Pages

Devi Mahatmyam Durga Saptasati Chapter 12 in English

Devi Mahatmyam Durga Saptasati Chapter 12 – English Lyrics (Text)

Devi Mahatmyam Durga Saptasati Chapter 12 – English Script

Author: ṛṣi mārkaṇḍeya

phalaśrutirnāma dvādaśo‌உdhyāyaḥ ||

dhyānaṃ
vidhyuddhāma samaprabhāṃ mṛgapati skandha sthitāṃ bhīṣaṇāṃ|
kanyābhiḥ karavāla kheṭa vilasaddastābhi rāsevitāṃ
hastaiścakra gadhāsi kheṭa viśikhāṃ guṇaṃ tarjanīṃ
vibhrāṇa manalātmikāṃ śiśidharāṃ durgāṃ trinetrāṃ bhaje

devyuvāca||1||

ebhiḥ stavaiśca mā nityaṃ stoṣyate yaḥ samāhitaḥ|
tasyāhaṃ sakalāṃ bādhāṃ nāśayiṣyāmya saṃśayam ||2||

madhukaiṭabhanāśaṃ ca mahiṣāsuraghātanam|
kīrtiyiṣyanti ye ta dvadvadhaṃ śumbhaniśumbhayoḥ ||3||

aṣṭamyāṃ ca caturdhaśyāṃ navamyāṃ caikacetasaḥ|
śroṣyanti caiva ye bhaktyā mama māhātmyamuttamam ||4||

na teṣāṃ duṣkṛtaṃ kiñcid duṣkṛtotthā na cāpadaḥ|
bhaviṣyati na dāridryaṃ na cai veṣṭaviyojanam ||5||

śatrubhyo na bhayaṃ tasya dasyuto vā na rājataḥ|
na śastrānalato yaughāt kadācit sambhaviṣyati ||6||

tasmānmamaitanmāhatmyaṃ paṭhitavyaṃ samāhitaiḥ|
śrotavyaṃ ca sadā bhaktyā paraṃ svastyayanaṃ hi tat ||7||

upa sargāna śeṣāṃstu mahāmārī samudbhavān|
tathā trividha mutpātaṃ māhātmyaṃ śamayenmama ||8||

yatraita tpaṭhyate samyaṅnityamāyatane mama|
sadā na tadvimokṣyāmi sānnidhyaṃ tatra mesthitam ||9||

bali pradāne pūjāyāmagni kārye mahotsave|
sarvaṃ mamaitanmāhātmyam uccāryaṃ śrāvyamevaca ||10||

jānatājānatā vāpi bali pūjāṃ tathā kṛtām|
pratīkṣiṣyāmyahaṃ prītyā vahni homaṃ tathā kṛtam ||11||

śaratkāle mahāpūjā kriyate yāca vārṣikī|
tasyāṃ mamaitanmāhātmyaṃ śrutvā bhaktisamanvitaḥ ||12||

sarvabādhāvinirmukto dhanadhānyasamanvitaḥ|
manuṣyo matprasādena bhaviṣyati na saṃśayaḥ||13||

śrutvā mamaitanmāhātmyaṃ tathā cotpattayaḥ śubhāḥ|
parākramaṃ ca yuddheṣu jāyate nirbhayaḥ pumān||14||

ripavaḥ saṅkṣayaṃ yānti kaḷyāṇāṃ copapadhyate|
nandate ca kulaṃ puṃsāṃ mahātmyaṃ mamaśṛṇvatām||15||

