Pages

Dakaradi Sree Durga Sahasra Nama Stotram in English

Dakaradi Sree Durga Sahasra Nama Stotram – English Lyrics (Text)
Dakaradi Sree Durga Sahasra Nama Stotram – English Script

śrīgaṇeśāya namaḥ |
śrīdevyuvāca |

mama nāmasahasraṃ ca śivapūrvavinirmitam |
tatpaṭhyatāṃ vidhānena tadā sarvaṃ bhaviṣyati || 1 ||

ityuktvā pārvatī devī śrāvayāmāsa taccatān |
tadeva nāma sāhasraṃ dakārādi varānane || 2 ||

rogadāridrya daurbhāgyaśokaduḥkhavināśakam |
sarvāsāṃ pūjitaṃ nāma śrīdurgādevatā matā || 3 ||

nijabījaṃ bhaved bījaṃ mantraṃ kīlakamucyate |
sarvāśāpūraṇe devi viniyogaḥ prakīrttitaḥ || 4 ||

oṃ asya śrīdakārādidurgāsahasranāmastotrasya |
śiva ṛṣiḥ, anuṣṭup chandaḥ,
śrīdurgādevatā, duṃ bījaṃ, duṃ kīlakaṃ,
duḥkhadāridryarogaśokanivṛttipūrvakaṃ
caturvargaphalaprāptyarthe pāṭhe viniyogaḥ |

dhyānam
oṃ vidyuddāmasamaprabhāṃ mṛgapatiskandhasthitāṃ bhīṣaṇāṃ
kanyābhiḥ karavālakheṭavilasaddhastābhirāsevitām |
hastaiścakragadāsikheṭaviśikhāṃścāpaṃ guṇaṃ tarjanīṃ
bibhrāṇāmanalātmikāṃ śaśidharāṃ durgāṃ trinetrāṃ bhaje ||

duṃ durgā durgatiharā durgācalanivāsinī |
durgamārgānusañcārā durgamārganivāsinī || 1 ||

durgamārgapraviṣṭā ca durgamārgapraveśinī |
durgamārgakṛtāvāsā durgamārgajayapriyā || 2 ||

durgamārgagṛhītārcā durgamārgasthitātmikā |
durgamārgastutiparā durgamārgasmṛtiparā || 3 ||

drugamārgasadāsthālī durgamārgaratipriyā |
durgamārgasthalasthānā durgamārgavilāsinī || 4 ||

durgamārgatyaktavastrā durgamārgapravartinī |
durgāsuranihantrī na durgāsuraniṣūdinī|| 5 ||

durgāsarahara dūtī durgāsuravināśinī |
durgāsuravadhonmattā durgāsuravadhotsukā || 6 ||

durgāsuravadhotsāhā durgāsuravadhodyatā |
durgāsuravadhaprepsurdugāsuramakhāntakṛt || 7 ||

durgāsuradhvaṃsatoṣā durgadānavadāriṇī |
durgavidrāvaṇakarī durgavidrāvaṇī sadā || 8 ||

durgavikṣobhaṇakarī durgaśīrṣanikṛntinī |
durgavidhvaṃsanakari durgadaityanikṛntinī || 9 ||

durgadaityaprāṇaharā durgadaityāntakāriṇī |
durgadaityaharatrātrī durgadaityāsṛgunmadā || 1o ||

durgadaityāśanakarī durgacarmāmbarāvṛtā |
durgayuddhotsavakarī durgayuddhaviśāradā || 11 ||

durgayuddhāsavaratā durgayuddhavimardinī |
durgayuddhahāsyaratā durgayuddhāṭṭahāsinī || 12 ||

durgayuddhamahāmattā durgayuddhānusāriṇī |
durgayuddhotsavotsāhā durgadeśaniṣeviṇī || 13 ||

durgadeśavāsaratā durgadeśavilāsinī |
durgadeśārcanaratā durgadeśajanapriyā || 14 ||

durgamasthānasaṃsthānā durgamadhyānusādhanā |
durgamā durgamadhyānā durgamātmasvarūpiṇī || 15 ||

durgamāgamasandhānā durgamāgamasaṃstutā |
durgamāgamadurṅñeyā durgamaśrutisammatā || 16 ||

durgamaśrutimānyā ca durgamaśrutipūjitā |
durgamaśrutisuprītā durgamaśrutiharṣadā || 17 ||

durgamaśrutisaṃsthānā durgamaśrutimānitā |
durgamācārasantuṣṭā durgamācāratoṣitā || 18 ||

