Pages

Devi Mahatmyam Durga Saptasati Chapter 5 in English

Devi Mahatmyam Durga Saptasati Chapter 5 – English Lyrics (Text)

Devi Mahatmyam Durga Saptasati Chapter 5 – English Script

Author: ṛṣi mārkaṇḍeya

devyā dūta saṃvādo nāma pañcamo dhyāyaḥ ||

asya śrī uttaracaritrasya rudra ṛṣiḥ | śrī mahāsarasvatī devatā | anuṣṭupchandhaḥ |bhīmā śaktiḥ | bhrāmarī bījam | sūryastatvam | sāmavedaḥ | svarūpam | śrī mahāsarasvatiprītyarthe | uttaracaritrapāṭhe viniyogaḥ ||

dhyānaṃ
ghaṇṭāśūlahalāni śaṅkha musale cakraṃ dhanuḥ sāyakaṃ
hastābjairdhadatīṃ ghanāntavilasacchītāṃśutulyaprabhāṃ
gaurī deha samudbhavāṃ trijagatām ādhārabhūtāṃ mahā
pūrvāmatra sarasvatī manubhaje śumbhādidaityārdinīṃ||

||ṛṣiruvāca|| || 1 ||

purā śumbhaniśumbhābhyāmasurābhyāṃ śacīpateḥ
trailokyaṃ yaṅñya bhāgāśca hṛtā madabalāśrayāt ||2||

tāveva sūryatām tadvadadhikāraṃ tathaindavaṃ
kauberamatha yāmyaṃ cakrānte varuṇasya ca
tāveva pavanarddhi‌உṃ ca cakraturvahni karmaca
tato devā vinirdhūtā bhraṣṭarājyāḥ parājitāḥ ||3||

hṛtādhikārāstridaśāstābhyāṃ sarve nirākṛtā|
mahāsurābhyāṃ tāṃ devīṃ saṃsmarantyaparājitāṃ ||4||

tayāsmākaṃ varo datto yadhāpatsu smṛtākhilāḥ|
bhavatāṃ nāśayiṣyāmi tatkṣaṇātparamāpadaḥ ||5||

itikṛtvā matiṃ devā himavantaṃ nageśvaraṃ|
jagmustatra tato devīṃ viṣṇumāyāṃ pratuṣṭuvuḥ ||6||

devā ūcuḥ

namo devyai mahādevyai śivāyai satataṃ namaḥ|
namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatāḥ smatāṃ ||6||

raudrāya namo nityāyai gauryai dhātryai namo namaḥ
jyotsnāyai cendurūpiṇyai sukhāyai satataṃ namaḥ ||8||

kaḷyāṇyai praṇatā vṛddhyai siddhyai kurmo namo namaḥ|
nairṛtyai bhūbhṛtāṃ lakṣmai śarvāṇyai te namo namaḥ ||9||

durgāyai durgapārāyai sārāyai sarvakāriṇyai
khyātyai tathaiva kṛṣṇāyai dhūmrāyai satataṃ namaḥ ||10||

atisaumyatiraudrāyai natāstasyai namo namaḥ
namo jagatpratiṣṭhāyai devyai kṛtyai namo namaḥ ||11||

yādevī sarvabhūteṣū viṣṇumāyeti śabdhitā|
namastasyai, namastasyai,namastasyai namonamaḥ ||12

yādevī sarvabhūteṣū cetanetyabhidhīyate|
namastasyai, namastasyai,namastasyai namonamaḥ ||13||

yādevī sarvabhūteṣū buddhirūpeṇa saṃsthitā|
namastasyai, namastasyai,namastasyai namonamaḥ ||14||

yādevī sarvabhūteṣū nidrārūpeṇa saṃsthitā|
namastasyai, namastasyai,namastasyai namonamaḥ ||15||

yādevī sarvabhūteṣū kṣudhārūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ||16||

yādevī sarvabhūteṣū chāyārūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ||17||

yādevī sarvabhūteṣū śaktirūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ||18||

yādevī sarvabhūteṣū tṛṣṇārūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ||19||

yādevī sarvabhūteṣū kṣāntirūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ||20||

yādevī sarvabhūteṣū jātirūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ||21||

yādevī sarvabhūteṣū lajjārūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ||22||

yādevī sarvabhūteṣū śāntirūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ||23||

yādevī sarvabhūteṣū śraddhārūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ||24||

yādevī sarvabhūteṣū kāntirūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ||25||

yādevī sarvabhūteṣū lakṣmīrūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ||26||

