Sree Durga Sahasra Nama Stotram – English Lyrics (Text)
Sree Durga Sahasra Nama Stotram – English Script
|| atha śrī durgā sahasranāmastotram ||
nārada uvāca –
kumāra guṇagambhīra devasenāpate prabho |
sarvābhīṣṭapradaṃ puṃsāṃ sarvapāpapraṇāśanam || 1||
guhyādguhyataraṃ stotraṃ bhaktivardhakamañjasā |
maṅgalaṃ grahapīḍādiśāntidaṃ vaktumarhasi || 2||
skanda uvāca –
śṛṇu nārada devarṣe lokānugrahakāmyayā |
yatpṛcchasi paraṃ puṇyaṃ tatte vakṣyāmi kautukāt || 3||
mātā me lokajananī himavannagasattamāt |
menāyāṃ brahmavādinyāṃ prādurbhūtā harapriyā || 4||
mahatā tapasāஉஉrādhya śaṅkaraṃ lokaśaṅkaram |
svameva vallabhaṃ bheje kaleva hi kalānidhim || 5||
nagānāmadhirājastu himavān virahāturaḥ |
svasutāyāḥ parikṣīṇe vasiṣṭhena prabodhitaḥ || 6||
trilokajananī seyaṃ prasannā tvayi puṇyataḥ |
prādurbhūtā sutātvena tadviyogaṃ śubhaṃ tyaja || 7||
bahurūpā ca durgeyaṃ bahunāmnī sanātanī |
sanātanasya jāyā sā putrīmohaṃ tyajādhunā || 8||
iti prabodhitaḥ śailaḥ tāṃ tuṣṭāva parāṃ śivām |
tadā prasannā sā durgā pitaraṃ prāha nandinī || 9||
matprasādātparaṃ stotraṃ hṛdaye pratibhāsatām |
tena nāmnāṃ sahasreṇa pūjayan kāmamāpnuhi || 10||
ityuktvāntarhitāyāṃ tu hṛdaye sphuritaṃ tadā |
nāmnāṃ sahasraṃ durgāyāḥ pṛcchate me yaduktavān || 11||
maṅgalānāṃ maṅgalaṃ tad durgānāma sahasrakam |
sarvābhīṣṭapradāṃ puṃsāṃ bravīmyakhilakāmadam || 12||
durgādevī samākhyātā himavānṛṣirucyate |
chandonuṣṭup japo devyāḥ prītaye kriyate sadā || 13||
asya śrīdurgāstotramahāmantrasya | himavān ṛṣiḥ | anuṣṭup chandaḥ |
durgābhagavatī devatā | śrīdurgāprasādasiddhyarthe jape viniyogaḥ | |
śrībhagavatyai durgāyai namaḥ |
devīdhyānam
oṃ hrīṃ kālābhrābhāṃ kaṭākṣairarikulabhayadāṃ maulibaddhendurekhāṃ
śaṅkhaṃ cakraṃ kṛpāṇaṃ triśikhamapi karairudvahantīṃ trinetrām |
siṃhaskandhādhirūḍhāṃ tribhuvanamakhilaṃ tejasā pūrayantīṃ
dhyāyed durgāṃ jayākhyāṃ tridaśaparivṛtāṃ sevitāṃ siddhikāmaiḥ ||
śrī jayadurgāyai namaḥ |
oṃ śivāthomā ramā śaktiranantā niṣkalāஉmalā |
śāntā māheśvarī nityā śāśvatā paramā kṣamā || 1||
acintyā kevalānantā śivātmā paramātmikā |
anādiravyayā śuddhā sarvaṅñā sarvagāஉcalā || 2||
ekānekavibhāgasthā māyātītā sunirmalā |
mahāmāheśvarī satyā mahādevī nirañjanā || 3||
kāṣṭhā sarvāntarasthāஉpi cicchaktiścātrilālitā |
sarvā sarvātmikā viśvā jyotīrūpākṣarāmṛtā || 4||
śāntā pratiṣṭhā sarveśā nivṛttiramṛtapradā |
vyomamūrtirvyomasaṃsthā vyomadhārāஉcyutāஉtulā || 5||
anādinidhanāஉmoghā kāraṇātmakalākulā |
ṛtuprathamajāஉnābhiramṛtātmasamāśrayā || 6||
prāṇeśvarapriyā namyā mahāmahiṣaghātinī |
prāṇeśvarī prāṇarūpā pradhānapuruṣeśvarī || 7||
sarvaśaktikalāஉkāmā mahiṣeṣṭavināśinī |
sarvakāryaniyantrī ca sarvabhūteśvareśvarī || 8||
aṅgadādidharā caiva tathā mukuṭadhāriṇī |
sanātanī mahānandāஉஉkāśayonistathecyate || 9||
citprakāśasvarūpā ca mahāyogeśvareśvarī |
mahāmāyā saduṣpārā mūlaprakṛtirīśikā || 10||
saṃsārayoniḥ sakalā sarvaśaktisamudbhavā |
saṃsārapārā durvārā durnirīkṣā durāsadā || 11||
prāṇaśaktiśca sevyā ca yoginī paramākalā |
mahāvibhūtirdurdarśā mūlaprakṛtisambhavā || 12||
anādyanantavibhavā parārthā puruṣāraṇiḥ |
sargasthityantakṛccaiva sudurvācyā duratyayā || 13||
śabdagamyā śabdamāyā śabdākhyānandavigrahā |
pradhānapuruṣātītā pradhānapuruṣātmikā || 14||
purāṇī cinmayā puṃsāmiṣṭadā puṣṭirūpiṇī |
pūtāntarasthā kūṭasthā mahāpuruṣasaṃṅñitā || 15||
janmamṛtyujarātītā sarvaśaktisvarūpiṇī |
vāñchāpradāஉnavacchinnapradhānānupraveśinī || 16||
kṣetraṅñāஉcintyaśaktistu procyateஉvyaktalakṣaṇā |
malāpavarjitāஉஉnādimāyā tritayatattvikā || 17||
prītiśca prakṛtiścaiva guhāvāsā tathocyate |
mahāmāyā nagotpannā tāmasī ca dhruvā tathā || 18||
vyaktāஉvyaktātmikā kṛṣṇā raktā śuklā hyakāraṇā |
procyate kāryajananī nityaprasavadharmiṇī || 19||
sargapralayamuktā ca sṛṣṭisthityantadharmiṇī |
brahmagarbhā caturviṃśasvarūpā padmavāsinī || 20||
acyutāhlādikā vidyudbrahmayonirmahālayā |
mahālakṣmī samudbhāvabhāvitātmāmaheśvarī || 21||
mahāvimānamadhyasthā mahānidrā sakautukā |
sarvārthadhāriṇī sūkṣmā hyaviddhā paramārthadā || 22||
anantarūpāஉnantārthā tathā puruṣamohinī |
anekānekahastā ca kālatrayavivarjitā || 23||
brahmajanmā haraprītā matirbrahmaśivātmikā |
brahmeśaviṣṇusampūjyā brahmākhyā brahmasaṃṅñitā || 24||
vyaktā prathamajā brāhmī mahārātrīḥ prakīrtitā |
ṅñānasvarūpā vairāgyarūpā hyaiśvaryarūpiṇī || 25||
dharmātmikā brahmamūrtiḥ pratiśrutapumarthikā |
apāṃyoniḥ svayambhūtā mānasī tattvasambhavā || 26||
