Pages

Sri Devi Khadgamala Stotram in English

Sri Devi Khadgamala Stotram – English Lyrics (Text)

Sri Devi Khadgamala Stotram – English Script

śrī devī prārthana
hrīṅkārāsanagarbhitānalaśikhāṃ sauḥ klīṃ kaḷāṃ bibhratīṃ
sauvarṇāmbaradhāriṇīṃ varasudhādhautāṃ trinetrojjvalām |
vande pustakapāśamaṅkuśadharāṃ sragbhūṣitāmujjvalāṃ
tvāṃ gaurīṃ tripurāṃ parātparakaḷāṃ śrīcakrasañcāriṇīm ||

asya śrī śuddhaśaktimālāmahāmantrasya, upasthendriyādhiṣṭhāyī varuṇāditya ṛṣayaḥ devī gāyatrī chandaḥ sātvika kakārabhaṭṭārakapīṭhasthita kāmeśvarāṅkanilayā mahākāmeśvarī śrī lalitā bhaṭṭārikā devatā, aiṃ bījaṃ klīṃ śaktiḥ, sauḥ kīlakaṃ mama khaḍgasiddhyarthe sarvābhīṣṭasiddhyarthe jape viniyogaḥ, mūlamantreṇa ṣaḍaṅganyāsaṃ kuryāt |

dhyānam
āraktābhāntriṇetrāmaruṇimavasanāṃ ratnatāṭaṅkaramyām
hastāmbhojaissapāśāṅkuśamadanadhanussāyakairvisphurantīm |
āpīnottuṅgavakṣoruhakalaśaluṭhattārahārojjvalāṅgīṃ
dhyāyedambhoruhasthāmaruṇimavasanāmīśvarīmīśvarāṇām ||

lamityādipañca pūjām kuryāt, yathāśakti mūlamantram japet |

laṃ – pṛthivītattvātmikāyai śrī lalitātripurasundarī parābhaṭṭārikāyai gandhaṃ parikalpayāmi – namaḥ
haṃ – ākāśatattvātmikāyai śrī lalitātripurasundarī parābhaṭṭārikāyai puṣpaṃ parikalpayāmi – namaḥ
yaṃ – vāyutattvātmikāyai śrī lalitātripurasundarī parābhaṭṭārikāyai dhūpaṃ parikalpayāmi – namaḥ
raṃ – tejastattvātmikāyai śrī lalitātripurasundarī parābhaṭṭārikāyai dīpaṃ parikalpayāmi – namaḥ
vaṃ – amṛtatattvātmikāyai śrī lalitātripurasundarī parābhaṭṭārikāyai amṛtanaivedyaṃ parikalpayāmi – namaḥ
saṃ – sarvatattvātmikāyai śrī lalitātripurasundarī parābhaṭṭārikāyai tāmbūlādisarvopacārān parikalpayāmi – namaḥ

śrī devī sambodhanaṃ (1)
oṃ aiṃ hrīṃ śrīm aiṃ klīṃ sauḥ oṃ namastripurasundarī,

nyāsāṅgadevatāḥ (6)
hṛdayadevī, śirodevī, śikhādevī, kavacadevī, netradevī, astradevī,

tithinityādevatāḥ (16)
kāmeśvarī, bhagamālinī, nityaklinne, bheruṇḍe, vahnivāsinī, mahāvajreśvarī, śivadūtī, tvarite, kulasundarī, nitye, nīlapatāke, vijaye, sarvamaṅgaḷe, jvālāmālinī, citre, mahānitye,

divyaughaguravaḥ (7)
parameśvara, parameśvarī, mitreśamayī, uḍḍīśamayī, caryānāthamayī, lopāmudramayī, agastyamayī,

siddhaughaguravaḥ (4)
kālatāpaśamayī, dharmācāryamayī, muktakeśīśvaramayī, dīpakalānāthamayī,

mānavaughaguravaḥ (8)
viṣṇudevamayī, prabhākaradevamayī, tejodevamayī, manojadevamayi, kaḷyāṇadevamayī, vāsudevamayī, ratnadevamayī, śrīrāmānandamayī,

śrīcakra prathamāvaraṇadevatāḥ
aṇimāsiddhe, laghimāsiddhe, garimāsiddhe, mahimāsiddhe, īśitvasiddhe, vaśitvasiddhe, prākāmyasiddhe, bhuktisiddhe, icchāsiddhe, prāptisiddhe, sarvakāmasiddhe, brāhmī, māheśvarī, kaumāri, vaiṣṇavī, vārāhī, māhendrī, cāmuṇḍe, mahālakṣmī, sarvasaṅkṣobhiṇī, sarvavidrāviṇī, sarvākarṣiṇī, sarvavaśaṅkarī, sarvonmādinī, sarvamahāṅkuśe, sarvakhecarī, sarvabīje, sarvayone, sarvatrikhaṇḍe, trailokyamohana cakrasvāminī, prakaṭayoginī,

śrīcakra dvitīyāvaraṇadevatāḥ
kāmākarṣiṇī, buddhyākarṣiṇī, ahaṅkārākarṣiṇī, śabdākarṣiṇī, sparśākarṣiṇī, rūpākarṣiṇī, rasākarṣiṇī, gandhākarṣiṇī, cittākarṣiṇī, dhairyākarṣiṇī, smṛtyākarṣiṇī, nāmākarṣiṇī, bījākarṣiṇī, ātmākarṣiṇī, amṛtākarṣiṇī, śarīrākarṣiṇī, sarvāśāparipūraka cakrasvāminī, guptayoginī,

