai namaḥ |
oṃ rākṣasaghnyai namaḥ |
oṃ rāmāyai namaḥ |
oṃ ramaṇalampaṭāyai namaḥ | 320
oṃ kāmyāyai namaḥ |
oṃ kāmakalārūpāyai namaḥ |
oṃ kadambakusumapriyāyai namaḥ |
oṃ kalyāṇyai namaḥ |
oṃ oṃ jagatīkandāyai namaḥ |
oṃ karuṇārasasāgarāyai namaḥ |
oṃ kalāvatyai namaḥ |
oṃ kalālāpāyai namaḥ |
oṃ kāntāyai namaḥ |
oṃ kādambarīpriyāyai namaḥ | 330
oṃ varadāyai namaḥ |
oṃ vāmanayanāyai namaḥ |
oṃ vāruṇīmadavihvalāyai namaḥ |
oṃ viśvādhikāyai namaḥ |
oṃ vedavedyāyai namaḥ |
oṃ vindhyācalanivāsinyai namaḥ |
oṃ vidhātryai namaḥ |
oṃ vedajananyai namaḥ |
oṃ viṣṇumāyāyai namaḥ |
oṃ vilāsinyai namaḥ | 340
oṃ kṣetrasvarūpāyai namaḥ |
oṃ kṣetreśyai namaḥ |
oṃ kṣetrakṣetraṅñapālinyai namaḥ |
oṃ kṣayavṛddhivinirmuktāyai namaḥ |
oṃ kṣetrapālasamarcitāyai namaḥ |
oṃ vijayāyai namaḥ |
oṃ oṃ vimalāyai namaḥ |
oṃ vandyāyai namaḥ |
oṃ vandārujanavatsalāyai namaḥ |
oṃ vāgvādinyai namaḥ | 350
oṃ vāmakeśyai namaḥ |
oṃ vahnimaṇḍalavāsinyai namaḥ |
oṃ bhaktimatkalpalatikāyai namaḥ |
oṃ paśupāśavimocinyai namaḥ |
oṃ saṃhṛtāśeṣapāṣaṇḍāyai namaḥ |
oṃ sadācārapravartikāyai namaḥ |
oṃ tāpatrayāgnisantaptasamāhlādanacandrikāyai namaḥ |
oṃ taruṇyai namaḥ |
oṃ tāpasārādhyāyai namaḥ |
oṃ tanumadhyāyai namaḥ | 360
oṃ tamopahāyai namaḥ |
oṃ cityai namaḥ |
oṃ tatpadalakṣyārthāyai namaḥ |
oṃ cidekarasarūpiṇyai namaḥ |
oṃ svātmānandalavībhūta-brahmādyānandasantatyai namaḥ |
oṃ parāyai namaḥ |
oṃ oṃ pratyak citīrūpāyai namaḥ |
oṃ paśyantyai namaḥ |
oṃ paradevatāyai namaḥ |
oṃ madhyamāyai namaḥ | 370
oṃ vaikharīrūpāyai namaḥ |
oṃ bhaktamānasahaṃsikāyai namaḥ |
oṃ kāmeśvaraprāṇanāḍyai namaḥ |
oṃ kṛtaṅñāyai namaḥ |
oṃ kāmapūjitāyai namaḥ |
oṃ śrṛṅgārarasasampūrṇāyai namaḥ |
oṃ jayāyai namaḥ |
oṃ jālandharasthitāyai namaḥ |
oṃ oḍyāṇapīṭhanilayāyai namaḥ |
oṃ bindumaṇḍalavāsinyai namaḥ | 380
oṃ rahoyāgakramārādhyāyai namaḥ |
oṃ rahastarpaṇatarpitāyai namaḥ |
oṃ sadyaḥ prasādinyai namaḥ |
oṃ viśvasākṣiṇyai namaḥ |
oṃ sākṣivarjitāyai namaḥ |
oṃ ṣaḍaṅgadevatāyuktāyai namaḥ |
oṃ ṣāḍguṇyaparipūritāyai namaḥ |
oṃ nityaklinnāyai namaḥ |
oṃ oṃ nirupamāyai namaḥ |
oṃ nirvāṇasukhadāyinyai namaḥ | 390
oṃ nityāṣoḍaśikārūpāyai namaḥ |
oṃ śrīkaṇṭhārdhaśarīriṇyai namaḥ |
oṃ prabhāvatyai namaḥ |
oṃ prabhārūpāyai namaḥ |
oṃ prasiddhāyai namaḥ |
oṃ parameśvaryai namaḥ |
oṃ mūlaprakṛtyai namaḥ |
oṃ avyaktāyai namaḥ |
oṃ vktāvyaktasvarūpiṇyai namaḥ |
oṃ vyāpinyai namaḥ | 400