īśvarasya priyā proktā śaṅkarārdhaśarīriṇī |
bhavānī caiva rudrāṇī mahālakṣmīstathāஉmbikā || 27||
maheśvarasamutpannā bhuktimukti pradāyinī |
sarveśvarī sarvavandyā nityamuktā sumānasā || 28||
mahendropendranamitā śāṅkarīśānuvartinī |
īśvarārdhāsanagatā māheśvarapativratā || 29||
saṃsāraśoṣiṇī caiva pārvatī himavatsutā |
paramānandadātrī ca guṇāgryā yogadā tathā || 30||
ṅñānamūrtiśca sāvitrī lakṣmīḥ śrīḥ kamalā tathā |
anantaguṇagambhīrā hyuronīlamaṇiprabhā || 31||
sarojanilayā gaṅgā yogidhyeyāஉsurārdinī |
sarasvatī sarvavidyā jagajjyeṣṭhā sumaṅgalā || 32||
vāgdevī varadā varyā kīrtiḥ sarvārthasādhikā |
vāgīśvarī brahmavidyā mahāvidyā suśobhanā || 33||
grāhyavidyā vedavidyā dharmavidyāஉஉtmabhāvitā |
svāhā viśvambharā siddhiḥ sādhyā medhā dhṛtiḥ kṛtiḥ || 34||
sunītiḥ saṅkṛtiścaiva kīrtitā naravāhinī |
pūjāvibhāvinī saumyā bhogyabhāg bhogadāyinī || 35||
śobhāvatī śāṅkarī ca lolā mālāvibhūṣitā |
parameṣṭhipriyā caiva trilokīsundarī mātā || 36||
nandā sandhyā kāmadhātrī mahādevī susāttvikā |
mahāmahiṣadarpaghnī padmamālāஉghahāriṇī || 37||
vicitramukuṭā rāmā kāmadātā prakīrtitā |
pitāmbaradharā divyavibhūṣaṇa vibhūṣitā || 38||
divyākhyā somavadanā jagatsaṃsṛṣṭivarjitā |
niryantrā yantravāhasthā nandinī rudrakālikā || 39||
ādityavarṇā kaumārī mayūravaravāhinī |
padmāsanagatā gaurī mahākālī surārcitā || 40||
aditirniyatā raudrī padmagarbhā vivāhanā |
virūpākṣā keśivāhā guhāpuranivāsinī || 41||
mahāphalāஉnavadyāṅgī kāmarūpā saridvarā |
bhāsvadrūpā muktidātrī praṇatakleśabhañjanā || 42||
kauśikī gominī rātristridaśārivināśinī |
bahurūpā surūpā ca virūpā rūpavarjitā || 43||
bhaktārtiśamanā bhavyā bhavabhāvavināśinī |
sarvaṅñānaparītāṅgī sarvāsuravimardikā || 44||
pikasvanī sāmagītā bhavāṅkanilayā priyā |
dīkṣā vidyādharī dīptā mahendrāhitapātinī || 45||
sarvadevamayā dakṣā samudrāntaravāsinī |
akalaṅkā nirādhārā nityasiddhā nirāmayā || 46||
kāmadhenubṛhadgarbhā dhīmatī maunanāśinī |
niḥsaṅkalpā nirātaṅkā vinayā vinayapradā || 47||
jvālāmālā sahasrāḍhyā devadevī manomayā |
subhagā suviśuddhā ca vasudevasamudbhavā || 48||
mahendropendrabhaginī bhaktigamyā parāvarā |
ṅñānaṅñeyā parātītā vedāntaviṣayā matiḥ || 49||
dakṣiṇā dāhikā dahyā sarvabhūtahṛdisthitā |
yogamāyā vibhāgaṅñā mahāmohā garīyasī || 50||
sandhyā sarvasamudbhūtā brahmavṛkṣāśriyāditiḥ |
bījāṅkurasamudbhūtā mahāśaktirmahāmatiḥ || 51||
khyātiḥ praṅñāvatī saṃṅñā mahābhogīndraśāyinī |
hīṅkṛtiḥ śaṅkarī śāntirgandharvagaṇasevitā || 52||
vaiśvānarī mahāśūlā devasenā bhavapriyā |
mahārātrī parānandā śacī duḥsvapnanāśinī || 53||
īḍyā jayā jagaddhātrī durviṅñeyā surūpiṇī |
guhāmbikā gaṇotpannā mahāpīṭhā marutsutā || 54||
havyavāhā bhavānandā jagadyoniḥ prakīrtitā |
jaganmātā jaganmṛtyurjarātītā ca buddhidā || 55||
siddhidātrī ratnagarbhā ratnagarbhāśrayā parā |
daityahantrī sveṣṭadātrī maṅgalaikasuvigrahā || 56||
puruṣāntargatā caiva samādhisthā tapasvinī |
divisthitā triṇetrā ca sarvendriyamanādhṛtiḥ || 57||
sarvabhūtahṛdisthā ca tathā saṃsāratāriṇī |
vedyā brahmavivedyā ca mahālīlā prakīrtitā || 58||
brāhmaṇibṛhatī brāhmī brahmabhūtāஉghahāriṇī |
hiraṇmayī mahādātrī saṃsāraparivartikā || 59||
sumālinī surūpā ca bhāsvinī dhāriṇī tathā |
unmūlinī sarvasabhā sarvapratyayasākṣiṇī || 60||
susaumyā candravadanā tāṇḍavāsaktamānasā |
sattvaśuddhikarī śuddhā malatrayavināśinī || 61||
jagatttrayī jaganmūrtistrimūrtiramṛtāśrayā |
vimānasthā viśokā ca śokanāśinyanāhatā || 62||
hemakuṇḍalinī kālī padmavāsā sanātanī |
sadākīrtiḥ sarvabhūtaśayā devī satāmpriyā || 63||
brahmamūrtikalā caiva kṛttikā kañjamālinī |
vyomakeśā kriyāśaktiricchāśaktiḥ parāgatiḥ || 64||
kṣobhikā khaṇḍikābhedyā bhedābhedavivarjitā |
abhinnā bhinnasaṃsthānā vaśinī vaṃśadhāriṇī || 65||
guhyaśaktirguhyatattvā sarvadā sarvatomukhī |
bhaginī ca nirādhārā nirāhārā prakīrtitā || 66||
niraṅkuśapadodbhūtā cakrahastā viśodhikā |
sragviṇī padmasambhedakāriṇī parikīrtitā || 67||
parāvaravidhānaṅñā mahāpuruṣapūrvajā |
parāvaraṅñā vidyā ca vidyujjihvā jitāśrayā || 68||
vidyāmayī sahasrākṣī sahasravadanātmajā |
sahasraraśmiḥsatvasthā maheśvarapadāśrayā || 69||
jvālinī sanmayā vyāptā cinmayā padmabhedikā |
mahāśrayā mahāmantrā mahādevamanoramā || 70||
vyomalakṣmīḥ siṃharathā cekitānāஉmitaprabhā |
viśveśvarī bhagavatī sakalā kālahāriṇī || 71||
sarvavedyā sarvabhadrā guhyā dūḍhā guhāraṇī |
pralayā yogadhātrī ca gaṅgā viśveśvarī tathā || 72||
