Pages

Devi Mahatmyam Navaavarna Vidhi in English

Devi Mahatmyam Navaavarna Vidhi – English Lyrics (Text)

Devi Mahatmyam Navaavarna Vidhi – English Script

Author: ṛṣi mārkaṇḍeya

śrīgaṇapatirjayati | oṃ asya śrīnavāvarṇamantrasya brahmaviṣṇurudrā ṛṣayaḥ,
gāyatryuṣṇiganuṣṭubhaśchandāṃsi śrīmahākālīmāhālakṣmīmahāsarasvatyo devatāḥ,
aiṃ bījaṃ, hrīṃ śakti:, klīṃ kīlakaṃ, śrīmahākālīmāhālakṣmīmahāsarasvatīprītyarthe jape
viniyogaḥ||

ṛṣyādinyāsaḥ
brahmaviṣṇurudrā ṛṣibhyo namaḥ, mukhe |
mahākālīmāhālakṣmīmahāsarasvatīdevatābhyo namaḥ,hṛdi | aiṃ bījāya namaḥ, guhye |
hrīṃ śaktaye namaḥ, pādayoḥ | klīṃ kīlakāya namaḥ, nābhau | oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai
vicce — iti mūlena karau saṃśodhya

karanyāsaḥ
oṃ aim aṅguṣṭhābhyāṃ namaḥ | oṃ hrīṃ tarjanībhyāṃ namaḥ | oṃ klīṃ madhyamābhyāṃ
namaḥ | oṃ cāmuṇḍāyai anāmikābhyāṃ namaḥ | oṃ vicce kaniṣṭhikābhyāṃ namaḥ | oṃ aiṃ
hrīṃ klīṃ cāmuṇḍāyai vicce karatalakarapṛṣṭhābhyāṃ namaḥ |

hṛdayādinyāsaḥ
oṃ aiṃ hṛdayāya namaḥ | oṃ hrīṃ śirase svāha | oṃ klīṃ śikhāyai vaṣaṭ | oṃ cāmuṇḍāyai
kavacāya hum | oṃ vicce netratrayāya vauṣaṭ | oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce
astrāya phaṭ |

akṣaranyāsaḥ
oṃ aiṃ namaḥ, śikhāyām | oṃ hrīṃ namaḥ, dakṣiṇanetre | oṃ klīṃ namaḥ, vāmanetre | oṃ
cāṃ namaḥ, dakṣiṇakarṇe | oṃ muṃ namaḥ, vāmakarṇe | oṃ ḍāṃ namaḥ,
dakṣiṇanāsāpuṭe | oṃ yaiṃ namaḥ, vāmanāsāpuṭe | oṃ viṃ namaḥ, mukhe | oṃ cceṃ
namaḥ, guhye |
evaṃ vinyasyāṣṭavāraṃ mūlena vyāpakaṃ kuryāt |

diṅnyāsaḥ
oṃ aiṃ prācyai namaḥ | oṃ aim āgneyyai namaḥ | oṃ hrīṃ dakṣiṇāyai namaḥ | oṃ hrīṃ
nai–ṛtyai namaḥ | oṃ klīṃ patīcyai namaḥ | oṃ klīṃ vāyuvyai namaḥ | oṃ cāmuṇḍāyai
udīcyai namaḥ | oṃ cāmuṇḍāyai aiśānyai namaḥ | oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce
ūrdhvāyai namaḥ | oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce bhūmyai namaḥ |

dhyānam
oṃ khaḍgaṃ cakragadeṣucāpaparighāñchūlaṃ bhuśuṇḍīṃ śiraḥ
śaṅkhaṃ sandadhatīṃ karaistrinayanāṃ sarvāṅgabhūṣāvṛtām |
nīlāśmadyutimāsyapādadaśakāṃ seve mahākālikāṃ
yāmastautsvapite harau kamalajo hantuṃ madhuṃ kauṭabham ||

oṃ akṣasrakparaśū gadeṣukuliśaṃ padmaṃ dhanuḥ kuṇḍikāṃ
daṇḍaṃ śaktimasiṃ ca carma jalajaṃ ghaṇṭāṃ surābhājanam |
śūlaṃ pāśasudarśane ca dadhatīṃ hastaiḥ pravālaprabhāṃ
seve sairibhamardinīmiha mahālakṣmīṃ sarojasthitām ||