śrīcakra tṛtīyāvaraṇadevatāḥ
anaṅgakusume, anaṅgamekhale, anaṅgamadane, anaṅgamadanāture, anaṅgarekhe, anaṅgaveginī, anaṅgāṅkuśe, anaṅgamālinī, sarvasaṅkṣobhaṇacakrasvāminī, guptatarayoginī,

śrīcakra caturthāvaraṇadevatāḥ
sarvasaṅkṣobhiṇī, sarvavidrāvinī, sarvākarṣiṇī, sarvahlādinī, sarvasammohinī, sarvastambhinī, sarvajṛmbhiṇī, sarvavaśaṅkarī, sarvarañjanī, sarvonmādinī, sarvārthasādhike, sarvasampattipūriṇī, sarvamantramayī, sarvadvandvakṣayaṅkarī, sarvasaubhāgyadāyaka cakrasvāminī, sampradāyayoginī,

śrīcakra pañcamāvaraṇadevatāḥ
sarvasiddhiprade, sarvasampatprade, sarvapriyaṅkarī, sarvamaṅgaḷakāriṇī, sarvakāmaprade, sarvaduḥkhavimocanī, sarvamṛtyupraśamani, sarvavighnanivāriṇī, sarvāṅgasundarī, sarvasaubhāgyadāyinī, sarvārthasādhaka cakrasvāminī, kulottīrṇayoginī,

śrīcakra ṣaṣṭāvaraṇadevatāḥ
sarvaṅñe, sarvaśakte, sarvaiśvaryapradāyinī, sarvaṅñānamayī, sarvavyādhivināśinī, sarvādhārasvarūpe, sarvapāpahare, sarvānandamayī, sarvarakṣāsvarūpiṇī, sarvepsitaphalaprade, sarvarakṣākaracakrasvāminī, nigarbhayoginī,

śrīcakra saptamāvaraṇadevatāḥ
vaśinī, kāmeśvarī, modinī, vimale, aruṇe, jayinī, sarveśvarī, kauḷini, sarvarogaharacakrasvāminī, rahasyayoginī,

śrīcakra aṣṭamāvaraṇadevatāḥ
bāṇinī, cāpinī, pāśinī, aṅkuśinī, mahākāmeśvarī, mahāvajreśvarī, mahābhagamālinī, sarvasiddhipradacakrasvāminī, atirahasyayoginī,

śrīcakra navamāvaraṇadevatāḥ
śrī śrī mahābhaṭṭārike, sarvānandamayacakrasvāminī, parāpararahasyayoginī,

navacakreśvarī nāmāni
tripure, tripureśī, tripurasundarī, tripuravāsinī, tripurāśrīḥ, tripuramālinī, tripurasiddhe, tripurāmbā, mahātripurasundarī,

śrīdevī viśeṣaṇāni – namaskāranavākṣarīca
mahāmaheśvarī, mahāmahārāṅñī, mahāmahāśakte, mahāmahāgupte, mahāmahāṅñapte, mahāmahānande, mahāmahāskandhe, mahāmahāśaye, mahāmahā śrīcakranagarasāmrāṅñī, namaste namaste namaste namaḥ |

phalaśrutiḥ
eṣā vidyā mahāsiddhidāyinī smṛtimātrataḥ |
agnivātamahākṣobhe rājārāṣṭrasyaviplave ||

luṇṭhane taskarabhaye saṅgrāme salilaplave |
samudrayānavikṣobhe bhūtapretādike bhaye ||

apasmārajvaravyādhimṛtyukṣāmādijebhaye |
śākinī pūtanāyakṣarakṣaḥkūṣmāṇḍaje bhaye ||

mitrabhede grahabhaye vyasaneṣvābhicārike |
anyeṣvapi ca doṣeṣu mālāmantraṃ smarennaraḥ ||

tādṛśaṃ khaḍgamāpnoti yena hastasthitenavai |
aṣṭādaśamahādvīpasamrāḍbhoktābhaviṣyati ||

sarvopadravanirmuktassākṣācchivamayobhavet |
āpatkāle nityapūjāṃ vistārātkartumārabhet ||

ekavāraṃ japadhyānam sarvapūjāphalaṃ labhet |
navāvaraṇadevīnāṃ lalitāyā mahaujanaḥ ||

ekatra gaṇanārūpo vedavedāṅgagocaraḥ |
sarvāgamarahasyārthaḥ smaraṇātpāpanāśinī ||

lalitāyāmaheśānyā mālā vidyā mahīyasī |
naravaśyaṃ narendrāṇāṃ vaśyaṃ nārīvaśaṅkaram ||

aṇimādiguṇaiśvaryaṃ rañjanaṃ pāpabhañjanam |
tattadāvaraṇasthāyi devatābṛndamantrakam ||

mālāmantraṃ paraṃ guhyaṃ paraṃ dhāma prakīrtitam |
śaktimālā pañcadhāsyācchivamālā ca tādṛśī ||

tasmādgopyatarādgopyaṃ rahasyaṃ bhuktimuktidam ||

|| iti śrī vāmakeśvaratantre umāmaheśvarasaṃvāde devīkhaḍgamālāstotraratnaṃ samāptam ||

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.