Pages

Devi Mahatmyam Chamundeswari Mangalam in English

Devi Mahatmyam Chamundeswari Mangalam – English Lyrics (Text)

Devi Mahatmyam Chamundeswari Mangalam – English Script

Author: ṛṣi mārkaṇḍeya

śrī śailarāja tanaye caṇḍa muṇḍa niṣūdinī
mṛgendra vāhane tubhyaṃ cāmuṇḍāyai sumaṅgaḷaṃ|1|

pañca viṃśati sālāḍya śrī cakrapua nivāsinī
bindupīṭha sthite tubhyaṃ cāmuṇḍāyai sumaṅgaḷaṃ||2||

rāja rājeśvarī śrīmad kāmeśvara kuṭumbinīṃ
yuga nādha tate tubhyaṃ cāmuṇḍāyai sumaṅgaḷaṃ||3||

mahākāḷī mahālakṣmī mahāvāṇī manonmaṇī
yoganidrātmake tubhyaṃ cāmūṇḍāyai sumaṅgaḷaṃ||4||

matrinī daṇḍinī mukhya yoginī gaṇa sevite|
bhaṇḍa daitya hare tubhyaṃ cāmūṇḍāyai sumaṅgaḷaṃ||5||

niśumbha mahiṣā śumbhe raktabījādi mardinī
mahāmāye śivetubhyaṃ cāmūṇḍāyai sumaṅgaḷaṃ||

kāḷa rātri mahādurge nārāyaṇa sahodarī
vindhya vāsinī tubhyaṃ cāmūṇḍāyai sumaṅgaḷaṃ||

candra lekhā lasatpāle śrī madsiṃhāsaneśvarī
kāmeśvarī namastubhyaṃ cāmūṇḍāyai sumaṅgaḷaṃ||

prapañca sṛṣṭi rakṣādi pañca kārya dhrandhare
pañcapretāsane tubhyaṃ cāmūṇḍāyai sumaṅgaḷaṃ||

madhukaiṭabha saṃhatrīṃ kadambavana vāsinī
mahendra varade tubhyaṃ cāmūṇḍāyai sumaṅgaḷaṃ||

nigamāgama saṃvedye śrī devī lalitāmbike
oḍyāṇa pīṭhagade tubhyaṃ cāmūṇḍāyai sumaṅgaḷaṃ||12||

puṇdeṣu khaṇḍa daṇḍa puṣpa kaṇṭha lasatkare
sadāśiva kale tubhyaṃ cāmūṇḍāyai sumaṅgaḷaṃ||12||

kāmeśa bhakta māṅgalya śrīmad tripura sundarī|
sūryāgnindu trilocanī tubhyaṃ cāmūṇḍāyai sumaṅgaḷaṃ||13||

cidagni kuṇḍa sambhūte mūla prakṛti svarūpiṇī
kandarpa dīpake tubhyaṃ cāmūṇḍāyai sumaṅgaḷaṃ||14||

mahā padmāṭavī madhye sadānanda dvihāriṇī
pāsāṅkuśa dhare tubhyaṃ cāmūṇḍāyai sumaṅgaḷaṃ||15||

sarvamantrātmike prāṅñe sarva yantra svarūpiṇī
sarvatantrātmike tubhyaṃ cāmūṇḍāyai sumaṅgaḷaṃ||16||

sarva prāṇi sute vāse sarva śakti svarūpiṇī
sarvā bhiṣṭa prade tubhyaṃ cāmūṇḍāyai sumaṅgaḷaṃ||17||

vedamāta mahārāṅñī lakṣmī vāṇī vaśapriye
trailokya vandite tubhyaṃ cāmūṇḍāyai sumaṅgaḷaṃ||18||

brahmopendra surendrādi sampūjita padāmbuje
sarvāyudha kare tubhyaṃ cāmūṇḍāyai sumaṅgaḷaṃ||19||

mahāvidhyā sampradāyai savidhyenija vaibahve|
sarva mudrā kare tubhyaṃ cāmūṇḍāyai sumaṅgaḷaṃ||20||

eka pañcāśate pīṭhe nivāsātma vilāsinī
apāra mahime tubhyaṃ cāmūṇḍāyai sumaṅgaḷaṃ||21||

tejo mayīdayāpūrṇe saccidānanda rūpiṇī
sarva varṇātmike tubhyaṃ cāmūṇḍāyai sumaṅgaḷaṃ||22||

haṃsārūḍhe catuvaktre brāhmī rūpa samanvite
dhūmrākṣas hantrike tubhyaṃ cāmūṇḍāyai sumaṅgaḷaṃ||23||

māhesvarī svarūpayai pañcāsyai vṛṣabhavāhane|
sugrīva pañcike tubhyaṃ cāmūṇḍāyai sumaṅgaḷaṃ||24||

mayūra vāhe ṣṭ vaktre kom̐arī rūpa śobhite
śakti yukta kare tubhyaṃ cāmūṇḍāyai sumaṅgaḷaṃ||

pakṣirāja samārūḍhe śaṅkha cakra lasatkare|
vaiṣnavī saṃṅñike tubhyaṃ cāmūṇḍāyai sumaṅgaḷaṃ||

vārāhī mahiṣārūḍhe ghora rūpa samanvite
daṃṣtrāyudha dhare tubhyaṃ cāmūṇḍāyai sumaṅgaḷaṃ||

gajendra vāhanā ruḍhe indrāṇī rūpa vāsure
vajrāyudha kare tubhyaṃ cāmūṇḍāyai sumaṅgaḷaṃ||

caturbhuje siṃha vāhe jatā maṇḍila maṇḍite
caṇḍike śubhage tubhyaṃ cāmūṇḍāyai sumaṅgaḷaṃ||

daṃśṭrā karāla vadane siṃha vaktre caturbhuje
nārasiṃhī sadā tubhyaṃ cāmūṇḍāyai sumaṅgaḷaṃ||

jvala jihvā karālāsye caṇḍakopa samanvite
jvālā mālinī tubhyaṃ cāmūṇḍāyai sumaṅgaḷaṃ||

bhṛgiṇe darśitātmīya prabhāve paramesvarī
nana rūpa dhare tubhya cāmūṇḍāyai sumaṅgaḷaṃ||

gaṇeśa skanda jananī mātaṅgī bhuvaneśvarī
bhadrakāḷī sadā tubyaṃ cāmūṇḍāyai sumaṅgaḷaṃ||

agastyāya hayagrīva prakaṭī kṛta vaibhave
anantākhya sute tubhyaṃ cāmūṇḍāyai sumaṅgaḷaṃ||

||iti śrī cāmuṇḍeśvarī maṅgaḷaṃ sampūrṇaṃ||

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.