Pages

Sree Durga Sahasra Nama Stotram in English

Sree Durga Sahasra Nama Stotram – English Lyrics (Text)
Sree Durga Sahasra Nama Stotram – English Script

|| atha śrī durgā sahasranāmastotram ||

nārada uvāca –
kumāra guṇagambhīra devasenāpate prabho |
sarvābhīṣṭapradaṃ puṃsāṃ sarvapāpapraṇāśanam || 1||

guhyādguhyataraṃ stotraṃ bhaktivardhakamañjasā |
maṅgalaṃ grahapīḍādiśāntidaṃ vaktumarhasi || 2||

skanda uvāca –
śṛṇu nārada devarṣe lokānugrahakāmyayā |
yatpṛcchasi paraṃ puṇyaṃ tatte vakṣyāmi kautukāt || 3||

mātā me lokajananī himavannagasattamāt |
menāyāṃ brahmavādinyāṃ prādurbhūtā harapriyā || 4||

mahatā tapasā‌உ‌உrādhya śaṅkaraṃ lokaśaṅkaram |
svameva vallabhaṃ bheje kaleva hi kalānidhim || 5||

nagānāmadhirājastu himavān virahāturaḥ |
svasutāyāḥ parikṣīṇe vasiṣṭhena prabodhitaḥ || 6||

trilokajananī seyaṃ prasannā tvayi puṇyataḥ |
prādurbhūtā sutātvena tadviyogaṃ śubhaṃ tyaja || 7||

bahurūpā ca durgeyaṃ bahunāmnī sanātanī |
sanātanasya jāyā sā putrīmohaṃ tyajādhunā || 8||

iti prabodhitaḥ śailaḥ tāṃ tuṣṭāva parāṃ śivām |
tadā prasannā sā durgā pitaraṃ prāha nandinī || 9||

matprasādātparaṃ stotraṃ hṛdaye pratibhāsatām |
tena nāmnāṃ sahasreṇa pūjayan kāmamāpnuhi || 10||

ityuktvāntarhitāyāṃ tu hṛdaye sphuritaṃ tadā |
nāmnāṃ sahasraṃ durgāyāḥ pṛcchate me yaduktavān || 11||

maṅgalānāṃ maṅgalaṃ tad durgānāma sahasrakam |
sarvābhīṣṭapradāṃ puṃsāṃ bravīmyakhilakāmadam || 12||

durgādevī samākhyātā himavānṛṣirucyate |
chandonuṣṭup japo devyāḥ prītaye kriyate sadā || 13||

asya śrīdurgāstotramahāmantrasya | himavān ṛṣiḥ | anuṣṭup chandaḥ |
durgābhagavatī devatā | śrīdurgāprasādasiddhyarthe jape viniyogaḥ | |

śrībhagavatyai durgāyai namaḥ |

devīdhyānam
oṃ hrīṃ kālābhrābhāṃ kaṭākṣairarikulabhayadāṃ maulibaddhendurekhāṃ
śaṅkhaṃ cakraṃ kṛpāṇaṃ triśikhamapi karairudvahantīṃ trinetrām |
siṃhaskandhādhirūḍhāṃ tribhuvanamakhilaṃ tejasā pūrayantīṃ
dhyāyed durgāṃ jayākhyāṃ tridaśaparivṛtāṃ sevitāṃ siddhikāmaiḥ ||

śrī jayadurgāyai namaḥ |

oṃ śivāthomā ramā śaktiranantā niṣkalā‌உmalā |
śāntā māheśvarī nityā śāśvatā paramā kṣamā || 1||

acintyā kevalānantā śivātmā paramātmikā |
anādiravyayā śuddhā sarvaṅñā sarvagā‌உcalā || 2||

ekānekavibhāgasthā māyātītā sunirmalā |
mahāmāheśvarī satyā mahādevī nirañjanā || 3||

kāṣṭhā sarvāntarasthā‌உpi cicchaktiścātrilālitā |
sarvā sarvātmikā viśvā jyotīrūpākṣarāmṛtā || 4||