yādevī sarvabhūteṣū vṛttirūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ||27||

yādevī sarvabhūteṣū smṛtirūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ||28||

yādevī sarvabhūteṣū dayārūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ||29||

yādevī sarvabhūteṣū tuṣṭirūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ||30||

yādevī sarvabhūteṣū mātṛrūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ||31||

yādevī sarvabhūteṣū bhrāntirūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ||32||

indriyāṇāmadhiṣṭhātrī bhūtānāṃ cākhileṣu yā|
bhūteṣu satataṃ tasyai vyāpti devyai namo namaḥ ||33||

citirūpeṇa yā kṛtsnameta dvyāpya sthitā jagat
namastasyai, namastasyai,namastasyai namonamaḥ ||34||

stutāsuraiḥ pūrvamabhīṣṭa saṃśrayāttathā
surendreṇa dineṣusevitā|
karotusā naḥ śubhaheturīśvarī
śubhāni bhadrāṇya bhihantu cāpadaḥ ||35||

yā sāmprataṃ coddhatadaityatāpitai
rasmābhirīśācasurairnamaśyate|
yāca smatā tat-kṣaṇa meva hanti naḥ
sarvā padobhaktivinamramūrtibhiḥ ||36||

ṛṣiruvāca||

evaṃ stavābhi yuktānāṃ devānāṃ tatra pārvatī|
snātumabhyāyayau toye jāhnavyā nṛpanandana ||37||

sābravīttān surān subhrūrbhavadbhiḥ stūyate‌உtra kā
śarīrakośataścāsyāḥ samudbhūtā‌உ bravīcchivā ||38||

stotraṃ mamaitatkriyate śumbhadaitya nirākṛtaiḥ
devaiḥ sametaiḥ samare niśumbhena parājitaiḥ ||39||

śarīrakośādyattasyāḥ pārvatyā niḥsṛtāmbikā|
kauśikīti samasteṣu tato lokeṣu gīyate ||40||

tasyāṃvinirgatāyāṃ tu kṛṣṇābhūtsāpi pārvatī|
kāḷiketi samākhyātā himācalakṛtāśrayā ||41||

tato‌உmbikāṃ paraṃ rūpaṃ bibhrāṇāṃ sumanoharam |
dadarśa caṇdo muṇdaśca bhṛtyau śumbhaniśumbhayoḥ ||42||

tābhyāṃ śumbhāya cākhyātā sātīva sumanoharā|
kāpyāste strī mahārāja bhāsa yantī himācalam ||43||

naiva tādṛk kvacidrūpaṃ dṛṣṭaṃ kenaciduttamam|
ṅñāyatāṃ kāpyasau devī gṛhyatāṃ cāsureśvara ||44||

strī ratna maticārvañjgī dyotayantīdiśastviṣā|
sātutiṣṭati daityendra tāṃ bhavān draṣṭu marhati ||45||

yāni ratnāni maṇayo gajāśvādīni vai prabho|
trai lokyetu samastāni sāmprataṃ bhāntite gṛhe ||46||

airāvataḥ samānīto gajaratnaṃ punardarāt|
pārijāta taruścāyaṃ tathaivoccaiḥ śravā hayaḥ ||47||

vimānaṃ haṃsasaṃyuktametattiṣṭhati te‌உṅgaṇe|
ratnabhūta mihānītaṃ yadāsīdvedhaso‌உdbhutaṃ ||48||

nidhireṣa mahā padmaḥ samānīto dhaneśvarāt|
kiñjalkinīṃ dadau cābdhirmālāmamlānapajkajāṃ ||49||

chatraṃ tevāruṇaṃ gehe kāñcanasrāvi tiṣṭhati|
tathāyaṃ syandanavaro yaḥ purāsītprajāpateḥ ||50||

mṛtyorutkrāntidā nāma śaktirīśa tvayā hṛtā|
pāśaḥ salila rājasya bhrātustava parigrahe ||51||

niśumbhasyābdhijātāśca samastā ratna jātayaḥ|
vahniścāpi dadau tubhya magniśauce ca vāsasī ||52||

evaṃ daityendra ratnāni samastānyāhṛtāni te
strrī ratna meṣā kalyāṇī tvayā kasmānna gṛhyate ||53||