durgamācāranirvṛttā durgamācārapūjitā |
durgamācārakalitā durgamasthānadāyinī || 19 ||

durgamapremaniratā durgamadraviṇapradā |
durgamāmbujamadhyasthā durgamāmbujavāsinī || 2o ||

durganāḍīmārgagatirdurganāḍīpracāriṇī |
durganāḍīpadmaratā durganāḍyambujāsthitā || 21 ||

durganāḍīgatāyātā durganāḍīkṛtāspadā |
durganāḍīrataratā durganāḍīśasaṃstutā || 22 ||

durganāḍīśvararatā durganāḍīśacumbitā |
durganāḍīśakroḍasthā durganāḍyutthitotsukā || 23 ||

durganāḍyārohaṇā ca durganāḍīniṣevitā |
daristhānā daristhānavāsinī danujāntakṛt || 24 ||

darīkṛtatapasyā ca darīkṛtaharārcanā |
darījāpitadiṣṭā ca darīkṛtaratikriyā || 25 ||

darīkṛtaharārhā ca darīkrīḍitaputrikā |
darīsandarśanaratā darīropitavṛścikā || 26 ||

darīguptikautukāḍhyā darībhramaṇatatparā |
danujāntakarī dīnā danusantānadāriṇī || 27 ||

danujadhvaṃsinī dūnā danujendravināśinī |
dānavadhvaṃsinī devī dānavānāṃ bhayaṅkarī || 28 ||

dānavī dānavārādhyā dānavendravarapradā |
dānavendranihantrī ca dānavadveṣiṇī satī || 29 ||

dānavāripremaratā dānavāriprapūjitā |
dānavarikṛtārcā ca dānavārivibhūtidā || 3o ||

dānavārimahānandā dānavāriratipriyā |
dānavāridānaratā dānavārikṛtāspadā || 31 ||

dānavāristutiratā dānavārismṛtipriyā |
dānavāryāhāraratā dānavāriprabodhinī || 32 ||

dānavāridhṛtapremā duḥkhaśokavimocinī |
duḥkhahantrī duḥkhadatrī duḥkhanirmūlakāriṇī || 33 ||

duḥkhanirmūlanakarī duḥkhadāryarināśinī |
duḥkhaharā duḥkhanāśā duḥkhagrāmā durāsadā || 34 ||

duḥkhahīnā duḥkhadhārā draviṇācāradāyinī |
draviṇotsargasantuṣṭā draviṇatyāgatoṣikā || 35 ||

draviṇasparśasantuṣṭā draviṇasparśamānadā |
draviṇasparśaharṣāḍhyā draviṇasparśatuṣṭidā || 36 ||

draviṇasparśanakarī draviṇasparśanāturā |
draviṇasparśanotsāhā draviṇasparśasādhikā || 37 ||

draviṇasparśanamatā draviṇasparśaputrikā |
draviṇasparśarakṣiṇī draviṇastomadāyinī || 38 ||

draviṇakarṣaṇakarī draviṇaughavisarjinī |
draviṇācaladānāḍhyā draviṇācalavāsinī || 39 ||

dīnamātā dinabandhurdīnavighnavināśinī |
dīnasevyā dīnasiddhā dīnasādhyā digambarī || 4o ||

dīnagehakṛtānandā dīnagehavilāsinī |
dīnabhāvapremaratā dīnabhāvavinodinī || 41 ||

dīnamānavacetaḥsthā dīnamānavaharṣadā |
dīnadainyavighātecchurdīnadraviṇadāyinī || 42 ||

dīnasādhanasantuṣṭā dīnadarśanadāyinī |
dīnaputrādidātrī ca dīnasampadvidhāyinī || 43 ||

dattātreyadhyānaratā dattātreyaprapūjitā |
dattātreyarṣisaṃsiddhā dattātreyavibhāvitā || 44 ||

dattātreyakṛtārhā ca dattātreyaprasādhitā |
dattātreyastutā caiva dattātreyanutā sadā || 46 ||

dattātreyapremaratā dattātreyānumānitā |
dattātreyasamudgītā dattātreyakuṭumbinī || 46 ||

dattātreyaprāṇatulyā dattātreyaśarīriṇī |
dattātreyakṛtānandā dattātreyāṃśasambhavā || 47 ||

dattātreyavibhūtisthā dattātreyānusāriṇī |
dattātreyagītiratā dattātreyadhanapradā || 48 ||

