Pages

Devi Mahatmyam Durga Saptasati Chapter 8 in English

Devi Mahatmyam Durga Saptasati Chapter 8 – English Lyrics (Text)

Devi Mahatmyam Durga Saptasati Chapter 8 – English Script

Author: ṛṣi mārkaṇḍeya

raktabījavadho nāma aṣṭamodhyāya ||

dhyānaṃ
aruṇāṃ karuṇā taraṅgitākṣīṃ dhṛtapāśāṅkuśa puṣpabāṇacāpām |
aṇimādhibhirāvṛtāṃ mayūkhai rahamityeva vibhāvaye bhavānīm ||

ṛṣiruvāca ||1||

caṇḍe ca nihate daitye muṇḍe ca vinipātite |
bahuḷeṣu ca sainyeṣu kṣayiteṣvasureśvaraḥ || 2 ||

tataḥ kopaparādhīnacetāḥ śumbhaḥ pratāpavān |
udyogaṃ sarva sainyānāṃ daityānāmādideśa ha ||3||

adya sarva balairdaityāḥ ṣaḍaśītirudāyudhāḥ |
kambūnāṃ caturaśītirniryāntu svabalairvṛtāḥ ||4||

koṭivīryāṇi pañcāśadasurāṇāṃ kulāni vai |
śataṃ kulāni dhaumrāṇāṃ nirgacchantu mamāṅñayā ||5||

kālakā daurhṛdā maurvāḥ kāḷikeyāstathāsurāḥ |
yuddhāya sajjā niryāntu āṅñayā tvaritā mama ||6||

ityāṅñāpyāsurāpatiḥ śumbho bhairavaśāsanaḥ |
nirjagāma mahāsainyasahastrairbhahubhirvṛtaḥ ||7||

āyāntaṃ caṇḍikā dṛṣṭvā tatsainyamatibhīṣaṇam |
jyāsvanaiḥ pūrayāmāsa dharaṇīgaganāntaram ||8||

tataḥsiṃho mahānādamatīva kṛtavānnṛpa |
ghaṇṭāsvanena tānnādānambikā copabṛṃhayat ||9||

dhanurjyāsiṃhaghaṇṭānāṃ nādāpūritadiṅmukhā |
ninādairbhīṣaṇaiḥ kāḷī jigye vistāritānanā ||10||

taṃ ninādamupaśrutya daitya sainyaiścaturdiśam |
devī siṃhastathā kāḷī saroṣaiḥ parivāritāḥ ||11||

etasminnantare bhūpa vināśāya suradviṣām |
bhavāyāmarasiṃhanāmativīryabalānvitāḥ ||12||

brahmeśaguhaviṣṇūnāṃ tathendrasya ca śaktayaḥ |
śarīrebhyoviniṣkramya tadrūpaiścaṇḍikāṃ yayuḥ ||13||

yasya devasya yadrūpaṃ yathā bhūṣaṇavāhanam |
tadvadeva hi taccaktirasurānyoddhumāyamau ||14||

haṃsayuktavimānāgre sākṣasūtraka maṇḍaluḥ |
āyātā brahmaṇaḥ śaktibrahmāṇī tyabhidhīyate ||15||

maheśvarī vṛṣārūḍhā triśūlavaradhāriṇī |
mahāhivalayā prāptācandrarekhāvibhūṣaṇā ||16||

kaumārī śaktihastā ca mayūravaravāhanā |
yoddhumabhyāyayau daityānambikā guharūpiṇī ||17||

tathaiva vaiṣṇavī śaktirgaruḍopari saṃsthitā |
śaṅkhacakragadhāśāṅkhar khaḍgahastābhyupāyayau ||18||

yaṅñavārāhamatulaṃ rūpaṃ yā bhibhrato hareḥ |
śaktiḥ sāpyāyayau tatra vārāhīṃ bibhratī tanum ||19||