ṛṣiruvāca|

niśamyeti vacaḥ śumbhaḥ sa tadā caṇḍamuṇḍayoḥ|
preṣayāmāsa sugrīvaṃ dūtaṃ devyā mahāsuraṃ ||54||

iti ceti ca vaktavyā sā gatvā vacanānmama|
yathā cābhyeti samprītyā tathā kāryaṃ tvayā laghu ||55||

satatra gatvā yatrāste śailoddośe‌உtiśobhane|
sādevī tāṃ tataḥ prāha ślakṣṇaṃ madhurayā girā ||56||

dūta uvāca||

devi daityeśvaraḥ śumbhastrelokye parameśvaraḥ|
dūto‌உhaṃ preṣi tastena tvatsakāśamihāgataḥ ||57||

avyāhatāṅñaḥ sarvāsu yaḥ sadā devayoniṣu|
nirjitākhila daityāriḥ sa yadāha śṛṇuṣva tat ||58||

mamatrailokya makhilaṃ mamadevā vaśānugāḥ|
yaṅñabhāgānahaṃ sarvānupāśnāmi pṛthak pṛthak ||59||

trailokyevararatnāni mama vaśyānyaśeṣataḥ|
tathaiva gajaratnaṃ ca hṛtaṃ devendravāhanaṃ ||60||

kṣīrodamathanodbhūta maśvaratnaṃ mamāmaraiḥ|
uccaiḥśravasasaṃṅñaṃ tatpraṇipatya samarpitaṃ ||61||

yānicānyāni deveṣu gandharveṣūrageṣu ca |
ratnabhūtāni bhūtāni tāni mayyeva śobhane ||62||

strī ratnabhūtāṃ tāṃ devīṃ loke manyā mahe vayaṃ|
sā tvamasmānupāgaccha yato ratnabhujo vayaṃ ||63||

māṃvā mamānujaṃ vāpi niśumbhamuruvikramam|
bhajatvaṃ cañcalāpājgi ratna bhūtāsi vai yataḥ ||64||

paramaiśvarya matulaṃ prāpsyase matparigrahāt|
etadbhudthyā samālocya matparigrahatāṃ vraja ||65||

ṛṣiruvāca||

ityuktā sā tadā devī gambhīrāntaḥsmitā jagau|
durgā bhagavatī bhadrā yayedaṃ dhāryate jagat ||66||

devyuvāca||

satya muktaṃ tvayā nātra mithyākiñcittvayoditam|
trailokyādhipatiḥ śumbho niśumbhaścāpi tādṛśaḥ ||67||

kiṃ tvatra yatpratiṅñātaṃ mithyā tatkriyate katham|
śrūyatāmalpabhuddhitvāt tpratiṅñā yā kṛtā purā ||68||

yomām jayati sajgrāme yo me darpaṃ vyapohati|
yome pratibalo loke sa me bhartā bhaviṣyati ||69||

tadāgacchatu śumbho‌உtra niśumbho vā mahāsuraḥ|
māṃ jitvā kiṃ cireṇātra pāṇiṅgṛhṇātumelaghu ||70||

dūta uvāca||

avaliptāsi maivaṃ tvaṃ devi brūhi mamāgrataḥ|
trailokyekaḥ pumāṃstiṣṭed agre śumbhaniśumbhayoḥ ||71||

anyeṣāmapi daityānāṃ sarve devā na vai yudhi|
kiṃ tiṣṭhanti summukhe devi punaḥ strī tvamekikā ||72||

indrādyāḥ sakalā devāstasthuryeṣāṃ na saṃyuge|
śumbhādīnāṃ kathaṃ teṣāṃ strī prayāsyasi sammukham ||73||

sātvaṃ gaccha mayaivoktā pārśvaṃ śumbhaniśumbhayoḥ|
keśākarṣaṇa nirdhūta gauravā mā gamiṣyasi||74||

devyuvāca|

evametad balī śumbho niśumbhaścātivīryavān|
kiṃ karomi pratiṅñā me yadanālocitāpurā ||75||

satvaṃ gaccha mayoktaṃ te yadetattsarva mādṛtaḥ|
tadācakṣvā surendrāya sa ca yuktaṃ karotu yat ||76||

|| iti śrī mārkaṇḍeya purāṇe sāvarnike manvantare devi mahatmye devyā dūta saṃvādo nāma pañcamo dhyāyaḥ samāptam ||

āhuti
klīṃ jayantī sāṅgāyai sāyudhāyai saśaktikāyai saparivārāyai savāhanāyai dhūmrākṣyai viṣṇumāyādi caturviṃśad devatābhyo mahāhutiṃ samarpayāmi namaḥ svāhā ||

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.