oṃ vividhākārāyai namaḥ |
oṃ vidyāvidyāsvarūpiṇyai namaḥ |
oṃ mahākāmeśanayanakumudāhlādakaumudyai namaḥ |
oṃ bhaktāhārdatamobhedabhānumadbhānusantatyai namaḥ |
oṃ śivadūtyai namaḥ |
oṃ śivārādhyāyai namaḥ |
oṃ śivamūrtyai namaḥ |
oṃ śivaṅkaryai namaḥ |
oṃ oṃ śivapriyāyai namaḥ |
oṃ śivaparāyai namaḥ | 410
oṃ śiṣṭeṣṭāyai namaḥ |
oṃ śiṣṭapūjitāyai namaḥ |
oṃ aprameyāyai namaḥ |
oṃ svaprakāśāyai namaḥ |
oṃ manovācāmagocarāyai namaḥ |
oṃ cicchaktyai namaḥ |
oṃ cetanārūpāyai namaḥ |
oṃ jaḍaśaktyai namaḥ |
oṃ jaḍātmikāyai namaḥ |
oṃ gāyatryai namaḥ | 420
oṃ vyāhṛtyai namaḥ |
oṃ sandhyāyai namaḥ |
oṃ dvijavṛndaniṣevitāyai namaḥ |
oṃ tattvāsanāyai namaḥ |
oṃ tasmai namaḥ |
oṃ tubhyaṃ namaḥ |
oṃ ayyai namaḥ |
oṃ pañcakośāntarasthitāyai namaḥ |
oṃ niḥsīmamahimne namaḥ |
oṃ nityayauvanāyai namaḥ | 430
oṃ oṃ madaśālinyai namaḥ |
oṃ madaghūrṇitaraktākṣyai namaḥ |
oṃ madapāṭalagaṇḍabhuve namaḥ |
oṃ candanadravadigdhāṅgyai namaḥ |
oṃ cāmpeyakusumapriyāyai namaḥ |
oṃ kuśalāyai namaḥ |
oṃ komalākārāyai namaḥ |
oṃ kurukullāyai namaḥ |
oṃ kuleśvaryai namaḥ |
oṃ kulakuṇḍālayāyai namaḥ | 440
oṃ kaulamārgatatparasevitāyai namaḥ |
oṃ kumāragaṇanāthāmbāyai namaḥ |
oṃ tuṣṭyai namaḥ |
oṃ puṣṭyai namaḥ |
oṃ matyai namaḥ |
oṃ dhṛtyai namaḥ |
oṃ śāntyai namaḥ |
oṃ svastimatyai namaḥ |
oṃ kāntyai namaḥ |
oṃ nandinyai namaḥ | 450
oṃ vighnanāśinyai namaḥ |
oṃ tejovatyai namaḥ |
oṃ oṃ trinayanāyai namaḥ |
oṃ lolākṣīkāmarūpiṇyai namaḥ |
oṃ mālinyai namaḥ |
oṃ haṃsinyai namaḥ |
oṃ mātre namaḥ |
oṃ malayācalavāsinyai namaḥ |
oṃ sumukhyai namaḥ |
oṃ nalinyai namaḥ | 460
oṃ subhruve namaḥ |
oṃ śobhanāyai namaḥ |
oṃ suranāyikāyai namaḥ |
oṃ kālakaṇṭhyai namaḥ |
oṃ kāntimatyai namaḥ |
oṃ kṣobhiṇyai namaḥ |
oṃ sūkṣmarūpiṇyai namaḥ |
oṃ vajreśvaryai namaḥ |
oṃ vāmadevyai namaḥ |
oṃ vayo‌உvasthāvivarjitāyai namaḥ | 470
oṃ siddheśvaryai namaḥ |
oṃ siddhavidyāyai namaḥ |
oṃ siddhamātre namaḥ |
oṃ yaśasvinyai namaḥ |
oṃ oṃ viśuddhicakranilayāyai namaḥ |
oṃ āraktavarṇāyai namaḥ |
oṃ trilocanāyai namaḥ |
oṃ khaṭvāṅgādipraharaṇāyai namaḥ |
oṃ vadanaikasamanvitāyai namaḥ |
oṃ pāyasānnapriyāyai namaḥ | 480
oṃ tvaksthāyai namaḥ |
oṃ paśulokabhayaṅkaryai namaḥ |
oṃ amṛtādimahāśaktisaṃvṛtāyai namaḥ |
oṃ ḍākinīśvaryai namaḥ |
oṃ anāhatābjanilayāyai namaḥ |
oṃ śyāmābhāyai namaḥ |
oṃ vadanadvayāyai namaḥ |
oṃ daṃṣṭrojvalāyai namaḥ |
oṃ akṣamālādidharāyai namaḥ |
oṃ rudhirasaṃsthitāyai namaḥ | 490