nārasiṃhī nṛsiṃhasya bibhratī sadṛśaṃ vapuḥ |
prāptā tatra saṭākṣepakṣiptanakṣatra saṃhatiḥ ||20||

vajra hastā tathaivaindrī gajarājo paristhitā |
prāptā sahasra nayanā yathā śakrastathaiva sā ||21||

tataḥ parivṛttastābhirīśāno deva śaktibhiḥ |
hanyantāmasurāḥ śīghraṃ mama prītyāha caṇḍikāṃ ||22||

tato devī śarīrāttu viniṣkrāntātibhīṣaṇā |
caṇḍikā śaktiratyugrā śivāśataninādinī ||23||

sā cāha dhūmrajaṭilam īśānamaparājitā |
dūtatvaṃ gaccha bhagavan pārśvaṃ śumbhaniśumbhayoḥ ||24||

brūhi śumbhaṃ niśumbhaṃ ca dānavāvatigarvitau |
ye cānye dānavāstatra yuddhāya samupasthitāḥ ||25||

trailokyamindro labhatāṃ devāḥ santu havirbhujaḥ |
yūyaṃ prayāta pātāḷaṃ yadi jīvitumicchatha ||26||

balāvalepādatha cedbhavanto yuddhakāṅkṣiṇaḥ |
tadā gacchata tṛpyantu macchivāḥ piśitena vaḥ ||27||

yato niyukto dautyena tayā devyā śivaḥ svayam |
śivadūtīti loke‌உsmiṃstataḥ sā khyāti māgatā ||28||

te‌உpi śrutvā vaco devyāḥ śarvākhyātaṃ mahāsurāḥ |
amarṣāpūritā jagmuryatra kātyāyanī sthitā ||29||

tataḥ prathamamevāgre śaraśaktyṛṣṭivṛṣṭibhiḥ |
vavarṣuruddhatāmarṣāḥ stāṃ devīmamarārayaḥ ||30||

sā ca tān prahitān bāṇān ñchūlaśaktiparaśvadhān |
ciccheda līlayādhmātadhanurmuktairmaheṣubhiḥ ||31||

tasyāgratastathā kāḷī śūlapātavidāritān |
khaṭvāṅgapothitāṃścārīnkurvantī vyacarattadā ||32||

kamaṇḍalujalākṣepahatavīryān hataujasaḥ |
brahmāṇī cākarocchatrūnyena yena sma dhāvati ||33||

māheśvarī triśūlena tathā cakreṇa vaiṣṇavī |
daityāṅjaghāna kaumārī tathā śatyāti kopanā ||34||

aindrī kuliśapātena śataśo daityadānavāḥ |
peturvidāritāḥ pṛthvyāṃ rudhiraughapravarṣiṇaḥ ||35||

tuṇḍaprahāravidhvastā daṃṣṭrā grakṣata vakṣasaḥ |
vārāhamūrtyā nyapataṃścakreṇa ca vidāritāḥ ||36||

nakhairvidāritāṃścānyān bhakṣayantī mahāsurān |
nārasiṃhī cacārājau nādā pūrṇadigambarā ||37||

caṇḍāṭṭahāsairasurāḥ śivadūtyabhidūṣitāḥ |
petuḥ pṛthivyāṃ patitāṃstāṃścakhādātha sā tadā ||38||

iti mātṛ gaṇaṃ kruddhaṃ marda yantaṃ mahāsurān |
dṛṣṭvābhyupāyairvividhairneśurdevārisainikāḥ ||39||

palāyanaparāndṛṣṭvā daityānmātṛgaṇārditān |
yoddhumabhyāyayau kruddho raktabījo mahāsuraḥ ||40||

raktabinduryadā bhūmau patatyasya śarīrataḥ |
samutpatati medinyāṃ tatpramāṇo mahāsuraḥ ||41||

yuyudhe sa gadāpāṇirindraśaktyā mahāsuraḥ |
tataścaindrī svavajreṇa raktabījamatāḍayat ||42||

