Pages

Devi Mahatmyam Durga Saptasati Chapter 6 in English

Devi Mahatmyam Durga Saptasati Chapter 6 – English Lyrics (Text)

Devi Mahatmyam Durga Saptasati Chapter 6 – English Script

Author: ṛṣi mārkaṇḍeya

śumbhaniśumbhasenānīdhūmralocanavadho nāma ṣaṣṭo dhyāyaḥ ||

dhyānaṃ
nagādhīśvara viṣtrāṃ phaṇi phaṇottṃsoru ratnāvaḷī
bhāsvad deha latāṃ nibhau netrayodbhāsitām |
mālā kumbha kapāla nīraja karāṃ candrā ardha cūḍhāmbarāṃ
sarveśvara bhairavāṅga nilayāṃ padmāvatīcintaye ||

ṛṣiruvāca ||1||

ityākarṇya vaco devyāḥ sa dūto‌உmarṣapūritaḥ |
samācaṣṭa samāgamya daityarājāya vistarāt || 2 ||

tasya dūtasya tadvākyamākarṇyāsurarāṭ tataḥ |
sa krodhaḥ prāha daityānāmadhipaṃ dhūmralocanam ||3||

he dhūmralocanāśu tvaṃ svasainya parivāritaḥ|
tāmānaya ballādduṣṭāṃ keśākarṣaṇa vihvalām ||4||

tatparitrāṇadaḥ kaścidyadi vottiṣṭhate‌உparaḥ|
sa hantavyo‌உmarovāpi yakṣo gandharva eva vā ||5||

ṛṣiruvāca ||6||

tenāṅñaptastataḥ śīghraṃ sa daityo dhūmralocanaḥ|
vṛtaḥ ṣaṣṭyā sahasrāṇām asurāṇāndrutaṃyamau ||6||

na dṛṣṭvā tāṃ tato devīṃ tuhinācala saṃsthitāṃ|
jagādoccaiḥ prayāhīti mūlaṃ śumbaniśumbhayoḥ ||8||

na cetprītyādya bhavatī madbhartāramupaiṣyati
tato balānnayāmyeṣa keśākarṣaṇavihvalām ||9||

devyuvāca ||10||

daityeśvareṇa prahito balavānbalasaṃvṛtaḥ|
balānnayasi māmevaṃ tataḥ kiṃ te karomyaham ||11||

ṛṣiruvāca ||12||

ityuktaḥ so‌உbhyadhāvattām asuro dhūmralocanaḥ|
hūṅkāreṇaiva taṃ bhasma sā cakārāmbikā tadā ||13||

atha kruddhaṃ mahāsainyam asurāṇāṃ tathāmbikā|
vavarṣa sāyukaistīkṣṇaistathā śaktiparaśvadhaiḥ ||14||

tato dhutasaṭaḥ kopātkṛtvā nādaṃ subhairavam|
papātāsura senāyāṃ siṃho devyāḥ svavāhanaḥ ||15||

kāṃścitkaraprahāreṇa daityānāsyena cāpārān|
ākrāntyā cādhareṇyān jaghāna sa mahāsurān ||16||

keṣāñcitpāṭayāmāsa nakhaiḥ koṣṭhāni kesarī|
tathā talaprahāreṇa śirāṃsi kṛtavān pṛthak ||17||

vicchinnabāhuśirasaḥ kṛtāstena tathāpare|
papauca rudhiraṃ koṣṭhādanyeṣāṃ dhutakesaraḥ ||18||

kṣaṇena tadbalaṃ sarvaṃ kṣayaṃ nītaṃ mahātmanā|
tena kesariṇā devyā vāhanenātikopinā ||19||

śrutvā tamasuraṃ devyā nihataṃ dhūmralocanam|
balaṃ ca kṣayitaṃ kṛtsnaṃ devī kesariṇā tataḥ ||20||

cukopa daityādhipatiḥ śumbhaḥ prasphuritādharaḥ|
āṅñāpayāmāsa ca tau caṇḍamuṇḍau mahāsurau ||21||

hecaṇḍa he muṇḍa balairbahubhiḥ parivāritau
tatra gacchata gatvā ca sā samānīyatāṃ laghu ||22||

keśeṣvākṛṣya baddhvā vā yadi vaḥ saṃśayo yudhi|
tadāśeṣā yudhaiḥ sarvair asurairvinihanyatāṃ ||23||

tasyāṃ hatāyāṃ duṣṭāyāṃ siṃhe ca vinipātite|
śīghramāgamyatāṃ badvā gṛhītvātāmathāmbikām ||24||

|| svasti śrī mārkaṇḍeya purāṇe sāvarnikemanvantare devi mahatmye śumbhaniśumbhasenānīdhūmralocanavadho nāma ṣaṣṭo dhyāyaḥ ||

āhuti
oṃ klīṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai mahāhutiṃ samarpayāmi namaḥ svāhā ||

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.