oṃ kālarātryādiśaktyaughavṛtāyai namaḥ |
oṃ snigdhaudanapriyāyai namaḥ |
oṃ mahāvīrendravaradāyai namaḥ |
oṃ rākiṇyambāsvarūpiṇyai namaḥ |
oṃ maṇipūrābjanilayāyai namaḥ |
oṃ oṃ vadanatrayasaṃyutāyai namaḥ |
oṃ vajrādhikāyudhopetāyai namaḥ |
oṃ ḍāmaryādibhirāvṛtāyai namaḥ |
oṃ raktavarṇāyai namaḥ |
oṃ māṃsaniṣṭhāyai namaḥ | 500
501. guḍānnaprītamānasāyai namaḥ |
oṃ samastabhaktasukhadāyai namaḥ |
oṃ lākinyambāsvarūpiṇyai namaḥ |
oṃ svādhiṣṭānāmbujagatāyai namaḥ |
oṃ caturvaktramanoharāyai namaḥ |
oṃ śūlādyāyudhasampannāyai namaḥ |
oṃ pītavarṇāyai namaḥ |
oṃ atigarvitāyai namaḥ |
oṃ medoniṣṭhāyai namaḥ |
oṃ madhuprītāyai namaḥ | 510
oṃ bandinyādisamanvitāyai namaḥ |
oṃ dadhyannāsaktahṛdayāyai namaḥ |
oṃ kākinīrūpadhāriṇyai namaḥ |
oṃ mūlādhārāmbujārūḍhāyai namaḥ |
oṃ pañcavaktrāyai namaḥ |
oṃ asthisaṃsthitāyai namaḥ |
oṃ aṅkuśādipraharaṇāyai namaḥ |
oṃ oṃ varadādi niṣevitāyai namaḥ |
oṃ mudgaudanāsaktacittāyai namaḥ |
oṃ sākinyambāsvarūpiṇyai namaḥ | 520
oṃ āṅñācakrābjanilāyai namaḥ |
oṃ śuklavarṇāyai namaḥ |
oṃ ṣaḍānanāyai namaḥ |
oṃ majjāsaṃsthāyai namaḥ |
oṃ haṃsavatīmukhyaśaktisamanvitāyai namaḥ |
oṃ haridrānnaikarasikāyai namaḥ |
oṃ hākinīrūpadhāriṇyai namaḥ |
oṃ sahasradalapadmasthāyai namaḥ |
oṃ sarvavarṇopaśobhitāyai namaḥ |
oṃ sarvāyudhadharāyai namaḥ | 530
oṃ śuklasaṃsthitāyai namaḥ |
oṃ sarvatomukhyai namaḥ |
oṃ sarvaudanaprītacittāyai namaḥ |
oṃ yākinyambāsvarūpiṇyai namaḥ |
oṃ svāhāyai namaḥ |
oṃ svadhāyai namaḥ |
oṃ amatyai namaḥ |
oṃ medhāyai namaḥ |
oṃ oṃ śrutyai namaḥ |
oṃ smṛtyai namaḥ | 540
oṃ anuttamāyai namaḥ |
oṃ puṇyakīrtyai namaḥ |
oṃ puṇyalabhyāyai namaḥ |
oṃ puṇyaśravaṇakīrtanāyai namaḥ |
oṃ pulomajārcitāyai namaḥ |
oṃ bandhamocanyai namaḥ |
oṃ barbarālakāyai namaḥ |
oṃ vimarśarūpiṇyai namaḥ |
oṃ vidyāyai namaḥ |
oṃ viyadādijagatprasuve namaḥ | 550
oṃ sarva vyādhipraśamanyai namaḥ |
oṃ sarva mṛtyunivāriṇyai namaḥ |
oṃ agragaṇyāyai namaḥ |
oṃ acintyarūpāyai namaḥ |
oṃ kalikalmaṣanāśinyai namaḥ |
oṃ kātyāyanyai namaḥ |
oṃ kālahantryai namaḥ |
oṃ kamalākṣaniṣevitāyai namaḥ |
oṃ tāmbūlapūritamukhyai namaḥ |
oṃ dāḍimīkusumaprabhāyai namaḥ | 560
oṃ oṃ mṛgākṣyai namaḥ |
oṃ mohinyai namaḥ |
oṃ mukhyāyai namaḥ |
oṃ mṛḍānyai namaḥ |
oṃ mitrarūpiṇyai namaḥ |
oṃ nityatṛptāyai namaḥ |
oṃ bhaktanidhaye namaḥ |
oṃ niyantryai namaḥ |
oṃ nikhileśvaryai namaḥ |
oṃ maitryādivāsanālabhyāyai namaḥ | 570
