Pages

Devi Mahatmyam Durga Saptasati Chapter 13 in English

Devi Mahatmyam Durga Saptasati Chapter 13 – English Lyrics (Text)

Devi Mahatmyam Durga Saptasati Chapter 13 – English Script

Author: ṛṣi mārkaṇḍeya

surathavaiśyayorvarapradānaṃ nāma trayodaśo‌உdhyāyaḥ ||

dhyānaṃ
oṃ bālārka maṇḍalābhāsāṃ caturbāhuṃ trilocanām |
pāśāṅkuśa varābhītīrdhārayantīṃ śivāṃ bhaje ||

ṛṣiruvāca || 1 ||

etatte kathitaṃ bhūpa devīmāhātmyamuttamam |
evamprabhāvā sā devī yayedaṃ dhāryate jagat ||2||

vidyā tathaiva kriyate bhagavadviṣṇumāyayā |
tayā tvameṣa vaiśyaśca tathaivānye vivekinaḥ ||3||

tayā tvameṣa vaiśyaśca tathaivānye vivekinaḥ|
mohyante mohitāścaiva mohameṣyanti cāpare ||4||

tāmupaihi mahārāja śaraṇaṃ parameśvarīṃ|
ārādhitā saiva nṛṇāṃ bhogasvargāpavargadā ||5||

mārkaṇḍeya uvāca ||6||

iti tasya vacaḥ śṛtvā surathaḥ sa narādhipaḥ|
praṇipatya mahābhāgaṃ tamṛṣiṃ saṃśitavratam ||7||

nirviṇṇotimamatvena rājyāpahareṇana ca|
jagāma sadyastapase saca vaiśyo mahāmune ||8||

sandarśanārthamambhāyā na’006ch;pulina māsthitaḥ|
sa ca vaiśyastapastepe devī sūktaṃ paraṃ japan ||9||

tau tasmin puline devyāḥ kṛtvā mūrtiṃ mahīmayīm|
arhaṇāṃ cakratustasyāḥ puṣpadhūpāgnitarpaṇaiḥ ||10||

nirāhārau yatāhārau tanmanaskau samāhitau|
dadatustau baliñcaiva nijagātrāsṛgukṣitam ||11||

evaṃ samārādhayatostribhirvarṣairyatātmanoḥ|
parituṣṭā jagaddhātrī pratyakṣaṃ prāha caṇḍikā ||12||

devyuvācā||13||

yatprārthyate tvayā bhūpa tvayā ca kulanandana|
mattastatprāpyatāṃ sarvaṃ parituṣṭā dadāmite||14||

mārkaṇḍeya uvāca||15||

tato vavre nṛpo rājyamavibhraṃśyanyajanmani|
atraivaca ca nijam rājyaṃ hataśatrubalaṃ balāt||16||

so‌உpi vaiśyastato ṅñānaṃ vavre nirviṇṇamānasaḥ|
mametyahamiti prāṅñaḥ sajgavicyuti kārakam ||17||

devyuvāca||18||

svalpairahobhir nṛpate svaṃ rājyaṃ prāpsyate bhavān|
hatvā ripūnaskhalitaṃ tava tatra bhaviṣyati||19||

mṛtaśca bhūyaḥ samprāpya janma devādvivasvataḥ|
sāvarṇiko manurnāma bhavānbhuvi bhaviṣyati||20||

vaiśya varya tvayā yaśca varo‌உsmatto‌உbhivāñcitaḥ|
taṃ prayacchāmi saṃsiddhyai tava ṅñānaṃ bhaviṣyati||21||

mārkaṇḍeya uvāca

iti datvā tayordevī yathākhilaṣitaṃ varaṃ|
bhabhūvāntarhitā sadyo bhaktyā tābhyāmabhiṣṭutā||22||

evaṃ devyā varaṃ labdhvā surathaḥ kṣatriyarṣabhaḥ|
sūryājjanma samāsādya sāvarṇirbhavitā manuḥ||23||

iti datvā tayordevī yathabhilaṣitaṃ varam|
babhūvāntarhitā sadhyo bhaktyā tābhyāmabhiṣṭutā||24||

evaṃ devyā varaṃ labdhvā surathaḥ kṣatriyarṣabhaḥ|
sūryājjanma samāsādya sāvarṇirbhavitā manuḥ||25||

|klīm oṃ|

|| jaya jaya śrī mārkaṇḍeyapurāṇe sāvarṇike manvantare devīmahatyme surathavaiśya yorvara pradānaṃ nāma trayodaśodhyāyasamāptam ||

||śrī sapta śatī devīmahatmyam samāptam ||
| oṃ tat sat |

āhuti
oṃ klīṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai śrī mahātripurasundaryai mahāhutiṃ samarpayāmi namaḥ svāhā ||

oṃ khaḍginī śūlinī ghorā gadinī cakriṇī tathā
śaṅkhiṇī cāpinī bāṇā bhuśuṇḍīparighāyudhā | hṛdayāya namaḥ |

oṃ śūlena pāhino devi pāhi khaḍgena cāmbike|
ghaṇṭāsvanena naḥ pāhi cāpajyānisvanena ca śiraśesvāhā |

oṃ prācyāṃ rakṣa pratīcyāṃ ca caṇḍike dakṣarakṣiṇe
bhrāmare nātma śulasya uttarasyāṃ tatheśvari | śikhāyai vaṣaṭ |

oṃ som̐yāni yānirūpāṇi trailokye vicarantite
yāni cātyanta ghorāṇi tai rakṣāsmāṃ stathā bhuvaṃ kavacāya hum |

oṃ khaḍga śūla gadā dīni yāni cāstāṇi tembike
karapallavasaṅgīni tairasmā nrakṣa sarvataḥ netratrayāya vaṣaṭ |

oṃ sarvasvarūpe sarveśe sarva śakti samanvite
bhayebhyastrāhino devi durge devi namostute | karatala karapṛṣṭābhyāṃ namaḥ |
oṃ bhūrbhuva ssuvaḥ iti digvimikaḥ |

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.