śāntā pratiṣṭhā sarveśā nivṛttiramṛtapradā |
vyomamūrtirvyomasaṃsthā vyomadhārā‌உcyutā‌உtulā || 5||

anādinidhanā‌உmoghā kāraṇātmakalākulā |
ṛtuprathamajā‌உnābhiramṛtātmasamāśrayā || 6||

prāṇeśvarapriyā namyā mahāmahiṣaghātinī |
prāṇeśvarī prāṇarūpā pradhānapuruṣeśvarī || 7||

sarvaśaktikalā‌உkāmā mahiṣeṣṭavināśinī |
sarvakāryaniyantrī ca sarvabhūteśvareśvarī || 8||

aṅgadādidharā caiva tathā mukuṭadhāriṇī |
sanātanī mahānandā‌உ‌உkāśayonistathecyate || 9||

citprakāśasvarūpā ca mahāyogeśvareśvarī |
mahāmāyā saduṣpārā mūlaprakṛtirīśikā || 10||

saṃsārayoniḥ sakalā sarvaśaktisamudbhavā |
saṃsārapārā durvārā durnirīkṣā durāsadā || 11||

prāṇaśaktiśca sevyā ca yoginī paramākalā |
mahāvibhūtirdurdarśā mūlaprakṛtisambhavā || 12||

anādyanantavibhavā parārthā puruṣāraṇiḥ |
sargasthityantakṛccaiva sudurvācyā duratyayā || 13||

śabdagamyā śabdamāyā śabdākhyānandavigrahā |
pradhānapuruṣātītā pradhānapuruṣātmikā || 14||

purāṇī cinmayā puṃsāmiṣṭadā puṣṭirūpiṇī |
pūtāntarasthā kūṭasthā mahāpuruṣasaṃṅñitā || 15||

janmamṛtyujarātītā sarvaśaktisvarūpiṇī |
vāñchāpradā‌உnavacchinnapradhānānupraveśinī || 16||

kṣetraṅñā‌உcintyaśaktistu procyate‌உvyaktalakṣaṇā |
malāpavarjitā‌உ‌உnādimāyā tritayatattvikā || 17||

prītiśca prakṛtiścaiva guhāvāsā tathocyate |
mahāmāyā nagotpannā tāmasī ca dhruvā tathā || 18||

vyaktā‌உvyaktātmikā kṛṣṇā raktā śuklā hyakāraṇā |
procyate kāryajananī nityaprasavadharmiṇī || 19||

sargapralayamuktā ca sṛṣṭisthityantadharmiṇī |
brahmagarbhā caturviṃśasvarūpā padmavāsinī || 20||

acyutāhlādikā vidyudbrahmayonirmahālayā |
mahālakṣmī samudbhāvabhāvitātmāmaheśvarī || 21||

mahāvimānamadhyasthā mahānidrā sakautukā |
sarvārthadhāriṇī sūkṣmā hyaviddhā paramārthadā || 22||

anantarūpā‌உnantārthā tathā puruṣamohinī |
anekānekahastā ca kālatrayavivarjitā || 23||

brahmajanmā haraprītā matirbrahmaśivātmikā |
brahmeśaviṣṇusampūjyā brahmākhyā brahmasaṃṅñitā || 24||

vyaktā prathamajā brāhmī mahārātrīḥ prakīrtitā |
ṅñānasvarūpā vairāgyarūpā hyaiśvaryarūpiṇī || 25||

dharmātmikā brahmamūrtiḥ pratiśrutapumarthikā |
apāṃyoniḥ svayambhūtā mānasī tattvasambhavā || 26||

īśvarasya priyā proktā śaṅkarārdhaśarīriṇī |
bhavānī caiva rudrāṇī mahālakṣmīstathā‌உmbikā || 27||

maheśvarasamutpannā bhuktimukti pradāyinī |
sarveśvarī sarvavandyā nityamuktā sumānasā || 28||

mahendropendranamitā śāṅkarīśānuvartinī |
īśvarārdhāsanagatā māheśvarapativratā || 29||

saṃsāraśoṣiṇī caiva pārvatī himavatsutā |
paramānandadātrī ca guṇāgryā yogadā tathā || 30||