kuliśenāhatasyāśu bahu susrāva śoṇitam |
samuttasthustato yodhāstadrapāstatparākramāḥ ||43||

yāvantaḥ patitāstasya śarīrādraktabindavaḥ |
tāvantaḥ puruṣā jātāḥ stadvīryabalavikramāḥ ||44||

te cāpi yuyudhustatra puruṣā rakta sambhavāḥ |
samaṃ mātṛbhiratyugraśastrapātātibhīṣaṇaṃ ||45||

punaśca vajra pātena kṣata maśya śiro yadā |
vavāha raktaṃ puruṣāstato jātāḥ sahasraśaḥ ||46||

vaiṣṇavī samare cainaṃ cakreṇābhijaghāna ha |
gadayā tāḍayāmāsa aindrī tamasureśvaram ||47||

vaiṣṇavī cakrabhinnasya rudhirasrāva sambhavaiḥ |
sahasraśo jagadvyāptaṃ tatpramāṇairmahāsuraiḥ ||48||

śaktyā jaghāna kaumārī vārāhī ca tathāsinā |
māheśvarī triśūlena raktabījaṃ mahāsuram ||49||

sa cāpi gadayā daityaḥ sarvā evāhanat pṛthak |
mātr̥̄ḥ kopasamāviṣṭo raktabījo mahāsuraḥ ||50||

tasyāhatasya bahudhā śaktiśūlādi bhirbhuviḥ |
papāta yo vai raktaughastenāsañcataśo‌உsurāḥ ||51||

taiścāsurāsṛksambhūtairasuraiḥ sakalaṃ jagat |
vyāptamāsīttato devā bhayamājagmuruttamam ||52||

tān viṣaṇṇā n surān dṛṣṭvā caṇḍikā prāhasatvaram |
uvāca kāḷīṃ cāmuṇḍe vistīrṇaṃ vadanaṃ kuru ||53||

macchastrapātasambhūtān raktabindūn mahāsurān |
raktabindoḥ pratīccha tvaṃ vaktreṇānena veginā ||54||

bhakṣayantī cara raṇo tadutpannānmahāsurān |
evameṣa kṣayaṃ daityaḥ kṣeṇa rakto gamiṣyati ||55||

bhakṣya māṇā stvayā cogrā na cotpatsyanti cāpare |
ityuktvā tāṃ tato devī śūlenābhijaghāna tam ||56||

mukhena kāḷī jagṛhe raktabījasya śoṇitam |
tato‌உsāvājaghānātha gadayā tatra caṇḍikāṃ ||57||

na cāsyā vedanāṃ cakre gadāpāto‌உlpikāmapi |
tasyāhatasya dehāttu bahu susrāva śoṇitam ||58||

yatastatastadvaktreṇa cāmuṇḍā sampratīcchati |
mukhe samudgatā ye‌உsyā raktapātānmahāsurāḥ ||59||

tāṃścakhādātha cāmuṇḍā papau tasya ca śoṇitam ||60||

devī śūlena vajreṇa bāṇairasibhir ṛṣṭibhiḥ |
jaghāna raktabījaṃ taṃ cāmuṇḍā pīta śoṇitam ||61||

sa papāta mahīpṛṣṭhe śastrasaṅghasamāhataḥ |
nīraktaśca mahīpāla raktabījo mahāsuraḥ ||62||

tataste harṣa matulam avāpustridaśā nṛpa |
teṣāṃ mātṛgaṇo jāto nanartāsṛṃṅgamadoddhataḥ ||63||

|| svasti śrī mārkaṇḍeya purāṇe sāvarnike manvantare devi mahatmye raktabījavadhonāma aṣṭamodhyāya samāptam ||

āhuti
oṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai raktākṣyai aṣṭamātṛ sahitāyai mahāhutiṃ samarpayāmi namaḥ svāhā ||

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.