kāmadā kanakā kāntā kañjagarbhaprabhā tathā |
puṇyadā kālakeśā ca bhokttrī puṣkariṇī tathā || 73||
sureśvarī bhūtidātrī bhūtibhūṣā prakīrtitā |
pañcabrahmasamutpannā paramārthāஉrthavigrahā || 74||
varṇodayā bhānumūrtirvāgviṅñeyā manojavā |
manoharā mahoraskā tāmasī vedarūpiṇī || 75||
vedaśaktirvedamātā vedavidyāprakāśinī |
yogeśvareśvarī māyā mahāśaktirmahāmayī || 76||
viśvāntaḥsthā viyanmūrtirbhārgavī surasundarī |
surabhirnandinī vidyā nandagopatanūdbhavā || 77||
bhāratī paramānandā parāvaravibhedikā |
sarvapraharaṇopetā kāmyā kāmeśvareśvarī || 78||
anantānandavibhavā hṛllekhā kanakaprabhā |
kūṣmāṇḍā dhanaratnāḍhyā sugandhā gandhadāyinī || 79||
trivikramapadodbhūtā caturāsyā śivodayā |
sudurlabhā dhanādhyakṣā dhanyā piṅgalalocanā || 80||
śāntā prabhāsvarūpā ca paṅkajāyatalocanā |
indrākṣī hṛdayāntaḥsthā śivā mātā ca satkriyā || 81||
girijā ca sugūḍhā ca nityapuṣṭā nirantarā |
durgā kātyāyanī caṇḍī candrikā kāntavigrahā || 82||
hiraṇyavarṇā jagatī jagadyantrapravartikā |
mandarādrinivāsā ca śāradā svarṇamālinī || 83||
ratnamālā ratnagarbhā vyuṣṭirviśvapramāthinī |
padmānandā padmanibhā nityapuṣṭā kṛtodbhavā || 84||
nārāyaṇī duṣṭaśikṣā sūryamātā vṛṣapriyā |
mahendrabhaginī satyā satyabhāṣā sukomalā || 85||
vāmā ca pañcatapasāṃ varadātrī prakīrtitā |
vācyavarṇeśvarī vidyā durjayā duratikramā || 86||
kālarātrirmahāvegā vīrabhadrapriyā hitā |
bhadrakālī jaganmātā bhaktānāṃ bhadradāyinī || 87||
karālā piṅgalākārā kāmabhettrī mahāmanāḥ |
yaśasvinī yaśodā ca ṣaḍadhvaparivartikā || 88||
śaṅkhinī padminī saṅkhyā sāṅkhyayogapravartikā |
caitrādirvatsarārūḍhā jagatsampūraṇīndrajā || 89||
śumbhaghnī khecarārādhyā kambugrīvā balīḍitā |
khagārūḍhā mahaiśvaryā supadmanilayā tathā || 90||
viraktā garuḍasthā ca jagatīhṛdguhāśrayā |
śumbhādimathanā bhaktahṛdgahvaranivāsinī || 91||
jagatttrayāraṇī siddhasaṅkalpā kāmadā tathā |
sarvaviṅñānadātrī cānalpakalmaṣahāriṇī || 92||
sakalopaniṣadgamyā duṣṭaduṣprekṣyasattamā |
sadvṛtā lokasaṃvyāptā tuṣṭiḥ puṣṭiḥ kriyāvatī || 93||
viśvāmareśvarī caiva bhuktimuktipradāyinī |
śivādhṛtā lohitākṣī sarpamālāvibhūṣaṇā || 94||
nirānandā triśūlāsidhanurbāṇādidhāriṇī |
aśeṣadhyeyamūrtiśca devatānāṃ ca devatā || 95||
varāmbikā gireḥ putrī niśumbhavinipātinī |
suvarṇā svarṇalasitāஉnantavarṇā sadādhṛtā || 96||
śāṅkarī śāntahṛdayā ahorātravidhāyikā |
viśvagoptrī gūḍharūpā guṇapūrṇā ca gārgyajā || 97||
gaurī śākambharī satyasandhā sandhyātrayīdhṛtā |
sarvapāpavinirmuktā sarvabandhavivarjitā || 98||
sāṅkhyayogasamākhyātā aprameyā munīḍitā |
viśuddhasukulodbhūtā bindunādasamādṛtā || 99||
śambhuvāmāṅkagā caiva śaśitulyanibhānanā |
vanamālāvirājantī anantaśayanādṛtā || 100||
naranārāyaṇodbhūtā nārasiṃhī prakīrtitā |
daityapramāthinī śaṅkhacakrapadmagadādharā || 101||
saṅkarṣaṇasamutpannā ambikā sajjanāśrayā |
suvṛtā sundarī caiva dharmakāmārthadāyinī || 102||
mokṣadā bhaktinilayā purāṇapuruṣādṛtā |
mahāvibhūtidāஉஉrādhyā sarojanilayāஉsamā || 103||
aṣṭādaśabhujāஉnādirnīlotpaladalākṣiṇī |
sarvaśaktisamārūḍhā dharmādharmavivarjitā || 104||
vairāgyaṅñānaniratā nirālokā nirindriyā |
vicitragahanādhārā śāśvatasthānavāsinī || 105||
ṅñāneśvarī pītacelā vedavedāṅgapāragā |
manasvinī manyumātā mahāmanyusamudbhavā || 106||
amanyuramṛtāsvādā purandarapariṣṭutā |
aśocyā bhinnaviṣayā hiraṇyarajatapriyā || 107||
hiraṇyajananī bhīmā hemābharaṇabhūṣitā |
vibhrājamānā durṅñeyā jyotiṣṭomaphalapradā || 108||
mahānidrāsamutpattiranidrā satyadevatā |
dīrghā kakudminī piṅgajaṭādhārā manoṅñadhīḥ || 109||
mahāśrayā ramotpannā tamaḥpāre pratiṣṭhitā |
tritattvamātā trividhā susūkṣmā padmasaṃśrayā || 110||
śāntyatītakalāஉtītavikārā śvetacelikā |
citramāyā śivaṅñānasvarūpā daityamāthinī || 111||
kāśyapī kālasarpābhaveṇikā śāstrayonikā |
trayīmūrtiḥ kriyāmūrtiścaturvargā ca darśinī || 112||
nārāyaṇī narotpannā kaumudī kāntidhāriṇī |
kauśikī lalitā līlā parāvaravibhāvinī || 113||
vareṇyāஉdbhutamahātmyā vaḍavā vāmalocanā |
subhadrā cetanārādhyā śāntidā śāntivardhinī || 114||
jayādiśaktijananī śakticakrapravartikā |
triśaktijananī janyā ṣaṭsūtraparivarṇitā || 115||
sudhautakarmaṇāஉஉrādhyā yugāntadahanātmikā |
saṅkarṣiṇī jagaddhātrī kāmayoniḥ kirīṭinī || 116||
aindrī trailokyanamitā vaiṣṇavī parameśvarī |
pradyumnajananī bimbasamoṣṭhī padmalocanā || 117||
madotkaṭā haṃsagatiḥ pracaṇḍā caṇḍavikramā |
vṛṣādhīśā parātmā ca vindhyā parvatavāsinī || 118||
himavanmerunilayā kailāsapuravāsinī |