ṅñānamūrtiśca sāvitrī lakṣmīḥ śrīḥ kamalā tathā |
anantaguṇagambhīrā hyuronīlamaṇiprabhā || 31||

sarojanilayā gaṅgā yogidhyeyā‌உsurārdinī |
sarasvatī sarvavidyā jagajjyeṣṭhā sumaṅgalā || 32||

vāgdevī varadā varyā kīrtiḥ sarvārthasādhikā |
vāgīśvarī brahmavidyā mahāvidyā suśobhanā || 33||

grāhyavidyā vedavidyā dharmavidyā‌உ‌உtmabhāvitā |
svāhā viśvambharā siddhiḥ sādhyā medhā dhṛtiḥ kṛtiḥ || 34||

sunītiḥ saṅkṛtiścaiva kīrtitā naravāhinī |
pūjāvibhāvinī saumyā bhogyabhāg bhogadāyinī || 35||

śobhāvatī śāṅkarī ca lolā mālāvibhūṣitā |
parameṣṭhipriyā caiva trilokīsundarī mātā || 36||

nandā sandhyā kāmadhātrī mahādevī susāttvikā |
mahāmahiṣadarpaghnī padmamālā‌உghahāriṇī || 37||

vicitramukuṭā rāmā kāmadātā prakīrtitā |
pitāmbaradharā divyavibhūṣaṇa vibhūṣitā || 38||

divyākhyā somavadanā jagatsaṃsṛṣṭivarjitā |
niryantrā yantravāhasthā nandinī rudrakālikā || 39||

ādityavarṇā kaumārī mayūravaravāhinī |
padmāsanagatā gaurī mahākālī surārcitā || 40||

aditirniyatā raudrī padmagarbhā vivāhanā |
virūpākṣā keśivāhā guhāpuranivāsinī || 41||

mahāphalā‌உnavadyāṅgī kāmarūpā saridvarā |
bhāsvadrūpā muktidātrī praṇatakleśabhañjanā || 42||

kauśikī gominī rātristridaśārivināśinī |
bahurūpā surūpā ca virūpā rūpavarjitā || 43||

bhaktārtiśamanā bhavyā bhavabhāvavināśinī |
sarvaṅñānaparītāṅgī sarvāsuravimardikā || 44||

pikasvanī sāmagītā bhavāṅkanilayā priyā |
dīkṣā vidyādharī dīptā mahendrāhitapātinī || 45||

sarvadevamayā dakṣā samudrāntaravāsinī |
akalaṅkā nirādhārā nityasiddhā nirāmayā || 46||

kāmadhenubṛhadgarbhā dhīmatī maunanāśinī |
niḥsaṅkalpā nirātaṅkā vinayā vinayapradā || 47||

jvālāmālā sahasrāḍhyā devadevī manomayā |
subhagā suviśuddhā ca vasudevasamudbhavā || 48||

mahendropendrabhaginī bhaktigamyā parāvarā |
ṅñānaṅñeyā parātītā vedāntaviṣayā matiḥ || 49||

dakṣiṇā dāhikā dahyā sarvabhūtahṛdisthitā |
yogamāyā vibhāgaṅñā mahāmohā garīyasī || 50||

sandhyā sarvasamudbhūtā brahmavṛkṣāśriyāditiḥ |
bījāṅkurasamudbhūtā mahāśaktirmahāmatiḥ || 51||

khyātiḥ praṅñāvatī saṃṅñā mahābhogīndraśāyinī |
hīṅkṛtiḥ śaṅkarī śāntirgandharvagaṇasevitā || 52||

vaiśvānarī mahāśūlā devasenā bhavapriyā |
mahārātrī parānandā śacī duḥsvapnanāśinī || 53||

īḍyā jayā jagaddhātrī durviṅñeyā surūpiṇī |
guhāmbikā gaṇotpannā mahāpīṭhā marutsutā || 54||

havyavāhā bhavānandā jagadyoniḥ prakīrtitā |
jaganmātā jaganmṛtyurjarātītā ca buddhidā || 55||

siddhidātrī ratnagarbhā ratnagarbhāśrayā parā |
daityahantrī sveṣṭadātrī maṅgalaikasuvigrahā || 56||

puruṣāntargatā caiva samādhisthā tapasvinī |
divisthitā triṇetrā ca sarvendriyamanādhṛtiḥ || 57||

sarvabhūtahṛdisthā ca tathā saṃsāratāriṇī |
vedyā brahmavivedyā ca mahālīlā prakīrtitā || 58||

