Pages

Sree Annapurna Stotram in English

Sree Annapurna Stotram – English Lyrics (Text)

Sree Annapurna Stotram – English Script

Author: ādi śaṅkarācārya

nityānandakarī varābhayakarī saundarya ratnākarī
nirdhūtākhila ghora pāvanakarī pratyakṣa māheśvarī |
prāleyācala vaṃśa pāvanakarī kāśīpurādhīśvarī
bhikṣāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī || 1 ||

nānā ratna vicitra bhūṣaṇakari hemāmbarāḍambarī
muktāhāra vilambamāna vilasat-vakṣoja kumbhāntarī |
kāśmīrāgaru vāsitā rucikarī kāśīpurādhīśvarī
bhikṣāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī || 2 ||

yogānandakarī ripukṣayakarī dharmaikya niṣṭhākarī
candrārkānala bhāsamāna laharī trailokya rakṣākarī |
sarvaiśvaryakarī tapaḥ phalakarī kāśīpurādhīśvarī
bhikṣāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī || 3 ||

kailāsācala kandarālayakarī gaurī-hyumāśāṅkarī
kaumārī nigamārtha-gocarakarī-hyoṅkāra-bījākṣarī |
mokṣadvāra-kavāṭapāṭanakarī kāśīpurādhīśvarī
bhikṣāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī || 4 ||

dṛśyādṛśya-vibhūti-vāhanakarī brahmāṇḍa-bhāṇḍodarī
līlā-nāṭaka-sūtra-khelanakarī viṅñāna-dīpāṅkurī |
śrīviśveśamanaḥ-prasādanakarī kāśīpurādhīśvarī
bhikṣāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī || 5 ||

urvīsarvajayeśvarī jayakarī mātā kṛpāsāgarī
veṇī-nīlasamāna-kuntaladharī nityānna-dāneśvarī |
sākṣānmokṣakarī sadā śubhakarī kāśīpurādhīśvarī
bhikṣāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī || 6 ||

ādikṣānta-samastavarṇanakarī śambhostribhāvākarī
kāśmīrā tripureśvarī trinayani viśveśvarī śarvarī |
svargadvāra-kapāṭa-pāṭanakarī kāśīpurādhīśvarī
bhikṣāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī || 7 ||

devī sarvavicitra-ratnarucitā dākṣāyiṇī sundarī
vāmā-svādupayodharā priyakarī saubhāgyamāheśvarī |
bhaktābhīṣṭakarī sadā śubhakarī kāśīpurādhīśvarī
bhikṣāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī || 8 ||

candrārkānala-koṭikoṭi-sadṛśī candrāṃśu-bimbādharī
candrārkāgni-samāna-kuṇḍala-dharī candrārka-varṇeśvarī
mālā-pustaka-pāśasāṅkuśadharī kāśīpurādhīśvarī
bhikṣāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī || 9 ||

kṣatratrāṇakarī mahābhayakarī mātā kṛpāsāgarī
sarvānandakarī sadā śivakarī viśveśvarī śrīdharī |
dakṣākrandakarī nirāmayakarī kāśīpurādhīśvarī
bhikṣāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī || 10 ||

annapūrṇe sādāpūrṇe śaṅkara-prāṇavallabhe |
ṅñāna-vairāgya-siddhayarthaṃ bikbiṃ dehi ca pārvatī || 11 ||

mātā ca pārvatīdevī pitādevo maheśvaraḥ |
bāndhavā: śivabhaktāśca svadeśo bhuvanatrayam || 12 ||

sarva-maṅgala-māṅgalye śive sarvārtha-sādhike |
śaraṇye tryambake gauri nārāyaṇi namo‌உstu te || 13 ||

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.