oṃ mahāpralayasākṣiṇyai namaḥ |
oṃ parāśaktyai namaḥ |
oṃ parāniṣṭhāyai namaḥ |
oṃ praṅñānaghanarūpiṇyai namaḥ |
oṃ mādhvīpānālasāyai namaḥ |
oṃ mattāyai namaḥ |
oṃ mātṛkāvarṇa rūpiṇyai namaḥ |
oṃ mahākailāsanilayāyai namaḥ |
oṃ mṛṇālamṛdudorlatāyai namaḥ |
oṃ mahanīyāyai namaḥ | 580
oṃ dayāmūrtyai namaḥ |
oṃ mahāsāmrājyaśālinyai namaḥ |
oṃ oṃ ātmavidyāyai namaḥ |
oṃ mahāvidyāyai namaḥ |
oṃ śrīvidyāyai namaḥ |
oṃ kāmasevitāyai namaḥ |
oṃ śrīṣoḍaśākṣarīvidyāyai namaḥ |
oṃ trikūṭāyai namaḥ |
oṃ kāmakoṭikāyai namaḥ |
oṃ kaṭākṣakiṅkarībhūtakamalākoṭisevitāyai namaḥ | 590
oṃ śiraḥsthitāyai namaḥ |
oṃ candranibhāyai namaḥ |
oṃ bhālasthāyai–ai namaḥ |
oṃ indradhanuḥprabhāyai namaḥ |
oṃ hṛdayasthāyai namaḥ |
oṃ raviprakhyāyai namaḥ |
oṃ trikoṇāntaradīpikāyai namaḥ |
oṃ dākṣāyaṇyai namaḥ |
oṃ daityahantryai namaḥ |
oṃ dakṣayaṅñavināśinyai namaḥ | 600
oṃ darāndolitadīrghākṣyai namaḥ |
oṃ darahāsojjvalanmukhyai namaḥ |
oṃ gurūmūrtyai namaḥ |
oṃ oṃ guṇanidhaye namaḥ |
oṃ gomātre namaḥ |
oṃ guhajanmabhuve namaḥ |
oṃ deveśyai namaḥ |
oṃ daṇḍanītisthāyai namaḥ |
oṃ daharākāśarūpiṇyai namaḥ |
oṃ pratipanmukhyarākāntatithimaṇḍalapūjitāyai namaḥ | 610
oṃ kalātmikāyai namaḥ |
oṃ kalānāthāyai namaḥ |
oṃ kāvyālāpavimodinyai namaḥ |
oṃ sacāmararamāvāṇīsavyadakṣiṇasevitāyai namaḥ |
oṃ ādiśaktayai namaḥ |
oṃ ameyāyai namaḥ |
oṃ ātmane namaḥ |
oṃ paramāyai namaḥ |
oṃ pāvanākṛtaye namaḥ |
oṃ anekakoṭibrahmāṇḍajananyai namaḥ | 620
oṃ divyavigrahāyai namaḥ |
oṃ klīṅkāryai namaḥ |
oṃ kevalāyai namaḥ |
oṃ oṃ guhyāyai namaḥ |
oṃ kaivalyapadadāyinyai namaḥ |
oṃ tripurāyai namaḥ |
oṃ trijagadvandyāyai namaḥ |
oṃ trimūrtyai namaḥ |
oṃ tridaśeśvaryai namaḥ |
oṃ tryakṣaryai namaḥ | 630
oṃ divyagandhāḍhyāyai namaḥ |
oṃ sindūratilakāñcitāyai namaḥ |
oṃ umāyai namaḥ |
oṃ śailendratanayāyai namaḥ |
oṃ gauryai namaḥ |
oṃ gandharvasevitāyai namaḥ |
oṃ viśvagarbhāyai namaḥ |
oṃ svarṇagarbhāyai namaḥ |
oṃ avaradāyai namaḥ |
oṃ vāgadhīśvaryai namaḥ | 640
oṃ dhyānagamyāyai namaḥ |
oṃ aparicchedyāyai namaḥ |
oṃ ṅñānadāyai namaḥ |
oṃ ṅñānavigrahāyai namaḥ |
oṃ sarvavedāntasaṃvedyāyai namaḥ |
oṃ oṃ satyānandasvarūpiṇyai namaḥ |
oṃ lopāmudrārcitāyai namaḥ |
oṃ līlāklṛptabrahmāṇḍamaṇḍalāyai namaḥ |
oṃ adṛśyāyai namaḥ |
oṃ dṛśyarahitāyai namaḥ | 650
oṃ viṅñātryai namaḥ |
oṃ vedyavarjitāyai namaḥ |
oṃ yoginyai namaḥ |
oṃ yogadāyai namaḥ |
oṃ yogyāyai namaḥ |