cāṇūrahantrī nītiṅñā kāmarūpā trayītanuḥ || 119||
vratasnātā dharmaśīlā siṃhāsananivāsinī |
vīrabhadrādṛtā vīrā mahākālasamudbhavā || 120||
vidyādharārcitā siddhasādhyārādhitapādukā |
śraddhātmikā pāvanī ca mohinī acalātmikā || 121||
mahādbhutā vārijākṣī siṃhavāhanagāminī |
manīṣiṇī sudhāvāṇī vīṇāvādanatatparā || 122||
śvetavāhaniṣevyā ca lasanmatirarundhatī |
hiraṇyākṣī tathā caiva mahānandapradāyinī || 123||
vasuprabhā sumālyāptakandharā paṅkajānanā |
parāvarā varārohā sahasranayanārcitā || 124||
śrīrūpā śrīmatī śreṣṭhā śivanāmnī śivapriyā |
śrīpradā śritakalyāṇā śrīdharārdhaśarīriṇī || 125||
śrīkalāஉnantadṛṣṭiśca hyakṣudrārātisūdanī |
raktabījanihantrī ca daityasaṅgavimardinī || 126||
siṃhārūḍhā siṃhikāsyā daityaśoṇitapāyinī |
sukīrtisahitācchinnasaṃśayā rasavedinī || 127||
guṇābhirāmā nāgārivāhanā nirjarārcitā |
nityoditā svayañjyotiḥ svarṇakāyā prakīrtitā || 128||
vajradaṇḍāṅkitā caiva tathāmṛtasañjīvinī |
vajracchannā devadevī varavajrasvavigrahā || 129||
māṅgalyā maṅgalātmā ca mālinī mālyadhāriṇī |
gandharvī taruṇī cāndrī khaḍgāyudhadharā tathā || 130||
saudāminī prajānandā tathā proktā bhṛgūdbhavā |
ekānaṅgā ca śāstrārthakuśalā dharmacāriṇī || 131||
dharmasarvasvavāhā ca dharmādharmaviniścayā |
dharmaśaktirdharmamayā dhārmikānāṃ śivapradā || 132||
vidharmā viśvadharmaṅñā dharmārthāntaravigrahā |
dharmavarṣmā dharmapūrvā dharmapāraṅgatāntarā || 133||
dharmopadeṣṭrī dharmātmā dharmagamyā dharādharā |
kapālinī śākalinī kalākalitavigrahā || 134||
sarvaśaktivimuktā ca karṇikāradharāஉkṣarā|
kaṃsaprāṇaharā caiva yugadharmadharā tathā || 135||
yugapravartikā proktā trisandhyā dhyeyavigrahā |
svargāpavargadātrī ca tathā pratyakṣadevatā || 136||
ādityā divyagandhā ca divākaranibhaprabhā |
padmāsanagatā proktā khaḍgabāṇaśarāsanā || 137||
śiṣṭā viśiṣṭā śiṣṭeṣṭā śiṣṭaśreṣṭhaprapūjitā |
śatarūpā śatāvartā vitatā rāsamodinī || 138||
sūryendunetrā pradyumnajananī suṣṭhumāyinī |
sūryāntarasthitā caiva satpratiṣṭhatavigrahā || 139||
nivṛttā procyate ṅñānapāragā parvatātmajā |
kātyāyanī caṇḍikā ca caṇḍī haimavatī tathā || 140||
dākṣāyaṇī satī caiva bhavānī sarvamaṅgalā |
dhūmralocanahantrī ca caṇḍamuṇḍavināśinī || 141||
yoganidrā yogabhadrā samudratanayā tathā |
devapriyaṅkarī śuddhā bhaktabhaktipravardhinī || 142||
triṇetrā candramukuṭā pramathārcitapādukā |
arjunābhīṣṭadātrī ca pāṇḍavapriyakāriṇī || 143||
kumāralālanāsaktā harabāhūpadhānikā |
vighneśajananī bhaktavighnastomaprahāriṇī || 144||
susmitendumukhī namyā jayāpriyasakhī tathā |
anādinidhanā preṣṭhā citramālyānulepanā || 145||
koṭicandrapratīkāśā kūṭajālapramāthinī |
kṛtyāprahāriṇī caiva māraṇoccāṭanī tathā || 146||
surāsurapravandyāṅghrirmohaghnī ṅñānadāyinī |
ṣaḍvairinigrahakarī vairividrāviṇī tathā || 147||
bhūtasevyā bhūtadātrī bhūtapīḍāvimardikā |
nāradastutacāritrā varadeśā varapradā || 148||
vāmadevastutā caiva kāmadā somaśekharā |
dikpālasevitā bhavyā bhāminī bhāvadāyinī || 149||
strīsaubhāgyapradātrī ca bhogadā roganāśinī |
vyomagā bhūmigā caiva munipūjyapadāmbujā |
vanadurgā ca durbodhā mahādurgā prakīrtitā || 150||
phalaśrutiḥ
itīdaṃ kīrtidaṃ bhadra durgānāmasahasrakam |
trisandhyaṃ yaḥ paṭhennityaṃ tasya lakṣmīḥ sthirā bhavet || 1||
grahabhūtapiśācādipīḍā naśyatyasaṃśayam |
bālagrahādipīḍāyāḥ śāntirbhavati kīrtanāt || 2||
mārikādimahāroge paṭhatāṃ saukhyadaṃ nṛṇām |
vyavahāre ca jayadaṃ śatrubādhānivārakam || 3||
dampatyoḥ kalahe prāpte mithaḥ premābhivardhakam |
āyurārogyadaṃ puṃsāṃ sarvasampatpradāyakam || 4||
vidyābhivardhakaṃ nityaṃ paṭhatāmarthasādhakam |
śubhadaṃ śubhakāryeṣu paṭhatāṃ śṛṇutāmapi || 5||
yaḥ pūjayati durgāṃ tāṃ durgānāmasahasrakaiḥ |
puṣpaiḥ kuṅkumasammiśraiḥ sa tu yatkāṅkṣate hṛdi || 6||
tatsarvaṃ samavāpnoti nāsti nāstyatra saṃśayaḥ |
yanmukhe dhriyate nityaṃ durgānāmasahasrakam || 7||
kiṃ tasyetaramantraughaiḥ kāryaṃ dhanyatamasya hi |
durgānāmasahasrasya pustakaṃ yadgṛhe bhavet || 8||
na tatra grahabhūtādibādhā syānmaṅgalāspade |
tadgṛhaṃ puṇyadaṃ kṣetraṃ devīsānnidhyakārakam || 9||
etasya stotramukhyasya pāṭhakaḥ śreṣṭhamantravit |
devatāyāḥ prasādena sarvapūjyaḥ sukhī bhavet || 10||
ityetannagarājena kīrtitaṃ munisattama |
guhyādguhyataraṃ stotraṃ tvayi snehāt prakīrtitam || 11||
bhaktāya śraddhadhānāya kevalaṃ kīrtyatāmidam |
hṛdi dhāraya nityaṃ tvaṃ devyanugrahasādhakam || 12|| ||
iti śrīskāndapurāṇe skandanāradasaṃvāde durgāsahasranāmastotraṃ sampūrṇam ||
