Pages

Lalita Ashtottara Sata Namaavali in English

Lalita Ashtottara Sata Namaavali – English Lyrics (Text)

Lalita Ashtottara Sata Namaavali – English Script

oṃ rajatācala śṛṅgāgra madhyasthāyai namaḥ
oṃ himācala mahāvaṃśa pāvanāyai namaḥ
oṃ śaṅkarārdhāṅga saundarya śarīrāyai namaḥ
oṃ lasanmarakata svacca vigrahāyai namaḥ
oṃ mahātiśaya saundarya lāvaṇyāyai namaḥ
oṃ śaśāṅkaśekhara prāṇavallabhāyai namaḥ
oṃ sadā pañcadaśātmaikya svarūpāyai namaḥ
oṃ vajramāṇikya kaṭaka kirīṭāyai namaḥ
oṃ kastūrī tilakollāsita niṭalāyai namaḥ
oṃ bhasmarekhāṅkita lasanmastakāyai namaḥ || 10 ||
oṃ vikacāmbhoruhadaḷa locanāyai namaḥ
oṃ śaraccāmpeya puṣpābha nāsikāyai namaḥ
oṃ lasatkāñcana tāṭaṅka yugaḷāyai namaḥ
oṃ maṇidarpaṇa saṅkāśa kapolāyai namaḥ
oṃ tāmbūlapūritasmera vadanāyai namaḥ
oṃ supakvadāḍimībīja vadanāyai namaḥ
oṃ kambupūga samacchāya kandharāyai namaḥ
oṃ sthūlamuktāphalodāra suhārāyai namaḥ
oṃ girīśabaddamāṅgaḷya maṅgaḷāyai namaḥ
oṃ padmapāśāṅkuśa lasatkarābjāyai namaḥ || 20 ||
oṃ padmakairava mandāra sumālinyai namaḥ
oṃ suvarṇa kumbhayugmābha sukucāyai namaḥ
oṃ ramaṇīyacaturbhāhu saṃyuktāyai namaḥ
oṃ kanakāṅgada keyūra bhūṣitāyai namaḥ
oṃ bṛhatsauvarṇa saundarya vasanāyai namaḥ
oṃ bṛhannitamba vilasajjaghanāyai namaḥ
oṃ saubhāgyajāta śṛṅgāra madhyamāyai namaḥ
oṃ divyabhūṣaṇasandoha rañjitāyai namaḥ
oṃ pārijātaguṇādhikya padābjāyai namaḥ
oṃ supadmarāgasaṅkāśa caraṇāyai namaḥ || 30 ||
oṃ kāmakoṭi mahāpadma pīṭhasthāyai namaḥ
oṃ śrīkaṇṭhanetra kumuda candrikāyai namaḥ
oṃ sacāmara ramāvāṇī virājitāyai namaḥ
oṃ bhakta rakṣaṇa dākṣiṇya kaṭākṣāyai namaḥ
oṃ bhūteśāliṅganodhbūta pulakāṅgyai namaḥ
oṃ anaṅgabhaṅgajana kāpāṅga vīkṣaṇāyai namaḥ
oṃ brahmopendra śiroratna rañjitāyai namaḥ
oṃ śacīmukhyāmaravadhū sevitāyai namaḥ
oṃ līlākalpita brahmāṇḍamaṇḍalāyai namaḥ
oṃ amṛtādi mahāśakti saṃvṛtāyai namaḥ || 40 ||
oṃ ekāpatra sāmrājyadāyikāyai namaḥ
oṃ sanakādi samārādhya pādukāyai namaḥ
oṃ devarṣabhistūyamāna vaibhavāyai namaḥ
oṃ kalaśodbhava durvāsa pūjitāyai namaḥ
oṃ mattebhavaktra ṣaḍvaktra vatsalāyai namaḥ
oṃ cakrarāja mahāyantra madhyavaryai namaḥ
oṃ cidagnikuṇḍasambhūta sudehāyai namaḥ
oṃ śaśāṅkakhaṇḍasaṃyukta makuṭāyai namaḥ
oṃ mattahaṃsavadhū mandagamanāyai namaḥ
oṃ vandārujanasandoha vanditāyai namaḥ || 50 ||
oṃ antarmukha janānanda phaladāyai namaḥ
oṃ pativratāṅganābhīṣṭa phaladāyai namaḥ
oṃ avyājakaruṇāpūrapūritāyai namaḥ
oṃ nitānta saccidānanda saṃyuktāyai namaḥ
