Pages

Devi Mahatmyam Durga Saptasati Chapter 7 in English

Devi Mahatmyam Durga Saptasati Chapter 7 – English Lyrics (Text)

Devi Mahatmyam Durga Saptasati Chapter 7 – English Script

Author: ṛṣi mārkaṇḍeya

caṇḍamuṇḍa vadho nāma saptamodhyāyaḥ ||

dhyānaṃ
dhyāyeṃ ratna pīṭhe śukakala paṭhitaṃ śruṇvatīṃ śyāmalāṅgīṃ|
nyastaikāṅghriṃ saroje śaśi śakala dharāṃ vallakīṃ vāda yantīṃ
kahalārābaddha mālāṃ niyamita vilasaccolikāṃ rakta vastrāṃ|
mātaṅgīṃ śaṅkha pātrāṃ madhura madhumadāṃ citrakodbhāsi bhālāṃ|

ṛṣiruvāca|

āṅñaptāste tatodaityāścaṇḍamuṇḍapurogamāḥ|
caturaṅgabalopetā yayurabhyudyatāyudhāḥ ||1||

dadṛśuste tato devīmīṣaddhāsāṃ vyavasthitām|
siṃhasyopari śailendraśṛṅge mahatikāñcane ||2||

tedṛṣṭvātāṃsamādātumudyamaṃ ñcakrurudyatāḥ
ākṛṣṭacāpāsidharāstathā‌உnye tatsamīpagāḥ ||3||

tataḥ kopaṃ cakāroccairambhikā tānarīnprati|
kopena cāsyā vadanaṃ maṣīvarṇamabhūttadā ||4||

bhrukuṭīkuṭilāttasyā lalāṭaphalakāddrutam|
kāḷī karāḷa vadanā viniṣkrāntāsipāśinī ||5||

vicitrakhaṭvāṅgadharā naramālāvibhūṣaṇā|
dvīpicarmaparīdhānā śuṣkamāṃsātibhairavā ||6||

ativistāravadanā jihvālalanabhīṣaṇā|
nimagnāraktanayanā nādāpūritadiṅmukhā ||6||

sā vegenābhipatitā ghūtayantī mahāsurān|
sainye tatra surārīṇāmabhakṣayata tadbalam ||8||

pārṣṇigrāhāṅkuśagrāhayodhaghaṇṭāsamanvitān|
samādāyaikahastena mukhe cikṣepa vāraṇān ||9||

tathaiva yodhaṃ turagai rathaṃ sārathinā saha|
nikṣipya vaktre daśanaiścarvayatyatibhairavaṃ ||10||

ekaṃ jagrāha keśeṣu grīvāyāmatha cāparaṃ|
pādenākramyacaivānyamurasānyamapothayat ||11||

tairmuktānica śastrāṇi mahāstrāṇi tathāsuraiḥ|
mukhena jagrāha ruṣā daśanairmathitānyapi ||12||

balināṃ tadbalaṃ sarvamasurāṇāṃ durātmanāṃ
mamardābhakṣayaccānyānanyāṃścātāḍayattathā ||13||

asinā nihatāḥ kecitkecitkhaṭvāṅgatāḍitāḥ|
jagmurvināśamasurā dantāgrābhihatāstathā ||14||

kṣaṇena tadbhalaṃ sarva masurāṇāṃ nipātitaṃ|
dṛṣṭvā caṇḍo‌உbhidudrāva tāṃ kāḷīmatibhīṣaṇāṃ ||15||

śaravarṣairmahābhīmairbhīmākṣīṃ tāṃ mahāsuraḥ|
chādayāmāsa cakraiśca muṇḍaḥ kṣiptaiḥ sahasraśaḥ ||16||

tānicakrāṇyanekāni viśamānāni tanmukham|
babhuryathārkabimbāni subahūni ghanodaraṃ ||17||

tato jahāsātiruṣā bhīmaṃ bhairavanādinī|
kāḷī karāḷavadanā durdarśaśanojjvalā ||18||

utthāya ca mahāsiṃhaṃ devī caṇḍamadhāvata|
gṛhītvā cāsya keśeṣu śirastenāsinācchinat ||19||

atha muṇḍo‌உbhyadhāvattāṃ dṛṣṭvā caṇḍaṃ nipātitam|
tamapyapāta yadbhamau sā khaḍgābhihataṃruṣā ||20||

hataśeṣaṃ tataḥ sainyaṃ dṛṣṭvā caṇḍaṃ nipātitam|
muṇḍañca sumahāvīryaṃ diśo bheje bhayāturam ||21||

śiraścaṇḍasya kāḷī ca gṛhītvā muṇḍa meva ca|
prāha pracaṇḍāṭṭahāsamiśramabhyetya caṇḍikām ||22||

mayā tavā tropahṛtau caṇḍamuṇḍau mahāpaśū|
yuddhayaṅñe svayaṃ śumbhaṃ niśumbhaṃ cahaniṣyasi ||23||

ṛṣiruvāca||

tāvānītau tato dṛṣṭvā caṇḍa muṇḍau mahāsurau|
uvāca kāḷīṃ kaḷyāṇī lalitaṃ caṇḍikā vacaḥ ||24||

yasmāccaṇḍaṃ ca muṇḍaṃ ca gṛhītvā tvamupāgatā|
cāmuṇḍeti tato loke khyātā devī bhaviṣyasi ||25||

|| jaya jaya śrī mārkaṇḍeya purāṇe sāvarnike manvantare devi mahatmye caṇḍamuṇḍa vadho nāma saptamodhyāya samāptam ||

āhuti
oṃ klīṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai kāḷī cāmuṇḍā devyai karpūra bījādhiṣṭhāyai mahāhutiṃ samarpayāmi namaḥ svāhā ||

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.