Sree Durga Sahasra Nama Stotram – English Script
|| atha śrī durgā sahasranāmastotram ||
nārada uvāca –
kumāra guṇagambhīra devasenāpate prabho |
sarvābhīṣṭapradaṃ puṃsāṃ sarvapāpapraṇāśanam || 1||
guhyādguhyataraṃ stotraṃ bhaktivardhakamañjasā |
maṅgalaṃ grahapīḍādiśāntidaṃ vaktumarhasi || 2||
skanda uvāca –
śṛṇu nārada devarṣe lokānugrahakāmyayā |
yatpṛcchasi paraṃ puṇyaṃ tatte vakṣyāmi kautukāt || 3||
mātā me lokajananī himavannagasattamāt |
menāyāṃ brahmavādinyāṃ prādurbhūtā harapriyā || 4||
mahatā tapasāஉஉrādhya śaṅkaraṃ lokaśaṅkaram |
svameva vallabhaṃ bheje kaleva hi kalānidhim || 5||
nagānāmadhirājastu himavān virahāturaḥ |
svasutāyāḥ parikṣīṇe vasiṣṭhena prabodhitaḥ || 6||
trilokajananī seyaṃ prasannā tvayi puṇyataḥ |
prādurbhūtā sutātvena tadviyogaṃ śubhaṃ tyaja || 7||
bahurūpā ca durgeyaṃ bahunāmnī sanātanī |
sanātanasya jāyā sā putrīmohaṃ tyajādhunā || 8||
iti prabodhitaḥ śailaḥ tāṃ tuṣṭāva parāṃ śivām |
tadā prasannā sā durgā pitaraṃ prāha nandinī || 9||
matprasādātparaṃ stotraṃ hṛdaye pratibhāsatām |
tena nāmnāṃ sahasreṇa pūjayan kāmamāpnuhi || 10||
ityuktvāntarhitāyāṃ tu hṛdaye sphuritaṃ tadā |
nāmnāṃ sahasraṃ durgāyāḥ pṛcchate me yaduktavān || 11||
maṅgalānāṃ maṅgalaṃ tad durgānāma sahasrakam |
sarvābhīṣṭapradāṃ puṃsāṃ bravīmyakhilakāmadam || 12||
durgādevī samākhyātā himavānṛṣirucyate |
chandonuṣṭup japo devyāḥ prītaye kriyate sadā || 13||
asya śrīdurgāstotramahāmantrasya | himavān ṛṣiḥ | anuṣṭup chandaḥ |
durgābhagavatī devatā | śrīdurgāprasādasiddhyarthe jape viniyogaḥ | |
śrībhagavatyai durgāyai namaḥ |
devīdhyānam
oṃ hrīṃ kālābhrābhāṃ kaṭākṣairarikulabhayadāṃ maulibaddhendurekhāṃ
śaṅkhaṃ cakraṃ kṛpāṇaṃ triśikhamapi karairudvahantīṃ trinetrām |
siṃhaskandhādhirūḍhāṃ tribhuvanamakhilaṃ tejasā pūrayantīṃ
dhyāyed durgāṃ jayākhyāṃ tridaśaparivṛtāṃ sevitāṃ siddhikāmaiḥ ||
śrī jayadurgāyai namaḥ |
oṃ śivāthomā ramā śaktiranantā niṣkalāஉmalā |
śāntā māheśvarī nityā śāśvatā paramā kṣamā || 1||
acintyā kevalānantā śivātmā paramātmikā |
anādiravyayā śuddhā sarvaṅñā sarvagāஉcalā || 2||
ekānekavibhāgasthā māyātītā sunirmalā |
mahāmāheśvarī satyā mahādevī nirañjanā || 3||
kāṣṭhā sarvāntarasthāஉpi cicchaktiścātrilālitā |
sarvā sarvātmikā viśvā jyotīrūpākṣarāmṛtā || 4||
śāntā pratiṣṭhā sarveśā nivṛttiramṛtapradā |
vyomamūrtirvyomasaṃsthā vyomadhārāஉcyutāஉtulā || 5||
anādinidhanāஉmoghā kāraṇātmakalākulā |
ṛtuprathamajāஉnābhiramṛtātmasamāśrayā || 6||
prāṇeśvarapriyā namyā mahāmahiṣaghātinī |
prāṇeśvarī prāṇarūpā pradhānapuruṣeśvarī || 7||
sarvaśaktikalāஉkāmā mahiṣeṣṭavināśinī |
sarvakāryaniyantrī ca sarvabhūteśvareśvarī || 8||
aṅgadādidharā caiva tathā mukuṭadhāriṇī |
sanātanī mahānandāஉஉkāśayonistathecyate || 9||
citprakāśasvarūpā ca mahāyogeśvareśvarī |
mahāmāyā saduṣpārā mūlaprakṛtirīśikā || 10||
saṃsārayoniḥ sakalā sarvaśaktisamudbhavā |
saṃsārapārā durvārā durnirīkṣā durāsadā || 11||
prāṇaśaktiśca sevyā ca yoginī paramākalā |
mahāvibhūtirdurdarśā mūlaprakṛtisambhavā || 12||
anādyanantavibhavā parārthā puruṣāraṇiḥ |
sargasthityantakṛccaiva sudurvācyā duratyayā || 13||
śabdagamyā śabdamāyā śabdākhyānandavigrahā |
pradhānapuruṣātītā pradhānapuruṣātmikā || 14||
purāṇī cinmayā puṃsāmiṣṭadā puṣṭirūpiṇī |
pūtāntarasthā kūṭasthā mahāpuruṣasaṃṅñitā || 15||
janmamṛtyujarātītā sarvaśaktisvarūpiṇī |
vāñchāpradāஉnavacchinnapradhānānupraveśinī || 16||
kṣetraṅñāஉcintyaśaktistu procyateஉvyaktalakṣaṇā |
malāpavarjitāஉஉnādimāyā tritayatattvikā || 17||
prītiśca prakṛtiścaiva guhāvāsā tathocyate |
mahāmāyā nagotpannā tāmasī ca dhruvā tathā || 18||
vyaktāஉvyaktātmikā kṛṣṇā raktā śuklā hyakāraṇā |
procyate kāryajananī nityaprasavadharmiṇī || 19||
sargapralayamuktā ca sṛṣṭisthityantadharmiṇī |
brahmagarbhā caturviṃśasvarūpā padmavāsinī || 20||
acyutāhlādikā vidyudbrahmayonirmahālayā |
mahālakṣmī samudbhāvabhāvitātmāmaheśvarī || 21||
mahāvimānamadhyasthā mahānidrā sakautukā |
sarvārthadhāriṇī sūkṣmā hyaviddhā paramārthadā || 22||
anantarūpāஉnantārthā tathā puruṣamohinī |
anekānekahastā ca kālatrayavivarjitā || 23||
brahmajanmā haraprītā matirbrahmaśivātmikā |
brahmeśaviṣṇusampūjyā brahmākhyā brahmasaṃṅñitā || 24||
vyaktā prathamajā brāhmī mahārātrīḥ prakīrtitā |
ṅñānasvarūpā vairāgyarūpā hyaiśvaryarūpiṇī || 25||
dharmātmikā brahmamūrtiḥ pratiśrutapumarthikā |
apāṃyoniḥ svayambhūtā mānasī tattvasambhavā || 26||
īśvarasya priyā proktā śaṅkarārdhaśarīriṇī |