oṃ yogānandāyai namaḥ |
oṃ yugandharāyai namaḥ |
oṃ icchāśaktiṅñānaśaktikriyāśaktisvarūpiṇyai namaḥ |
oṃ sarvādhārāyai namaḥ |
oṃ supratiṣṭhāyai namaḥ | 660
oṃ sadasadrūpadhāriṇyai namaḥ |
oṃ aṣṭamūrtyai namaḥ |
oṃ ajājaitryai namaḥ |
oṃ lokayātrāvidhāyinyai namaḥ |
oṃ ekākinyai namaḥ |
oṃ oṃ bhūmarūpāyai namaḥ |
oṃ nidvaitāyai namaḥ |
oṃ dvaitavarjitāyai namaḥ |
oṃ annadāyai namaḥ |
oṃ vasudāyai namaḥ | 670
oṃ vṛddhāyai namaḥ |
oṃ brahmātmaikyasvarūpiṇyai namaḥ |
oṃ bṛhatyai namaḥ |
oṃ brāhmaṇyai namaḥ |
oṃ brāhmayai namaḥ |
oṃ brahmānandāyai namaḥ |
oṃ balipriyāyai namaḥ |
oṃ bhāṣārūpāyai namaḥ |
oṃ bṛhatsenāyai namaḥ |
oṃ bhāvābhāvavirjitāyai namaḥ | 680
oṃ sukhārādhyāyai namaḥ |
oṃ śubhakaryai namaḥ |
oṃ śobhanāsulabhāgatyai namaḥ |
oṃ rājarājeśvaryai namaḥ |
oṃ rājyadāyinyai namaḥ |
oṃ rājyavallabhāyai namaḥ |
oṃ rājatkṛpāyai namaḥ |
oṃ oṃ rājapīṭhaniveśitanijāśritāyai namaḥ |
oṃ rājyalakṣmyai namaḥ |
oṃ kośanāthāyai namaḥ | 690
oṃ caturaṅgabaleśvaryai namaḥ |
oṃ sāmrājyadāyinyai namaḥ |
oṃ satyasandhāyai namaḥ |
oṃ sāgaramekhalāyai namaḥ |
oṃ dīkṣitāyai namaḥ |
oṃ daityaśamanyai namaḥ |
oṃ sarvalokavaṃśakaryai namaḥ |
oṃ sarvārthadātryai namaḥ |
oṃ sāvitryai namaḥ |
oṃ saccidānandarūpiṇyai namaḥ | 700
oṃ deśakālāparicchinnāyai namaḥ |
oṃ sarvagāyai namaḥ |
oṃ sarvamohinyai namaḥ |
oṃ sarasvatyai namaḥ |
oṃ śāstramayyai namaḥ |
oṃ guhāmbāyai namaḥ |
oṃ guhyarūpiṇyai namaḥ |
oṃ sarvopādhivinirmuktāyai namaḥ |
oṃ oṃ sadāśivapativratāyai namaḥ |
oṃ sampradāyeśvaryai namaḥ | 710
oṃ sādhune namaḥ |
oṃ yai namaḥ |
oṃ gurūmaṇḍalarūpiṇyai namaḥ |
oṃ kulottīrṇāyai namaḥ |
oṃ bhagārādhyāyai namaḥ |
oṃ māyāyai namaḥ |
oṃ madhumatyai namaḥ |
oṃ mahyai namaḥ |
oṃ gaṇāmbāyai namaḥ |
oṃ guhyakārādhyāyai namaḥ | 720
oṃ komalāṅgyai namaḥ |
oṃ gurupriyāyai namaḥ |
oṃ svatantrāyai namaḥ |
oṃ sarvatantreśyai namaḥ |
oṃ dakṣiṇāmūrtirūpiṇyai namaḥ |
oṃ sanakādisamārādhyāyai namaḥ |
oṃ śivaṅñānapradāyinyai namaḥ |
oṃ citkalāyai namaḥ |
oṃ ānandakalikāyai namaḥ |
oṃ premarūpāyai namaḥ | 730
oṃ oṃ priyaṅkaryai namaḥ |
oṃ nāmapārāyaṇaprītāyai namaḥ |
oṃ nandividyāyai namaḥ |
oṃ naṭeśvaryai namaḥ |
oṃ mithyājagadadhiṣṭhānāyai namaḥ |
oṃ muktidāyai namaḥ |
oṃ muktirūpiṇyai namaḥ |
oṃ lāsyapriyāyai namaḥ |
oṃ layakaryai namaḥ |
oṃ lajjāyai namaḥ | 740
oṃ rambhādivanditāyai namaḥ |
oṃ bhavadāvasudhāvṛṣṭyai namaḥ |
oṃ pāpāraṇyadavānalāyai namaḥ |