brāhmaṇibṛhatī brāhmī brahmabhūtā‌உghahāriṇī |
hiraṇmayī mahādātrī saṃsāraparivartikā || 59||

sumālinī surūpā ca bhāsvinī dhāriṇī tathā |
unmūlinī sarvasabhā sarvapratyayasākṣiṇī || 60||

susaumyā candravadanā tāṇḍavāsaktamānasā |
sattvaśuddhikarī śuddhā malatrayavināśinī || 61||

jagatttrayī jaganmūrtistrimūrtiramṛtāśrayā |
vimānasthā viśokā ca śokanāśinyanāhatā || 62||

hemakuṇḍalinī kālī padmavāsā sanātanī |
sadākīrtiḥ sarvabhūtaśayā devī satāmpriyā || 63||

brahmamūrtikalā caiva kṛttikā kañjamālinī |
vyomakeśā kriyāśaktiricchāśaktiḥ parāgatiḥ || 64||

kṣobhikā khaṇḍikābhedyā bhedābhedavivarjitā |
abhinnā bhinnasaṃsthānā vaśinī vaṃśadhāriṇī || 65||

guhyaśaktirguhyatattvā sarvadā sarvatomukhī |
bhaginī ca nirādhārā nirāhārā prakīrtitā || 66||

niraṅkuśapadodbhūtā cakrahastā viśodhikā |
sragviṇī padmasambhedakāriṇī parikīrtitā || 67||

parāvaravidhānaṅñā mahāpuruṣapūrvajā |
parāvaraṅñā vidyā ca vidyujjihvā jitāśrayā || 68||

vidyāmayī sahasrākṣī sahasravadanātmajā |
sahasraraśmiḥsatvasthā maheśvarapadāśrayā || 69||

jvālinī sanmayā vyāptā cinmayā padmabhedikā |
mahāśrayā mahāmantrā mahādevamanoramā || 70||

vyomalakṣmīḥ siṃharathā cekitānā‌உmitaprabhā |
viśveśvarī bhagavatī sakalā kālahāriṇī || 71||

sarvavedyā sarvabhadrā guhyā dūḍhā guhāraṇī |
pralayā yogadhātrī ca gaṅgā viśveśvarī tathā || 72||

kāmadā kanakā kāntā kañjagarbhaprabhā tathā |
puṇyadā kālakeśā ca bhokttrī puṣkariṇī tathā || 73||

sureśvarī bhūtidātrī bhūtibhūṣā prakīrtitā |
pañcabrahmasamutpannā paramārthā‌உrthavigrahā || 74||

varṇodayā bhānumūrtirvāgviṅñeyā manojavā |
manoharā mahoraskā tāmasī vedarūpiṇī || 75||

vedaśaktirvedamātā vedavidyāprakāśinī |
yogeśvareśvarī māyā mahāśaktirmahāmayī || 76||

viśvāntaḥsthā viyanmūrtirbhārgavī surasundarī |
surabhirnandinī vidyā nandagopatanūdbhavā || 77||

bhāratī paramānandā parāvaravibhedikā |
sarvapraharaṇopetā kāmyā kāmeśvareśvarī || 78||

anantānandavibhavā hṛllekhā kanakaprabhā |
kūṣmāṇḍā dhanaratnāḍhyā sugandhā gandhadāyinī || 79||

trivikramapadodbhūtā caturāsyā śivodayā |
sudurlabhā dhanādhyakṣā dhanyā piṅgalalocanā || 80||

śāntā prabhāsvarūpā ca paṅkajāyatalocanā |
indrākṣī hṛdayāntaḥsthā śivā mātā ca satkriyā || 81||

girijā ca sugūḍhā ca nityapuṣṭā nirantarā |
durgā kātyāyanī caṇḍī candrikā kāntavigrahā || 82||

hiraṇyavarṇā jagatī jagadyantrapravartikā |
mandarādrinivāsā ca śāradā svarṇamālinī || 83||

ratnamālā ratnagarbhā vyuṣṭirviśvapramāthinī |
padmānandā padmanibhā nityapuṣṭā kṛtodbhavā || 84||

nārāyaṇī duṣṭaśikṣā sūryamātā vṛṣapriyā |
mahendrabhaginī satyā satyabhāṣā sukomalā || 85||

vāmā ca pañcatapasāṃ varadātrī prakīrtitā |
vācyavarṇeśvarī vidyā durjayā duratikramā || 86||

kālarātrirmahāvegā vīrabhadrapriyā hitā |
bhadrakālī jaganmātā bhaktānāṃ bhadradāyinī || 87||

karālā piṅgalākārā kāmabhettrī mahāmanāḥ |
yaśasvinī yaśodā ca ṣaḍadhvaparivartikā || 88||