oṃ sahasrasūrya saṃyukta prakāśāyai namaḥ
oṃ ratnacintāmaṇi gṛhamadhyasthāyai namaḥ
oṃ hānivṛddhi guṇādhikya rahitāyai namaḥ
oṃ mahāpadmāṭavīmadhya nivāsāyai namaḥ
oṃ jāgrat svapna suṣuptīnāṃ sākṣibhūtyai namaḥ
oṃ mahāpāpaughapāpānāṃ vināśinyai namaḥ || 60 ||
oṃ duṣṭabhīti mahābhīti bhañjanāyai namaḥ
oṃ samasta devadanuja prerakāyai namaḥ
oṃ samasta hṛdayāmbhoja nilayāyai namaḥ
oṃ anāhata mahāpadma mandirāyai namaḥ
oṃ sahasrāra sarojāta vāsitāyai namaḥ
oṃ punarāvṛttirahita purasthāyai namaḥ
oṃ vāṇī gāyatrī sāvitrī sannutāyai namaḥ
oṃ ramābhūmisutārādhya padābjāyai namaḥ
oṃ lopāmudrārcita śrīmaccaraṇāyai namaḥ
oṃ sahasrarati saundarya śarīrāyai namaḥ || 70 ||
oṃ bhāvanāmātra santuṣṭa hṛdayāyai namaḥ
oṃ satyasampūrṇa viṅñāna siddhidāyai namaḥ
oṃ trilocana kṛtollāsa phaladāyai namaḥ
oṃ sudhābdhi maṇidvīpa madhyagāyai namaḥ
oṃ dakṣādhvara vinirbheda sādhanāyai namaḥ
oṃ śrīnātha sodarībhūta śobhitāyai namaḥ
oṃ candraśekhara bhaktārti bhañjanāyai namaḥ
oṃ sarvopādhi vinirmukta caitanyāyai namaḥ
oṃ nāmapārāyaṇābhīṣṭa phaladāyai namaḥ
oṃ sṛṣṭi sthiti tirodhāna saṅkalpāyai namaḥ || 80 ||
oṃ śrīṣoḍaśākṣari mantra madhyagāyai namaḥ
oṃ anādyanta svayambhūta divyamūrtyai namaḥ
oṃ bhaktahaṃsa parīmukhya viyogāyai namaḥ
oṃ mātṛ maṇḍala saṃyukta lalitāyai namaḥ
oṃ bhaṇḍadaitya mahasattva nāśanāyai namaḥ
oṃ krūrabhaṇḍa śirachceda nipuṇāyai namaḥ
oṃ dhātryacyuta surādhīśa sukhadāyai namaḥ
oṃ caṇḍamuṇḍaniśumbhādi khaṇḍanāyai namaḥ
oṃ raktākṣa raktajihvādi śikṣaṇāyai namaḥ
oṃ mahiṣāsuradorvīrya nigrahayai namaḥ || 90 ||
oṃ abhrakeśa mahotsāha kāraṇāyai namaḥ
oṃ maheśayukta naṭana tatparāyai namaḥ
oṃ nijabhartṛ mukhāmbhoja cintanāyai namaḥ
oṃ vṛṣabhadhvaja viṅñāna bhāvanāyai namaḥ
oṃ janmamṛtyujarāroga bhañjanāyai namaḥ
oṃ videhamukti viṅñāna siddhidāyai namaḥ
oṃ kāmakrodhādi ṣaḍvarga nāśanāyai namaḥ
oṃ rājarājārcita padasarojāyai namaḥ
oṃ sarvavedānta saṃsidda sutattvāyai namaḥ
oṃ śrī vīrabhakta viṅñāna nidhānāyai namaḥ || 100 ||
oṃ āśeṣa duṣṭadanuja sūdanāyai namaḥ
oṃ sākṣāccrīdakṣiṇāmūrti manoṅñāyai namaḥ
oṃ hayamethāgra sampūjya mahimāyai namaḥ
oṃ dakṣaprajāpatisuta veṣāḍhyāyai namaḥ
oṃ sumabāṇekṣu kodaṇḍa maṇḍitāyai namaḥ
oṃ nityayauvana māṅgalya maṅgaḷāyai namaḥ
oṃ mahādeva samāyukta śarīrāyai namaḥ
oṃ mahādeva ratyautsukya mahadevyai namaḥ
oṃ caturviṃśatantryaika rūpāyai ||108 ||

śrī lalitāṣṭottara śatanāmāvaḷi sampūrṇam

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.