oṃ daurbhāgyatūlavātūlāyai namaḥ |
oṃ jarādhvāntaraviprabhāyai namaḥ |
oṃ bhāgyābdhicandrikāyai namaḥ |
oṃ bhaktacittakekighanāghanāyai namaḥ |
oṃ rogaparvatadambholaye namaḥ |
oṃ mṛtyudārukuṭhārikāyai namaḥ |
oṃ maheśvaryai namaḥ | 750
oṃ mahākālyai namaḥ |
oṃ mahāgrāsāyai namaḥ |
oṃ mahāśanāyai namaḥ |
oṃ aparṇāyai namaḥ |
oṃ oṃ caṇḍikāyai namaḥ |
oṃ caṇḍamuṇḍāsuraniṣūdinyai namaḥ |
oṃ kṣarākṣarātmikāyai namaḥ |
oṃ sarvalokeśyai namaḥ |
oṃ viśvadhāriṇyai namaḥ |
oṃ trivargadātryai namaḥ | 760
oṃ subhagāyai namaḥ |
oṃ tryambakāyai namaḥ |
oṃ triguṇātmikāyai namaḥ |
oṃ svargāpavargadāyai namaḥ |
oṃ śuddhāyai namaḥ |
oṃ japāpuṣpanibhākṛtaye namaḥ |
oṃ ojovatyai namaḥ |
oṃ dyutidharāyai namaḥ |
oṃ yaṅñarūpāyai namaḥ |
oṃ priyavratāyai namaḥ | 770
oṃ durārādhyāyai namaḥ |
oṃ durādharṣāyai namaḥ |
oṃ pāṭalīkusumapriyāyai namaḥ |
oṃ mahatyai namaḥ |
oṃ merunilayāyai namaḥ |
oṃ mandārakusumapriyāyai namaḥ |
oṃ oṃ vīrārādhyāyai namaḥ |
oṃ virāḍrūpāyai namaḥ |
oṃ virajase namaḥ |
oṃ viśvatomukhyai namaḥ | 780
oṃ pratyagrūpāyai namaḥ |
oṃ parākāśāyai namaḥ |
oṃ prāṇadāyai namaḥ |
oṃ prāṇarūpiṇyai namaḥ |
oṃ mārtāṇḍabhairavārādhyāyai namaḥ |
oṃ mantriṇīnyastarājyadhure namaḥ |
oṃ tripureśyai namaḥ |
oṃ jayatsenāyai namaḥ |
oṃ nistraiguṇyāyai namaḥ |
oṃ parāparāyai namaḥ | 790
oṃ satyaṅñānānandarūpāyai namaḥ |
oṃ sāmarasyaparāyaṇāyai namaḥ |
oṃ kapardinyai namaḥ |
oṃ kalāmālāyai namaḥ |
oṃ kāmadughe namaḥ |
oṃ kāmarūpiṇyai namaḥ |
oṃ kalānidhaye namaḥ |
oṃ kāvyakalāyai namaḥ |
oṃ oṃ rasaṅñāyai namaḥ |
oṃ rasaśevadhaye namaḥ | 800
oṃ puṣṭāyai namaḥ |
oṃ purātanāyai namaḥ |
oṃ pūjyāyai namaḥ |
oṃ puṣkarāyai namaḥ |
oṃ puṣkarekṣaṇāyai namaḥ |
oṃ parasmai jyotiṣe namaḥ |
oṃ parasmai dhāmne namaḥ |
oṃ paramāṇave namaḥ |
oṃ parātparāyai namaḥ |
oṃ pāśahastāyai namaḥ | 810
oṃ pāśahantryai namaḥ |
oṃ paramantravibhedinyai namaḥ |
oṃ mūrtāyai namaḥ |
oṃ amūrtāyai namaḥ |
oṃ anityatṛptāyai namaḥ |
oṃ munimānasahaṃsikāyai namaḥ |
oṃ satyavratāyai namaḥ |
oṃ satyarūpāyai namaḥ |
oṃ sarvāntaryāmiṇyai namaḥ |
oṃ satyai namaḥ | 820
oṃ oṃ brahmāṇyai namaḥ |
oṃ brahmaṇe namaḥ |
oṃ jananyai namaḥ |
oṃ bahurūpāyai namaḥ |
oṃ budhārcitāyai namaḥ |
oṃ prasavitryai namaḥ |
oṃ pracaṇḍāyai namaḥ |
oṃ āṅñāyai namaḥ |
oṃ pratiṣṭhāyai namaḥ |
oṃ prakaṭākṛtaye namaḥ | 830
oṃ prāṇeśvaryai namaḥ |
oṃ prāṇadātryai namaḥ |
oṃ pañcāśatpīṭharūpiṇyai namaḥ |
oṃ viśrṛṅkhalāyai namaḥ |