śaṅkhinī padminī saṅkhyā sāṅkhyayogapravartikā |
caitrādirvatsarārūḍhā jagatsampūraṇīndrajā || 89||

śumbhaghnī khecarārādhyā kambugrīvā balīḍitā |
khagārūḍhā mahaiśvaryā supadmanilayā tathā || 90||

viraktā garuḍasthā ca jagatīhṛdguhāśrayā |
śumbhādimathanā bhaktahṛdgahvaranivāsinī || 91||

jagatttrayāraṇī siddhasaṅkalpā kāmadā tathā |
sarvaviṅñānadātrī cānalpakalmaṣahāriṇī || 92||

sakalopaniṣadgamyā duṣṭaduṣprekṣyasattamā |
sadvṛtā lokasaṃvyāptā tuṣṭiḥ puṣṭiḥ kriyāvatī || 93||

viśvāmareśvarī caiva bhuktimuktipradāyinī |
śivādhṛtā lohitākṣī sarpamālāvibhūṣaṇā || 94||

nirānandā triśūlāsidhanurbāṇādidhāriṇī |
aśeṣadhyeyamūrtiśca devatānāṃ ca devatā || 95||

varāmbikā gireḥ putrī niśumbhavinipātinī |
suvarṇā svarṇalasitā‌உnantavarṇā sadādhṛtā || 96||

śāṅkarī śāntahṛdayā ahorātravidhāyikā |
viśvagoptrī gūḍharūpā guṇapūrṇā ca gārgyajā || 97||

gaurī śākambharī satyasandhā sandhyātrayīdhṛtā |
sarvapāpavinirmuktā sarvabandhavivarjitā || 98||

sāṅkhyayogasamākhyātā aprameyā munīḍitā |
viśuddhasukulodbhūtā bindunādasamādṛtā || 99||

śambhuvāmāṅkagā caiva śaśitulyanibhānanā |
vanamālāvirājantī anantaśayanādṛtā || 100||

naranārāyaṇodbhūtā nārasiṃhī prakīrtitā |
daityapramāthinī śaṅkhacakrapadmagadādharā || 101||

saṅkarṣaṇasamutpannā ambikā sajjanāśrayā |
suvṛtā sundarī caiva dharmakāmārthadāyinī || 102||

mokṣadā bhaktinilayā purāṇapuruṣādṛtā |
mahāvibhūtidā‌உ‌உrādhyā sarojanilayā‌உsamā || 103||

aṣṭādaśabhujā‌உnādirnīlotpaladalākṣiṇī |
sarvaśaktisamārūḍhā dharmādharmavivarjitā || 104||

vairāgyaṅñānaniratā nirālokā nirindriyā |
vicitragahanādhārā śāśvatasthānavāsinī || 105||

ṅñāneśvarī pītacelā vedavedāṅgapāragā |
manasvinī manyumātā mahāmanyusamudbhavā || 106||

amanyuramṛtāsvādā purandarapariṣṭutā |
aśocyā bhinnaviṣayā hiraṇyarajatapriyā || 107||

hiraṇyajananī bhīmā hemābharaṇabhūṣitā |
vibhrājamānā durṅñeyā jyotiṣṭomaphalapradā || 108||

mahānidrāsamutpattiranidrā satyadevatā |
dīrghā kakudminī piṅgajaṭādhārā manoṅñadhīḥ || 109||

mahāśrayā ramotpannā tamaḥpāre pratiṣṭhitā |
tritattvamātā trividhā susūkṣmā padmasaṃśrayā || 110||