bhavānī caiva rudrāṇī mahālakṣmīstathāஉmbikā || 27||
maheśvarasamutpannā bhuktimukti pradāyinī |
sarveśvarī sarvavandyā nityamuktā sumānasā || 28||
mahendropendranamitā śāṅkarīśānuvartinī |
īśvarārdhāsanagatā māheśvarapativratā || 29||
saṃsāraśoṣiṇī caiva pārvatī himavatsutā |
paramānandadātrī ca guṇāgryā yogadā tathā || 30||
ṅñānamūrtiśca sāvitrī lakṣmīḥ śrīḥ kamalā tathā |
anantaguṇagambhīrā hyuronīlamaṇiprabhā || 31||
sarojanilayā gaṅgā yogidhyeyāஉsurārdinī |
sarasvatī sarvavidyā jagajjyeṣṭhā sumaṅgalā || 32||
vāgdevī varadā varyā kīrtiḥ sarvārthasādhikā |
vāgīśvarī brahmavidyā mahāvidyā suśobhanā || 33||
grāhyavidyā vedavidyā dharmavidyāஉஉtmabhāvitā |
svāhā viśvambharā siddhiḥ sādhyā medhā dhṛtiḥ kṛtiḥ || 34||
sunītiḥ saṅkṛtiścaiva kīrtitā naravāhinī |
pūjāvibhāvinī saumyā bhogyabhāg bhogadāyinī || 35||
śobhāvatī śāṅkarī ca lolā mālāvibhūṣitā |
parameṣṭhipriyā caiva trilokīsundarī mātā || 36||
nandā sandhyā kāmadhātrī mahādevī susāttvikā |
mahāmahiṣadarpaghnī padmamālāஉghahāriṇī || 37||
vicitramukuṭā rāmā kāmadātā prakīrtitā |
pitāmbaradharā divyavibhūṣaṇa vibhūṣitā || 38||
divyākhyā somavadanā jagatsaṃsṛṣṭivarjitā |
niryantrā yantravāhasthā nandinī rudrakālikā || 39||
ādityavarṇā kaumārī mayūravaravāhinī |
padmāsanagatā gaurī mahākālī surārcitā || 40||
aditirniyatā raudrī padmagarbhā vivāhanā |
virūpākṣā keśivāhā guhāpuranivāsinī || 41||
mahāphalāஉnavadyāṅgī kāmarūpā saridvarā |
bhāsvadrūpā muktidātrī praṇatakleśabhañjanā || 42||
kauśikī gominī rātristridaśārivināśinī |
bahurūpā surūpā ca virūpā rūpavarjitā || 43||
bhaktārtiśamanā bhavyā bhavabhāvavināśinī |
sarvaṅñānaparītāṅgī sarvāsuravimardikā || 44||
pikasvanī sāmagītā bhavāṅkanilayā priyā |
dīkṣā vidyādharī dīptā mahendrāhitapātinī || 45||
sarvadevamayā dakṣā samudrāntaravāsinī |
akalaṅkā nirādhārā nityasiddhā nirāmayā || 46||
kāmadhenubṛhadgarbhā dhīmatī maunanāśinī |
niḥsaṅkalpā nirātaṅkā vinayā vinayapradā || 47||
jvālāmālā sahasrāḍhyā devadevī manomayā |
subhagā suviśuddhā ca vasudevasamudbhavā || 48||
mahendropendrabhaginī bhaktigamyā parāvarā |
ṅñānaṅñeyā parātītā vedāntaviṣayā matiḥ || 49||
dakṣiṇā dāhikā dahyā sarvabhūtahṛdisthitā |
yogamāyā vibhāgaṅñā mahāmohā garīyasī || 50||
sandhyā sarvasamudbhūtā brahmavṛkṣāśriyāditiḥ |
bījāṅkurasamudbhūtā mahāśaktirmahāmatiḥ || 51||
khyātiḥ praṅñāvatī saṃṅñā mahābhogīndraśāyinī |
hīṅkṛtiḥ śaṅkarī śāntirgandharvagaṇasevitā || 52||
vaiśvānarī mahāśūlā devasenā bhavapriyā |
mahārātrī parānandā śacī duḥsvapnanāśinī || 53||
īḍyā jayā jagaddhātrī durviṅñeyā surūpiṇī |
guhāmbikā gaṇotpannā mahāpīṭhā marutsutā || 54||
havyavāhā bhavānandā jagadyoniḥ prakīrtitā |
jaganmātā jaganmṛtyurjarātītā ca buddhidā || 55||
siddhidātrī ratnagarbhā ratnagarbhāśrayā parā |
daityahantrī sveṣṭadātrī maṅgalaikasuvigrahā || 56||
puruṣāntargatā caiva samādhisthā tapasvinī |
divisthitā triṇetrā ca sarvendriyamanādhṛtiḥ || 57||
sarvabhūtahṛdisthā ca tathā saṃsāratāriṇī |
vedyā brahmavivedyā ca mahālīlā prakīrtitā || 58||
brāhmaṇibṛhatī brāhmī brahmabhūtāஉghahāriṇī |
hiraṇmayī mahādātrī saṃsāraparivartikā || 59||
sumālinī surūpā ca bhāsvinī dhāriṇī tathā |
unmūlinī sarvasabhā sarvapratyayasākṣiṇī || 60||
susaumyā candravadanā tāṇḍavāsaktamānasā |
sattvaśuddhikarī śuddhā malatrayavināśinī || 61||
jagatttrayī jaganmūrtistrimūrtiramṛtāśrayā |
vimānasthā viśokā ca śokanāśinyanāhatā || 62||
hemakuṇḍalinī kālī padmavāsā sanātanī |
sadākīrtiḥ sarvabhūtaśayā devī satāmpriyā || 63||
brahmamūrtikalā caiva kṛttikā kañjamālinī |
vyomakeśā kriyāśaktiricchāśaktiḥ parāgatiḥ || 64||
kṣobhikā khaṇḍikābhedyā bhedābhedavivarjitā |
abhinnā bhinnasaṃsthānā vaśinī vaṃśadhāriṇī || 65||
guhyaśaktirguhyatattvā sarvadā sarvatomukhī |
bhaginī ca nirādhārā nirāhārā prakīrtitā || 66||
niraṅkuśapadodbhūtā cakrahastā viśodhikā |
sragviṇī padmasambhedakāriṇī parikīrtitā || 67||
parāvaravidhānaṅñā mahāpuruṣapūrvajā |
parāvaraṅñā vidyā ca vidyujjihvā jitāśrayā || 68||
vidyāmayī sahasrākṣī sahasravadanātmajā |
sahasraraśmiḥsatvasthā maheśvarapadāśrayā || 69||
jvālinī sanmayā vyāptā cinmayā padmabhedikā |
mahāśrayā mahāmantrā mahādevamanoramā || 70||
vyomalakṣmīḥ siṃharathā cekitānāஉmitaprabhā |
viśveśvarī bhagavatī sakalā kālahāriṇī || 71||
sarvavedyā sarvabhadrā guhyā dūḍhā guhāraṇī |
pralayā yogadhātrī ca gaṅgā viśveśvarī tathā || 72||
kāmadā kanakā kāntā kañjagarbhaprabhā tathā |