oṃ viviktasthāyai namaḥ |
oṃ vīramātre namaḥ |
oṃ viyatprasuve namaḥ |
oṃ mukundāyai namaḥ |
oṃ muktinilayāyai namaḥ |
oṃ mūlavigraharūpiṇyai namaḥ | 840
oṃ bhāvaṅñāyai namaḥ |
oṃ bhavarogadhnyai namaḥ |
oṃ oṃ bhavacakrapravartinyai namaḥ |
oṃ chandaḥsārāyai namaḥ |
oṃ śāstrasārāyai namaḥ |
oṃ mantrasārāyai namaḥ |
oṃ talodaryai namaḥ |
oṃ udārakīrtaye namaḥ |
oṃ uddāmavaibhavāyai namaḥ |
oṃ varṇarūpiṇyai namaḥ | 850
oṃ janmamṛtyujarātaptajana
viśrāntidāyinyai namaḥ |
oṃ sarvopaniṣadud ghuṣṭāyai namaḥ |
oṃ śāntyatītakalātmikāyai namaḥ |
oṃ gambhīrāyai namaḥ |
oṃ gaganāntaḥsthāyai namaḥ |
oṃ garvitāyai namaḥ |
oṃ gānalolupāyai namaḥ |
oṃ kalpanārahitāyai namaḥ |
oṃ kāṣṭhāyai namaḥ |
oṃ akāntāyai namaḥ | 860
oṃ kāntārdhavigrahāyai namaḥ |
oṃ kāryakāraṇanirmuktāyai namaḥ |
oṃ kāmakelitaraṅgitāyai namaḥ |
oṃ kanatkanakatāṭaṅkāyai namaḥ |
oṃ līlāvigrahadhāriṇyai namaḥ |
oṃ ajāyai namaḥ |
oṃ kṣayavinirmuktāyai namaḥ |
oṃ mugdhāyai namaḥ |
oṃ kṣipraprasādinyai namaḥ |
oṃ antarmukhasamārādhyāyai namaḥ | 870
oṃ bahirmukhasudurlabhāyai namaḥ |
oṃ trayyai namaḥ |
oṃ trivarganilayāyai namaḥ |
oṃ tristhāyai namaḥ |
oṃ tripuramālinyai namaḥ |
oṃ nirāmayāyai namaḥ |
oṃ nirālambāyai namaḥ |
oṃ svātmārāmāyai namaḥ |
oṃ sudhāsṛtyai namaḥ |
oṃ saṃsārapaṅkanirmagna
samuddharaṇapaṇḍitāyai namaḥ | 880
oṃ yaṅñapriyāyai namaḥ |
oṃ yaṅñakartryai namaḥ |
oṃ yajamānasvarūpiṇyai namaḥ |
oṃ dharmādhārāyai namaḥ |
oṃ oṃ dhanādhyakṣāyai namaḥ |
oṃ dhanadhānyavivardhinyai namaḥ |
oṃ viprapriyāyai namaḥ |
oṃ viprarūpāyai namaḥ |
oṃ viśvabhramaṇakāriṇyai namaḥ |
oṃ viśvagrāsāyai namaḥ | 890
oṃ vidrumābhāyai namaḥ |
oṃ vaiṣṇavyai namaḥ |
oṃ viṣṇurūpiṇyai namaḥ |
oṃ ayonyai namaḥ var ayonaye
oṃ yoninilayāyai namaḥ |
oṃ kūṭasthāyai namaḥ |
oṃ kularūpiṇyai namaḥ |
oṃ vīragoṣṭhīpriyāyai namaḥ |
oṃ vīrāyai namaḥ |
oṃ naiṣkarmyāyai namaḥ | 900
oṃ nādarūpiṇyai namaḥ |
oṃ viṅñānakalanāyai namaḥ |
oṃ kalyāyai namaḥ |
oṃ vidagdhāyai namaḥ |
oṃ baindavāsanāyai namaḥ |
oṃ tatvādhikāyai namaḥ |
oṃ oṃ tatvamayyai namaḥ |
oṃ tatvamarthasvarūpiṇyai namaḥ |
oṃ sāmagānapriyāyai namaḥ |
oṃ saumyāyai namaḥ | 910
oṃ sadāśivakuṭumbinyai namaḥ |
oṃ savyāpasavyamārgasthāyai namaḥ |
oṃ sarvāpadvinivāriṇyai namaḥ |
oṃ svasthāyai namaḥ |
oṃ svabhāvamadhurāyai namaḥ |
oṃ dhīrāyai namaḥ |
oṃ dhīrasamarcitāyai namaḥ |
oṃ caitanyārghyasamārādhyāyai namaḥ |
oṃ caitanyakusumapriyāyai namaḥ |
