Pages

Sree Mahishaasura Mardini Stotram in English

Sree Mahishaasura Mardini Stotram – English Lyrics (Text)

Sree Mahishaasura Mardini Stotram – English Script

ayi girinandini nanditamedini viśva-vinodini nandanute
girivara vindhya-śiro‌உdhi-nivāsini viṣṇu-vilāsini jiṣṇunute |
bhagavati he śitikaṇṭha-kuṭumbiṇi bhūrikuṭumbiṇi bhūrikṛte
jaya jaya he mahiṣāsura-mardini ramyakapardini śailasute || 1 ||

suravara-harṣiṇi durdhara-dharṣiṇi durmukha-marṣiṇi harṣarate
tribhuvana-poṣiṇi śaṅkara-toṣiṇi kalmaṣa-moṣiṇi ghoṣarate |
danuja-niroṣiṇi ditisuta-roṣiṇi durmada-śoṣiṇi sindhusute
jaya jaya he mahiṣāsura-mardini ramyakapardini śailasute || 2 ||

ayi jagadamba madamba kadambavana-priyavāsini hāsarate
śikhari-śiromaṇi tuṅa-himālaya-śṛṅganijālaya-madhyagate |
madhumadhure madhu-kaitabha-gañjini kaitabha-bhañjini rāsarate
jaya jaya he mahiṣāsura-mardini ramyakapardini śailasute || 3 ||

ayi śatakhaṇḍa-vikhaṇḍita-ruṇḍa-vituṇḍita-śuṇḍa-gajādhipate
ripu-gaja-gaṇḍa-vidāraṇa-caṇḍaparākrama-śauṇḍa-mṛgādhipate |
nija-bhujadaṇḍa-nipāṭita-caṇḍa-nipāṭita-muṇḍa-bhaṭādhipate
jaya jaya he mahiṣāsura-mardini ramyakapardini śailasute || 4 ||

ayi raṇadurmada-śatru-vadhodita-durdhara-nirjara-śakti-bhṛte
catura-vicāra-dhurīṇa-mahāśaya-dūta-kṛta-pramathādhipate |
durita-durīha-durāśaya-durmati-dānava-dūta-kṛtāntamate
jaya jaya he mahiṣāsura-mardini ramyakapardini śailasute || 5 ||

ayi nija huṅkṛtimātra-nirākṛta-dhūmravilocana-dhūmraśate
samara-viśoṣita-śoṇitabīja-samudbhavaśoṇita-bīja-late |
śiva-śiva-śumbhaniśumbha-mahāhava-tarpita-bhūtapiśāca-pate
jaya jaya he mahiṣāsura-mardini ramyakapardini śailasute || 6 ||

dhanuranusaṅgaraṇa-kṣaṇa-saṅga-parisphuradaṅga-naṭatkaṭake
kanaka-piśaṅga-pṛṣatka-niṣaṅga-rasadbhaṭa-śṛṅga-hatāvaṭuke |
kṛta-caturaṅga-balakṣiti-raṅga-ghaṭad-bahuraṅga-raṭad-baṭuke
jaya jaya he mahiṣāsura-mardini ramyakapardini śailasute || 7 ||

ayi śaraṇāgata-vairivadhū-varavīravarābhaya-dāyikare
tribhuvanamastaka-śūla-virodhi-śirodhi-kṛtā‌உmala-śūlakare |
dumi-dumi-tāmara-dundubhi-nāda-maho-mukharīkṛta-diṅnikare
jaya jaya he mahiṣāsura-mardini ramyakapardini śailasute || 8 ||

suralalanā-tatatheyi-tatheyi-tathābhinayodara-nṛtya-rate
hāsavilāsa-hulāsa-mayipraṇa-tārtajanemita-premabhare |
dhimikiṭa-dhikkaṭa-dhikkaṭa-dhimidhvani-ghoramṛdaṅga-ninādarate
jaya jaya he mahiṣāsura-mardini ramyakapardini śailasute || 9 ||

jaya-jaya-japya-jaye-jaya-śabda-parastuti-tatpara-viśvanute
jhaṇajhaṇa-jhiñjhimi-jhiṅkṛta-nūpura-śiñjita-mohitabhūtapate |
naṭita-naṭārdha-naṭīnaṭa-nāyaka-nāṭakanāṭita-nāṭyarate
jaya jaya he mahiṣāsura-mardini ramyakapardini śailasute || 10 ||

