Pages

Devi Mahatmyam Argalaa Stotram in English

Devi Mahatmyam Argalaa Stotram – English Lyrics (Text)

Devi Mahatmyam Argalaa Stotram – English Script

Author: ṛṣi mārkaṇḍeya

asyaśrī argaḷā stotra mantrasya viṣṇuḥ ṛṣiḥ| anuṣṭupchandaḥ| śrī mahālakṣīrdevatā| mantroditā devyobījaṃ|
navārṇo mantra śaktiḥ| śrī saptaśatī mantrastatvaṃ śrī jagadandā prītyarthe saptaśatī paṭhāṃ gatvena jape viniyogaḥ||

dhyānaṃ
oṃ bandhūka kusumābhāsāṃ pañcamuṇḍādhivāsinīṃ|
sphuraccandrakalāratna mukuṭāṃ muṇḍamālinīṃ||
trinetrāṃ rakta vasanāṃ pīnonnata ghaṭastanīṃ|
pustakaṃ cākṣamālāṃ ca varaṃ cābhayakaṃ kramāt||
dadhatīṃ saṃsmarennityamuttarāmnāyamānitāṃ|

athavā
yā caṇḍī madhukaiṭabhādi daityadaḷanī yā māhiṣonmūlinī
yā dhūmrekṣana caṇḍamuṇḍamathanī yā rakta bījāśanī|
śaktiḥ śumbhaniśumbhadaityadaḷanī yā siddhi dātrī parā
sā devī nava koṭi mūrti sahitā māṃ pātu viśveśvarī||

oṃ namaścaṇḍikāyai
mārkaṇḍeya uvāca

oṃ jayatvaṃ devi cāmuṇḍe jaya bhūtāpahāriṇi|
jaya sarva gate devi kāḷa rātri namo‌உstute ||1||

madhukaiṭhabhavidrāvi vidhātru varade namaḥ
oṃ jayantī maṅgaḷā kāḷī bhadrakāḷī kapālinī ||2||

durgā śivā kṣamā dhātrī svāhā svadhā namo‌உstute
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ||3||

mahiṣāsura nirnāśi bhaktānāṃ sukhade namaḥ|
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ||4||

dhūmranetra vadhe devi dharma kāmārtha dāyini|
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ||5||

rakta bīja vadhe devi caṇḍa muṇḍa vināśini |
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ||6||

niśumbhaśumbha nirnāśi trailokya śubhade namaḥ
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ||7||

vandi tāṅghriyuge devi sarvasaubhāgya dāyini|
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ||8||

acintya rūpa carite sarva śatṛ vināśini|
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ||9||

natebhyaḥ sarvadā bhaktyā cāparṇe duritāpahe|
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ||10||

stuvadbhyobhaktipūrvaṃ tvāṃ caṇḍike vyādhi nāśini
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ||11||

caṇḍike satataṃ yuddhe jayantī pāpanāśini|
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ||12||

dehi saubhāgyamārogyaṃ dehi devī paraṃ sukhaṃ|
rūpaṃ dhehi jayaṃ dehi yaśo dhehi dviṣo jahi ||13||

vidhehi devi kalyāṇaṃ vidhehi vipulāṃ śriyaṃ|
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ||14||

vidhehi dviṣatāṃ nāśaṃ vidhehi balamuccakaiḥ|
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ||15||

surāsuraśiro ratna nighṛṣṭacaraṇe‌உmbike|
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ||16||

vidhyāvantaṃ yaśasvantaṃ lakṣmīvantañca māṃ kuru|
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ||17||

devi pracaṇḍa dordaṇḍa daitya darpa niṣūdini|
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ||18||

pracaṇḍa daityadarpaghne caṇḍike praṇatāyame|
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ||19||

caturbhuje caturvaktra saṃstute parameśvari|
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ||20||

kṛṣṇena saṃstute devi śaśvadbhaktyā sadāmbike|
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ||21||

himācalasutānāthasaṃstute parameśvari|
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ||22||

indrāṇī patisadbhāva pūjite parameśvari|
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ||23||

devi bhaktajanoddāma dattānandodaye‌உmbike|
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ||24||

bhāryāṃ manoramāṃ dehi manovṛttānusāriṇīṃ|
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ||25||

tāriṇīṃ durga saṃsāra sāgara syācalodbave|
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ||26||

idaṃstotraṃ paṭhitvā tu mahāstotraṃ paṭhennaraḥ|
saptaśatīṃ samārādhya varamāpnoti durlabhaṃ ||27||

|| iti śrī argalā stotraṃ samāptam ||

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.