oṃ sadoditāyai namaḥ | 920
oṃ sadātuṣṭhāyai namaḥ |
oṃ taruṇādityapāṭalāyai namaḥ |
oṃ dakṣiṇādakṣiṇārādhyāyai namaḥ |
oṃ darasmeramukhāmbujāyai namaḥ |
oṃ kaulinīkevalāyai namaḥ |
oṃ anardhya kaivalyapadadāyinyai namaḥ |
oṃ stotrapriyāyai namaḥ |
oṃ stutimatyai namaḥ |
oṃ oṃ śrutisaṃstutavaibhavāyai namaḥ |
oṃ manasvinyai namaḥ | 930
oṃ mānavatyai namaḥ |
oṃ maheśyai namaḥ |
oṃ maṅgalākṛtye namaḥ |
oṃ viśvamātre namaḥ |
oṃ jagaddhātryai namaḥ |
oṃ viśālākṣyai namaḥ |
oṃ virāgiṇyai namaḥ |
oṃ pragalbhāyai namaḥ |
oṃ paramodārāyai namaḥ |
oṃ parāmodāyai namaḥ | 940
oṃ manomayyai namaḥ |
oṃ vyomakeśyai namaḥ |
oṃ vimānasthāyai namaḥ |
oṃ vajriṇyai namaḥ |
oṃ vāmakeśvaryai namaḥ |
oṃ pañcayaṅñapriyāyai namaḥ |
oṃ pañcapretamañcādhiśāyinyai namaḥ |
oṃ pañcamyai namaḥ |
oṃ pañcabhūteśyai namaḥ |
oṃ pañcasaṅkhyopacāriṇyai namaḥ | 950
oṃ oṃ śāśvatyai namaḥ |
oṃ śāśvataiśvaryāyai namaḥ |
oṃ śarmadāyai namaḥ |
oṃ śambhumohinyai namaḥ |
oṃ dharāyai namaḥ |
oṃ dharasutāyai namaḥ |
oṃ dhanyāyai namaḥ |
oṃ dharmiṇyai namaḥ |
oṃ dharmavardhinyai namaḥ |
oṃ lokātītāyai namaḥ | 960
oṃ guṇātītāyai namaḥ |
oṃ sarvātītāyai namaḥ |
oṃ śāmātmikāyai namaḥ |
oṃ bandhūkakusumaprakhyāyai namaḥ |
oṃ bālāyai namaḥ |
oṃ līlāvinodinyai namaḥ |
oṃ sumaṅgalyai namaḥ |
oṃ sukhakaryai namaḥ |
oṃ suveṣāḍhyāyai namaḥ |
oṃ suvāsinyai namaḥ | 970
oṃ suvāsinyarcanaprītāyai namaḥ |
oṃ āśobhanāyai namaḥ |
oṃ oṃ śuddhamānasāyai nama
oṃ bindutarpaṇasantuṣṭāyai namaḥ |
oṃ pūrvajāyai namaḥ |
oṃ tripurāmbikāyai namaḥ |
oṃ daśamudrāsamārādhyāyai namaḥ |
oṃ tripurāśrīvaśaṅkaryai namaḥ |
oṃ ṅñānamudrāyai namaḥ |
oṃ ṅñānagamyāyai namaḥ | 980
oṃ ṅñānaṅñeyasvarūpiṇyai namaḥ |
oṃ yonimudrāyai namaḥ |
oṃ trikhaṇḍeśyai namaḥ |
oṃ triguṇāyai namaḥ |
oṃ ambāyai namaḥ |
oṃ trikoṇagāyai namaḥ |
oṃ anaghāyai namaḥ |
oṃ adbhutacāritrāyai namaḥ |
oṃ vāñchitārthapradāyinyai namaḥ |
oṃ abhyāsātiśayaṅñātāyai namaḥ | 990
oṃ ṣaḍadhvātītarūpiṇyai namaḥ |
oṃ avyājakaruṇāmūrtaye namaḥ |
oṃ aṅñānadhvāntadīpikāyai namaḥ |
oṃ ābālagopaviditāyai namaḥ |
oṃ oṃ sarvānullaṅghyaśāsanāyai namaḥ |
oṃ śrīcakrarājanilayāyai namaḥ |
oṃ śrīmattripurasundaryai namaḥ |
oṃ oṃ śrīśivāyai namaḥ |
oṃ śivaśaktyaikyarūpiṇyai namaḥ |
oṃ lalitāmbikāyai namaḥ | 1000
||oṃ tatsat brahmārpaṇamastu ||
||iti śrīlalitasahasranāmāvaliḥ sampūrṇā ||

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.