oṃ ghaṇṭāśūlahalāni śaṅkhamusale cakraṃ dhanuḥ sāyakam |
hastābjairdhadhatīṃ ghanāntavilasacchītāṃśutulyaprabhām |
gaurīdehasamudbhavāṃ trijagatādhārabhūtāṃ mahā |
pūrvāmatra sarasvatīmanubhaje śumbhādidaityārdhinīm ||

oṃ māṃ māleṃ mahāmāye sarvaśaktisvarūpiṇi |
caturvargastvayi nyastastasmānme siddhidā bhava ||

oṃ avighnaṃ kuru māle tvaṃ gṛhṇāmi dakṣiṇe kare |
japakāle ca siddhyarthaṃ prasīda mamasiddhaye ||

aiṃ hrīm akṣamālikāyai namaḥ || 108 ||

oṃ māṃ māleṃ mahāmāye sarvaśaktisvarūpiṇi |
caturvargastvayi nyastastasmānme siddhidā bhava ||

oṃ avighnaṃ kuru māle tvaṃ gṛhṇāmi dakṣiṇe kare |
japakāle ca siddhyarthaṃ prasīda mamasiddhaye ||

oṃ akṣamālādhipataye susiddhiṃ dehi dehi sarvamantrārthasādhini
sādhaya sādhaya sarvasiddhiṃ parikalpaya parikalpaya me svāhā |

oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce || 108 ||

guhyātiguhyagoptrī tvaṃ gṛhāṇāsmatkṛtaṃ japam |
siddhirbhavatu me devi tvatprasādānmaheśvari ||

oṃ akṣamālādhipataye susiddhiṃ dehi dehi sarvamantrārthasādhini
sādhaya sādhaya sarvasiddhiṃ parikalpaya parikalpaya me svāhā |
guhyātiguhyagoptrī tvaṃ gṛhāṇāsmatkṛtaṃ japam |
siddhirbhavatu me devi tvatprasādānmaheśvari ||

karanyāsaḥ
oṃ hrīm aṅguṣṭhābhyāṃ namaḥ | oṃ caṃ tarjanībhyāṃ namaḥ | oṃ ḍiṃ madhyamābhyāṃ
namaḥ | oṃ kām anāmikābhyāṃ namaḥ | oṃ yaiṃ kaniṣṭhikābhyāṃ namaḥ | oṃ hrīṃ
caṇḍikāyai karatalakarapṛṣṭhābhyāṃ namaḥ |

hṛdayādinyāsaḥ
khaḍginī śūlinī ghorā gadinī cakriṇī tathā |
śaṅkhinī cāpinī bāṇabhuśuṇḍī paighāyudhā | hṛdayāya namaḥ ||

oṃ śūlena pāhi no devi pāhi khaḍgena cāmbike |
ghaṇṭāsvanena naḥ pāhi cāpajyāniḥsvanena ca | śirase svāhā ||

oṃ prācyāṃ rakṣa pratīñcyāṃ ca rakṣa caṇḍike rakṣa dakṣiṇe |
bhrāmaṇenātmaśūlasya uttarasyāṃ tatheśvari | śikhāyai vaṣaṭ ||

oṃ saumyāni yāni rūpāṇi trailokye vicaranti te |
yāni cātyarthaghorāṇi tai rakṣāsmāṃstathā bhuvam | kavacāya hum ||

oṃ khaḍgaśūlagadādīni yānicāstrāṇi te‌உmbike |
karapallava saṅgīni tairasmān rakṣa sarvataḥ | netratrayāya vauṣaṭ ||

oṃ sarvasvarūpe sarveśe sarvaśaktisamanvite |
bhayebhyastrāhi no devi durge namo‌உstute | astrāya phaṭ ||

dhyānam
oṃ vidyuddāmaprabhāṃ mṛgapatiskandhasthitāṃ bhīṣaṇām |
kanyābhiḥ karavālakheṭavilasaddhastābhirāsevitām |
hastaiścakragadāsikheṭaviśikhāṃścāpaṃ guṇaṃ tarjanīm |
bibhrāṇāmanalātmikāṃ śaśidharāṃ durgāṃ trinetrāṃ bhaje ||

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.