śāntyatītakalā‌உtītavikārā śvetacelikā |
citramāyā śivaṅñānasvarūpā daityamāthinī || 111||

kāśyapī kālasarpābhaveṇikā śāstrayonikā |
trayīmūrtiḥ kriyāmūrtiścaturvargā ca darśinī || 112||

nārāyaṇī narotpannā kaumudī kāntidhāriṇī |
kauśikī lalitā līlā parāvaravibhāvinī || 113||

vareṇyā‌உdbhutamahātmyā vaḍavā vāmalocanā |
subhadrā cetanārādhyā śāntidā śāntivardhinī || 114||

jayādiśaktijananī śakticakrapravartikā |
triśaktijananī janyā ṣaṭsūtraparivarṇitā || 115||

sudhautakarmaṇā‌உ‌உrādhyā yugāntadahanātmikā |
saṅkarṣiṇī jagaddhātrī kāmayoniḥ kirīṭinī || 116||

aindrī trailokyanamitā vaiṣṇavī parameśvarī |
pradyumnajananī bimbasamoṣṭhī padmalocanā || 117||

madotkaṭā haṃsagatiḥ pracaṇḍā caṇḍavikramā |
vṛṣādhīśā parātmā ca vindhyā parvatavāsinī || 118||

himavanmerunilayā kailāsapuravāsinī |
cāṇūrahantrī nītiṅñā kāmarūpā trayītanuḥ || 119||

vratasnātā dharmaśīlā siṃhāsananivāsinī |
vīrabhadrādṛtā vīrā mahākālasamudbhavā || 120||

vidyādharārcitā siddhasādhyārādhitapādukā |
śraddhātmikā pāvanī ca mohinī acalātmikā || 121||

mahādbhutā vārijākṣī siṃhavāhanagāminī |
manīṣiṇī sudhāvāṇī vīṇāvādanatatparā || 122||

śvetavāhaniṣevyā ca lasanmatirarundhatī |
hiraṇyākṣī tathā caiva mahānandapradāyinī || 123||

vasuprabhā sumālyāptakandharā paṅkajānanā |
parāvarā varārohā sahasranayanārcitā || 124||

śrīrūpā śrīmatī śreṣṭhā śivanāmnī śivapriyā |
śrīpradā śritakalyāṇā śrīdharārdhaśarīriṇī || 125||

śrīkalā‌உnantadṛṣṭiśca hyakṣudrārātisūdanī |
raktabījanihantrī ca daityasaṅgavimardinī || 126||

siṃhārūḍhā siṃhikāsyā daityaśoṇitapāyinī |
sukīrtisahitācchinnasaṃśayā rasavedinī || 127||

guṇābhirāmā nāgārivāhanā nirjarārcitā |
nityoditā svayañjyotiḥ svarṇakāyā prakīrtitā || 128||

vajradaṇḍāṅkitā caiva tathāmṛtasañjīvinī |
vajracchannā devadevī varavajrasvavigrahā || 129||

māṅgalyā maṅgalātmā ca mālinī mālyadhāriṇī |
gandharvī taruṇī cāndrī khaḍgāyudhadharā tathā || 130||

saudāminī prajānandā tathā proktā bhṛgūdbhavā |
ekānaṅgā ca śāstrārthakuśalā dharmacāriṇī || 131||

dharmasarvasvavāhā ca dharmādharmaviniścayā |
dharmaśaktirdharmamayā dhārmikānāṃ śivapradā || 132||

vidharmā viśvadharmaṅñā dharmārthāntaravigrahā |
dharmavarṣmā dharmapūrvā dharmapāraṅgatāntarā || 133||

dharmopadeṣṭrī dharmātmā dharmagamyā dharādharā |
kapālinī śākalinī kalākalitavigrahā || 134||

sarvaśaktivimuktā ca karṇikāradharā‌உkṣarā|
kaṃsaprāṇaharā caiva yugadharmadharā tathā || 135||

yugapravartikā proktā trisandhyā dhyeyavigrahā |
svargāpavargadātrī ca tathā pratyakṣadevatā || 136||

ādityā divyagandhā ca divākaranibhaprabhā |
padmāsanagatā proktā khaḍgabāṇaśarāsanā || 137||