puṇyadā kālakeśā ca bhokttrī puṣkariṇī tathā || 73||
sureśvarī bhūtidātrī bhūtibhūṣā prakīrtitā |
pañcabrahmasamutpannā paramārthāஉrthavigrahā || 74||
varṇodayā bhānumūrtirvāgviṅñeyā manojavā |
manoharā mahoraskā tāmasī vedarūpiṇī || 75||
vedaśaktirvedamātā vedavidyāprakāśinī |
yogeśvareśvarī māyā mahāśaktirmahāmayī || 76||
viśvāntaḥsthā viyanmūrtirbhārgavī surasundarī |
surabhirnandinī vidyā nandagopatanūdbhavā || 77||
bhāratī paramānandā parāvaravibhedikā |
sarvapraharaṇopetā kāmyā kāmeśvareśvarī || 78||
anantānandavibhavā hṛllekhā kanakaprabhā |
kūṣmāṇḍā dhanaratnāḍhyā sugandhā gandhadāyinī || 79||
trivikramapadodbhūtā caturāsyā śivodayā |
sudurlabhā dhanādhyakṣā dhanyā piṅgalalocanā || 80||
śāntā prabhāsvarūpā ca paṅkajāyatalocanā |
indrākṣī hṛdayāntaḥsthā śivā mātā ca satkriyā || 81||
girijā ca sugūḍhā ca nityapuṣṭā nirantarā |
durgā kātyāyanī caṇḍī candrikā kāntavigrahā || 82||
hiraṇyavarṇā jagatī jagadyantrapravartikā |
mandarādrinivāsā ca śāradā svarṇamālinī || 83||
ratnamālā ratnagarbhā vyuṣṭirviśvapramāthinī |
padmānandā padmanibhā nityapuṣṭā kṛtodbhavā || 84||
nārāyaṇī duṣṭaśikṣā sūryamātā vṛṣapriyā |
mahendrabhaginī satyā satyabhāṣā sukomalā || 85||
vāmā ca pañcatapasāṃ varadātrī prakīrtitā |
vācyavarṇeśvarī vidyā durjayā duratikramā || 86||
kālarātrirmahāvegā vīrabhadrapriyā hitā |
bhadrakālī jaganmātā bhaktānāṃ bhadradāyinī || 87||
karālā piṅgalākārā kāmabhettrī mahāmanāḥ |
yaśasvinī yaśodā ca ṣaḍadhvaparivartikā || 88||
śaṅkhinī padminī saṅkhyā sāṅkhyayogapravartikā |
caitrādirvatsarārūḍhā jagatsampūraṇīndrajā || 89||
śumbhaghnī khecarārādhyā kambugrīvā balīḍitā |
khagārūḍhā mahaiśvaryā supadmanilayā tathā || 90||
viraktā garuḍasthā ca jagatīhṛdguhāśrayā |
śumbhādimathanā bhaktahṛdgahvaranivāsinī || 91||
jagatttrayāraṇī siddhasaṅkalpā kāmadā tathā |
sarvaviṅñānadātrī cānalpakalmaṣahāriṇī || 92||
sakalopaniṣadgamyā duṣṭaduṣprekṣyasattamā |
sadvṛtā lokasaṃvyāptā tuṣṭiḥ puṣṭiḥ kriyāvatī || 93||
viśvāmareśvarī caiva bhuktimuktipradāyinī |
śivādhṛtā lohitākṣī sarpamālāvibhūṣaṇā || 94||
nirānandā triśūlāsidhanurbāṇādidhāriṇī |
aśeṣadhyeyamūrtiśca devatānāṃ ca devatā || 95||
varāmbikā gireḥ putrī niśumbhavinipātinī |
suvarṇā svarṇalasitāஉnantavarṇā sadādhṛtā || 96||
śāṅkarī śāntahṛdayā ahorātravidhāyikā |
viśvagoptrī gūḍharūpā guṇapūrṇā ca gārgyajā || 97||
gaurī śākambharī satyasandhā sandhyātrayīdhṛtā |
sarvapāpavinirmuktā sarvabandhavivarjitā || 98||
sāṅkhyayogasamākhyātā aprameyā munīḍitā |
viśuddhasukulodbhūtā bindunādasamādṛtā || 99||
śambhuvāmāṅkagā caiva śaśitulyanibhānanā |
vanamālāvirājantī anantaśayanādṛtā || 100||
naranārāyaṇodbhūtā nārasiṃhī prakīrtitā |
daityapramāthinī śaṅkhacakrapadmagadādharā || 101||
saṅkarṣaṇasamutpannā ambikā sajjanāśrayā |
suvṛtā sundarī caiva dharmakāmārthadāyinī || 102||
mokṣadā bhaktinilayā purāṇapuruṣādṛtā |
mahāvibhūtidāஉஉrādhyā sarojanilayāஉsamā || 103||
aṣṭādaśabhujāஉnādirnīlotpaladalākṣiṇī |
sarvaśaktisamārūḍhā dharmādharmavivarjitā || 104||
vairāgyaṅñānaniratā nirālokā nirindriyā |
vicitragahanādhārā śāśvatasthānavāsinī || 105||
ṅñāneśvarī pītacelā vedavedāṅgapāragā |
manasvinī manyumātā mahāmanyusamudbhavā || 106||
amanyuramṛtāsvādā purandarapariṣṭutā |
aśocyā bhinnaviṣayā hiraṇyarajatapriyā || 107||
hiraṇyajananī bhīmā hemābharaṇabhūṣitā |
vibhrājamānā durṅñeyā jyotiṣṭomaphalapradā || 108||
mahānidrāsamutpattiranidrā satyadevatā |
dīrghā kakudminī piṅgajaṭādhārā manoṅñadhīḥ || 109||
mahāśrayā ramotpannā tamaḥpāre pratiṣṭhitā |
tritattvamātā trividhā susūkṣmā padmasaṃśrayā || 110||
śāntyatītakalāஉtītavikārā śvetacelikā |
citramāyā śivaṅñānasvarūpā daityamāthinī || 111||
kāśyapī kālasarpābhaveṇikā śāstrayonikā |
trayīmūrtiḥ kriyāmūrtiścaturvargā ca darśinī || 112||
nārāyaṇī narotpannā kaumudī kāntidhāriṇī |
kauśikī lalitā līlā parāvaravibhāvinī || 113||
vareṇyāஉdbhutamahātmyā vaḍavā vāmalocanā |
subhadrā cetanārādhyā śāntidā śāntivardhinī || 114||
jayādiśaktijananī śakticakrapravartikā |
triśaktijananī janyā ṣaṭsūtraparivarṇitā || 115||
sudhautakarmaṇāஉஉrādhyā yugāntadahanātmikā |
saṅkarṣiṇī jagaddhātrī kāmayoniḥ kirīṭinī || 116||
aindrī trailokyanamitā vaiṣṇavī parameśvarī |
pradyumnajananī bimbasamoṣṭhī padmalocanā || 117||
madotkaṭā haṃsagatiḥ pracaṇḍā caṇḍavikramā |
vṛṣādhīśā parātmā ca vindhyā parvatavāsinī || 118||
himavanmerunilayā kailāsapuravāsinī |
cāṇūrahantrī nītiṅñā kāmarūpā trayītanuḥ || 119||