śāntikarmāṇi sarvatra tathā duḥsvapnadarśane|
grahapīḍāsu cogrāsu mahātmyaṃ śṛṇuyānmama||16||

upasargāḥ śamaṃ yānti grahapīḍāśca dāruṇāḥ
duḥsvapnaṃ ca nṛbhirdṛṣṭaṃ susvapnamupajāyate||17||

bālagrahābhibhūtānaṃ bālānāṃ śāntikārakam|
saṅghātabhede ca nṛṇāṃ maitrīkaraṇamuttamam||18||

durvṛttānāmaśeṣāṇāṃ balahānikaraṃ param|
rakṣobhūtapiśācānāṃ paṭhanādeva nāśanam||19||

sarvaṃ mamaitanmāhātmyaṃ mama sannidhikārakam|
paśupuṣpārghyadhūpaiśca gandhadīpaistathottamaiḥ||20||

viprāṇāṃ bhojanairhomaiḥ prokṣaṇīyairaharniśam|
anyaiśca vividhairbhogaiḥ pradānairvatsareṇa yā||21||

prītirme kriyate sāsmin sakṛduccarite śrute|
śrutaṃ harati pāpāni tathārogyaṃ prayacchati ||22||

rakṣāṃ karoti bhūtebhyo janmanāṃ kīrtinaṃ mama|
yuddeṣu caritaṃ yanme duṣṭa daitya nibarhaṇam||23||

tasmiñchṛte vairikṛtaṃ bhayaṃ puṃsāṃ na jāyate|
yuṣmābhiḥ stutayo yāśca yāśca brahmarṣibhiḥ kṛtāḥ||24||

brahmaṇā ca kṛtāstāstu prayacchantu śubhāṃ matim|
araṇye prāntare vāpi dāvāgni parivāritaḥ||25||

dasyubhirvā vṛtaḥ śūnye gṛhīto vāpi śatṛbhiḥ|
siṃhavyāghrānuyāto vā vanevā vana hastibhiḥ||26||

rāṅñā kruddena cāṅñapto vadhyo banda gato‌உpivā|
āghūrṇito vā vātena sthitaḥ pote mahārṇave||27||

patatsu cāpi śastreṣu saṅgrāme bhṛśadāruṇe|
sarvābādhāśu ghorāsu vedanābhyardito‌உpivā||28||

smaran mamaitaccaritaṃ naro mucyeta saṅkaṭāt|
mama prabhāvātsiṃhādyā dasyavo vairiṇa stathā||29||

dūrādeva palāyante smarataścaritaṃ mama||30||

ṛṣiruvāca||31||

ityuktvā sā bhagavatī caṇḍikā caṇḍavikramā|
paśyatāṃ sarva devānāṃ tatraivāntaradhīyata||32||

te‌உpi devā nirātaṅkāḥ svādhikārānyathā purā|
yaṅñabhāgabhujaḥ sarve cakrurvi nihatārayaḥ||33||

daityāśca devyā nihate śumbhe devaripau yudhi
jagadvidhvaṃsake tasmin mahogre‌உtula vikrame||34||

niśumbhe ca mahāvīrye śeṣāḥ pātāḷamāyayuḥ||35||

evaṃ bhagavatī devī sā nityāpi punaḥ punaḥ|
sambhūya kurute bhūpa jagataḥ paripālanam||36||

tayaitanmohyate viśvaṃ saiva viśvaṃ prasūyate|
sāyācitā ca viṅñānaṃ tuṣṭā ṛddhiṃ prayacchati||37||

vyāptaṃ tayaitatsakalaṃ brahmāṇḍaṃ manujeśvara|
mahādevyā mahākāḷī mahāmārī svarūpayā||38||

saiva kāle mahāmārī saiva sṛṣtirbhavatyajā|
sthitiṃ karoti bhūtānāṃ saiva kāle sanātanī||39||

bhavakāle nṛṇāṃ saiva lakṣmīrvṛddhipradā gṛhe|
saivābhāve tathā lakṣmī rvināśāyopajāyate||40||

stutā sampūjitā puṣpairgandhadhūpādibhistathā|
dadāti vittaṃ putrāṃśca matiṃ dharme gatiṃ śubhāṃ||41||

|| iti śrī mārkaṇḍeya purāṇe sāvarnike manvantare devī mahatmye phalaśrutirnāma dvādaśo‌உdhyāya samāptam ||

āhuti
oṃ klīṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai varapradhāyai vaiṣṇavī devyai ahāhutiṃ samarpayāmi namaḥ svāhā ||

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.