śiṣṭā viśiṣṭā śiṣṭeṣṭā śiṣṭaśreṣṭhaprapūjitā |
śatarūpā śatāvartā vitatā rāsamodinī || 138||

sūryendunetrā pradyumnajananī suṣṭhumāyinī |
sūryāntarasthitā caiva satpratiṣṭhatavigrahā || 139||

nivṛttā procyate ṅñānapāragā parvatātmajā |
kātyāyanī caṇḍikā ca caṇḍī haimavatī tathā || 140||

dākṣāyaṇī satī caiva bhavānī sarvamaṅgalā |
dhūmralocanahantrī ca caṇḍamuṇḍavināśinī || 141||

yoganidrā yogabhadrā samudratanayā tathā |
devapriyaṅkarī śuddhā bhaktabhaktipravardhinī || 142||

triṇetrā candramukuṭā pramathārcitapādukā |
arjunābhīṣṭadātrī ca pāṇḍavapriyakāriṇī || 143||

kumāralālanāsaktā harabāhūpadhānikā |
vighneśajananī bhaktavighnastomaprahāriṇī || 144||

susmitendumukhī namyā jayāpriyasakhī tathā |
anādinidhanā preṣṭhā citramālyānulepanā || 145||

koṭicandrapratīkāśā kūṭajālapramāthinī |
kṛtyāprahāriṇī caiva māraṇoccāṭanī tathā || 146||

surāsurapravandyāṅghrirmohaghnī ṅñānadāyinī |
ṣaḍvairinigrahakarī vairividrāviṇī tathā || 147||

bhūtasevyā bhūtadātrī bhūtapīḍāvimardikā |
nāradastutacāritrā varadeśā varapradā || 148||

vāmadevastutā caiva kāmadā somaśekharā |
dikpālasevitā bhavyā bhāminī bhāvadāyinī || 149||

strīsaubhāgyapradātrī ca bhogadā roganāśinī |
vyomagā bhūmigā caiva munipūjyapadāmbujā |
vanadurgā ca durbodhā mahādurgā prakīrtitā || 150||

phalaśrutiḥ

itīdaṃ kīrtidaṃ bhadra durgānāmasahasrakam |
trisandhyaṃ yaḥ paṭhennityaṃ tasya lakṣmīḥ sthirā bhavet || 1||

grahabhūtapiśācādipīḍā naśyatyasaṃśayam |
bālagrahādipīḍāyāḥ śāntirbhavati kīrtanāt || 2||

mārikādimahāroge paṭhatāṃ saukhyadaṃ nṛṇām |
vyavahāre ca jayadaṃ śatrubādhānivārakam || 3||

dampatyoḥ kalahe prāpte mithaḥ premābhivardhakam |
āyurārogyadaṃ puṃsāṃ sarvasampatpradāyakam || 4||

vidyābhivardhakaṃ nityaṃ paṭhatāmarthasādhakam |
śubhadaṃ śubhakāryeṣu paṭhatāṃ śṛṇutāmapi || 5||

yaḥ pūjayati durgāṃ tāṃ durgānāmasahasrakaiḥ |
puṣpaiḥ kuṅkumasammiśraiḥ sa tu yatkāṅkṣate hṛdi || 6||

tatsarvaṃ samavāpnoti nāsti nāstyatra saṃśayaḥ |
yanmukhe dhriyate nityaṃ durgānāmasahasrakam || 7||

kiṃ tasyetaramantraughaiḥ kāryaṃ dhanyatamasya hi |
durgānāmasahasrasya pustakaṃ yadgṛhe bhavet || 8||

na tatra grahabhūtādibādhā syānmaṅgalāspade |
tadgṛhaṃ puṇyadaṃ kṣetraṃ devīsānnidhyakārakam || 9||

etasya stotramukhyasya pāṭhakaḥ śreṣṭhamantravit |
devatāyāḥ prasādena sarvapūjyaḥ sukhī bhavet || 10||

ityetannagarājena kīrtitaṃ munisattama |
guhyādguhyataraṃ stotraṃ tvayi snehāt prakīrtitam || 11||

bhaktāya śraddhadhānāya kevalaṃ kīrtyatāmidam |
hṛdi dhāraya nityaṃ tvaṃ devyanugrahasādhakam || 12|| ||

iti śrīskāndapurāṇe skandanāradasaṃvāde durgāsahasranāmastotraṃ sampūrṇam ||

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.