vratasnātā dharmaśīlā siṃhāsananivāsinī |
vīrabhadrādṛtā vīrā mahākālasamudbhavā || 120||
vidyādharārcitā siddhasādhyārādhitapādukā |
śraddhātmikā pāvanī ca mohinī acalātmikā || 121||
mahādbhutā vārijākṣī siṃhavāhanagāminī |
manīṣiṇī sudhāvāṇī vīṇāvādanatatparā || 122||
śvetavāhaniṣevyā ca lasanmatirarundhatī |
hiraṇyākṣī tathā caiva mahānandapradāyinī || 123||
vasuprabhā sumālyāptakandharā paṅkajānanā |
parāvarā varārohā sahasranayanārcitā || 124||
śrīrūpā śrīmatī śreṣṭhā śivanāmnī śivapriyā |
śrīpradā śritakalyāṇā śrīdharārdhaśarīriṇī || 125||
śrīkalāஉnantadṛṣṭiśca hyakṣudrārātisūdanī |
raktabījanihantrī ca daityasaṅgavimardinī || 126||
siṃhārūḍhā siṃhikāsyā daityaśoṇitapāyinī |
sukīrtisahitācchinnasaṃśayā rasavedinī || 127||
guṇābhirāmā nāgārivāhanā nirjarārcitā |
nityoditā svayañjyotiḥ svarṇakāyā prakīrtitā || 128||
vajradaṇḍāṅkitā caiva tathāmṛtasañjīvinī |
vajracchannā devadevī varavajrasvavigrahā || 129||
māṅgalyā maṅgalātmā ca mālinī mālyadhāriṇī |
gandharvī taruṇī cāndrī khaḍgāyudhadharā tathā || 130||
saudāminī prajānandā tathā proktā bhṛgūdbhavā |
ekānaṅgā ca śāstrārthakuśalā dharmacāriṇī || 131||
dharmasarvasvavāhā ca dharmādharmaviniścayā |
dharmaśaktirdharmamayā dhārmikānāṃ śivapradā || 132||
vidharmā viśvadharmaṅñā dharmārthāntaravigrahā |
dharmavarṣmā dharmapūrvā dharmapāraṅgatāntarā || 133||
dharmopadeṣṭrī dharmātmā dharmagamyā dharādharā |
kapālinī śākalinī kalākalitavigrahā || 134||
sarvaśaktivimuktā ca karṇikāradharāஉkṣarā|
kaṃsaprāṇaharā caiva yugadharmadharā tathā || 135||
yugapravartikā proktā trisandhyā dhyeyavigrahā |
svargāpavargadātrī ca tathā pratyakṣadevatā || 136||
ādityā divyagandhā ca divākaranibhaprabhā |
padmāsanagatā proktā khaḍgabāṇaśarāsanā || 137||
śiṣṭā viśiṣṭā śiṣṭeṣṭā śiṣṭaśreṣṭhaprapūjitā |
śatarūpā śatāvartā vitatā rāsamodinī || 138||
sūryendunetrā pradyumnajananī suṣṭhumāyinī |
sūryāntarasthitā caiva satpratiṣṭhatavigrahā || 139||
nivṛttā procyate ṅñānapāragā parvatātmajā |
kātyāyanī caṇḍikā ca caṇḍī haimavatī tathā || 140||
dākṣāyaṇī satī caiva bhavānī sarvamaṅgalā |
dhūmralocanahantrī ca caṇḍamuṇḍavināśinī || 141||
yoganidrā yogabhadrā samudratanayā tathā |
devapriyaṅkarī śuddhā bhaktabhaktipravardhinī || 142||
triṇetrā candramukuṭā pramathārcitapādukā |
arjunābhīṣṭadātrī ca pāṇḍavapriyakāriṇī || 143||
kumāralālanāsaktā harabāhūpadhānikā |
vighneśajananī bhaktavighnastomaprahāriṇī || 144||
susmitendumukhī namyā jayāpriyasakhī tathā |
anādinidhanā preṣṭhā citramālyānulepanā || 145||
koṭicandrapratīkāśā kūṭajālapramāthinī |
kṛtyāprahāriṇī caiva māraṇoccāṭanī tathā || 146||
surāsurapravandyāṅghrirmohaghnī ṅñānadāyinī |
ṣaḍvairinigrahakarī vairividrāviṇī tathā || 147||
bhūtasevyā bhūtadātrī bhūtapīḍāvimardikā |
nāradastutacāritrā varadeśā varapradā || 148||
vāmadevastutā caiva kāmadā somaśekharā |
dikpālasevitā bhavyā bhāminī bhāvadāyinī || 149||
strīsaubhāgyapradātrī ca bhogadā roganāśinī |
vyomagā bhūmigā caiva munipūjyapadāmbujā |
vanadurgā ca durbodhā mahādurgā prakīrtitā || 150||
phalaśrutiḥ
itīdaṃ kīrtidaṃ bhadra durgānāmasahasrakam |
trisandhyaṃ yaḥ paṭhennityaṃ tasya lakṣmīḥ sthirā bhavet || 1||
grahabhūtapiśācādipīḍā naśyatyasaṃśayam |
bālagrahādipīḍāyāḥ śāntirbhavati kīrtanāt || 2||
mārikādimahāroge paṭhatāṃ saukhyadaṃ nṛṇām |
vyavahāre ca jayadaṃ śatrubādhānivārakam || 3||
dampatyoḥ kalahe prāpte mithaḥ premābhivardhakam |
āyurārogyadaṃ puṃsāṃ sarvasampatpradāyakam || 4||
vidyābhivardhakaṃ nityaṃ paṭhatāmarthasādhakam |
śubhadaṃ śubhakāryeṣu paṭhatāṃ śṛṇutāmapi || 5||
yaḥ pūjayati durgāṃ tāṃ durgānāmasahasrakaiḥ |
puṣpaiḥ kuṅkumasammiśraiḥ sa tu yatkāṅkṣate hṛdi || 6||
tatsarvaṃ samavāpnoti nāsti nāstyatra saṃśayaḥ |
yanmukhe dhriyate nityaṃ durgānāmasahasrakam || 7||
kiṃ tasyetaramantraughaiḥ kāryaṃ dhanyatamasya hi |
durgānāmasahasrasya pustakaṃ yadgṛhe bhavet || 8||
na tatra grahabhūtādibādhā syānmaṅgalāspade |
tadgṛhaṃ puṇyadaṃ kṣetraṃ devīsānnidhyakārakam || 9||
etasya stotramukhyasya pāṭhakaḥ śreṣṭhamantravit |
devatāyāḥ prasādena sarvapūjyaḥ sukhī bhavet || 10||
ityetannagarājena kīrtitaṃ munisattama |
guhyādguhyataraṃ stotraṃ tvayi snehāt prakīrtitam || 11||
bhaktāya śraddhadhānāya kevalaṃ kīrtyatāmidam |
hṛdi dhāraya nityaṃ tvaṃ devyanugrahasādhakam || 12|| ||
iti śrīskāndapurāṇe skandanāradasaṃvāde durgāsahasranāmastotraṃ sampūrṇam ||
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.