ayi sumanaḥ sumanaḥ sumanaḥ sumanaḥ sumanohara kāntiyute
śritarajanīraja-nīraja-nīrajanī-rajanīkara-vaktravṛte |
sunayanavibhrama-rabhra-mara-bhramara-bhrama-rabhramarādhipate
jaya jaya he mahiṣāsura-mardini ramyakapardini śailasute || 11 ||

mahita-mahāhava-mallamatallika-mallita-rallaka-malla-rate
viracitavallika-pallika-mallika-jhillika-bhillika-vargavṛte |
sita-kṛtaphulla-samullasitā‌உruṇa-tallaja-pallava-sallalite
jaya jaya he mahiṣāsura-mardini ramyakapardini śailasute || 12 ||

aviraḷa-gaṇḍagaḷan-mada-medura-matta-mataṅgajarāja-pate
tribhuvana-bhūṣaṇabhūta-kaḷānidhirūpa-payonidhirājasute |
ayi sudatījana-lālasa-mānasa-mohana-manmadharāja-sute
jaya jaya he mahiṣāsura-mardini ramyakapardini śailasute || 13 ||

kamaladaḷāmala-komala-kānti-kalākalitā‌உmala-bhālatale
sakala-vilāsakaḷā-nilayakrama-keḷikalat-kalahaṃsakule |
alikula-saṅkula-kuvalayamaṇḍala-mauḷimilad-vakulālikule
jaya jaya he mahiṣāsura-mardini ramyakapardini śailasute || 14 ||

kara-muraḷī-rava-vījita-kūjita-lajjita-kokila-mañjurute
milita-milinda-manohara-guñjita-rañjita-śailanikuñja-gate |
nijagaṇabhūta-mahāśabarīgaṇa-raṅgaṇa-sambhṛta-keḷitate
jaya jaya he mahiṣāsura-mardini ramyakapardini śailasute || 15 ||

kaṭitaṭa-pīta-dukūla-vicitra-mayūkha-tiraskṛta-candraruce
praṇatasurāsura-mauḷimaṇisphurad-aṃśulasan-nakhasāndraruce |
jita-kanakācalamauḷi-madorjita-nirjarakuñjara-kumbha-kuce
jaya jaya he mahiṣāsura-mardini ramyakapardini śailasute || 16 ||

vijita-sahasrakaraika-sahasrakaraika-sahasrakaraikanute
kṛta-suratāraka-saṅgara-tāraka saṅgara-tārakasūnu-sute |
suratha-samādhi-samāna-samādhi-samādhisamādhi-sujāta-rate
jaya jaya he mahiṣāsura-mardini ramyakapardini śailasute || 17 ||

padakamalaṃ karuṇānilaye varivasyati yo‌உnudinaṃ na śive
ayi kamale kamalānilaye kamalānilayaḥ sa kathaṃ na bhavet |
tava padameva parampada-mityanuśīlayato mama kiṃ na śive
jaya jaya he mahiṣāsura-mardini ramyakapardini śailasute || 18 ||

kanakalasatkala-sindhujalairanuṣiñjati te guṇaraṅgabhuvaṃ
bhajati sa kiṃ nu śacīkucakumbhata-taṭīpari-rambha-sukhānubhavam |
tava caraṇaṃ śaraṇaṃ karavāṇi natāmaravāṇi nivāśi śivaṃ
jaya jaya he mahiṣāsura-mardini ramyakapardini śailasute || 19 ||

tava vimale‌உndukalaṃ vadanendumalaṃ sakalaṃ nanu kūlayate
kimu puruhūta-purīndumukhī-sumukhībhirasau-vimukhī-kriyate |
mama tu mataṃ śivanāma-dhane bhavatī-kṛpayā kimuta kriyate
jaya jaya he mahiṣāsura-mardini ramyakapardini śailasute || 20 ||

ayi mayi dīnadayāḷutayā karuṇāparayā bhavitavyamume
ayi jagato jananī kṛpayāsi yathāsi tathānumitāsi rame |
yaducitamatra bhavatyurarī kurutā-durutāpamapā-kurute
jaya jaya he mahiṣāsura-mardini ramyakapardini śailasute || 21 ||

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.