dattātreyaduḥkhaharā dattātreyavarapradā |
dattātreyaṅñānadānī dattātreyabhayāpahā || 49 ||

devakanyā devamānyā devaduḥkhavināśinī |
devasiddhā devapūjyā devejyā devavanditā || 50 ||

devamānyā devadhanyā devavighnavināśinī |
devaramyā devaratā devakautukatatparā || 51 ||

devakrīḍā devavrīḍā devavairivināśinī |
devakāmā devarāmā devadviṣṭavinaśinī || 52 ||

devadevapriyā devī devadānavavanditā |
devadevaratānandā devadevavarotsukā || 53 ||

devadevapremaratā devadevapriyaṃvadā |
devadevaprāṇatulyā devadevanitambinī || 54 ||

devadevaratamanā devadevasukhāvahā |
devadevakroḍarata devadevasukhapradā || 55 ||

devadevamahānandā devadevapracumbitā |
devadevopabhuktā ca devadevānusevitā || 56 ||

devadevagataprāṇā devadevagatātmikā |
devadevaharṣadātrī devadevasukhapradā || 58 ||

devadevamahānandā devadevavilāsinī |
devadevadharmapat-nī devadevamanogatā || 59 ||

devadevavadhūrdevī devadevārcanapriyā |
devadevāṅgasukhinī devadevāṅgavāsinī || 6o ||

devadevāṅgabhūṣā ca devadevāṅgabhūṣaṇā |
devadevapriyakarī devadevāpriyāntakṛt || 61 ||

devadevapriyaprāṇā devadevapriyātmikā |
devadevārcakaprāṇā devadevārcakapriyā || 62 ||

devadevārcakotsāhā devadevārcakāśrayā |
devadevārcakāvighnā devadevaprasūrapi || 63 ||

devadevasya jananī devadevavidhāyinī |
devadevasya ramaṇī devadevahradāśrayā || 64 ||

devadeveṣṭadevī ca devatāpasapālinī |
devatābhāvasantuṣṭā devatābhāvatoṣitā || 65 ||

devatābhāvavaradā devatābhāvasiddhidā |
devatābhāvasaṃsiddhā devatābhāvasambhavā || 66 ||

devatābhāvasukhinī devatābhāvavanditā |
devatābhāvasuprītā devatābhāvaharṣadā || 67 ||

devatavighnahantrī ca devatādviṣṭanāśinī |
devatāpūjitapadā devatāprematoṣitā || 68 ||

devatāgāranilayā devatāsaukhyadāyinī |
devatānijabhāvā ca devatāhratamānasā || 69 ||

devatākṛtapādārcā devatāhratabhaktikā |
devatāgarvamadhyastā devatādevatātanuḥ || 7o ||

duṃ durgāyai namo nāmnī duṃ phaṇmantrasvarūpiṇī |
dūṃ namo mantrarūpā ca dūṃ namo mūrtikātmikā || 71 ||

dūradarśipriyāduṣṭā duṣṭabhūtaniṣevitā |
dūradarśipremaratā dūradarśipriyaṃvadā || 72 ||

dūradarśaisiddhidātrī dūradarśipratoṣitā |
dūradarśikaṇṭhasaṃsthā dūradarśipraharṣitā || 73 ||

dūradarśigṛhītārcā duradarhipratarṣitā |
dūradarśiprāṇatulyā duradarśisukhapradā || 74 ||

duradarśibhrāntiharā dūradarśihradāspadā |
dūradarśyarividbhāvā dīrghadarśipramodinī || 75 ||

dīrghadarśiprāṇatulyā duradarśivarapradā |
dīrghadarśiharṣadātrī dīrghadarśipraharṣitā || 76 ||

dīrghadarśimahānandā dīrghadarśigṛhālayā |
dīrghadarśigṛhītārcā dīrghadarśihratārhaṇā || 77 ||

dayā dānavatī dātrī dayālurdīnavatsalā |
dayārdrā ca dayāśīlā dayāḍhyā ca dayātmikā || 78 ||

dayāmbudhirdayāsārā dayāsāgarapāragā |
dayāsindhurdayābhārā dayāvatkaruṇākarī || 79 ||

dayāvadvatsalā devī dayā dānaratā sadā |
dayāvadbhaktisukhinī dayāvatparitoṣitā || 8o ||

dayāvatsnehaniratā dayāvatpratipādikā|
dayāvatprāṇakartrī ca dayāvanmuktidāyinī || 81 ||

dayāvadbhāvasantuṣṭā dayāvatparitoṣitā |
dayāvattāraṇaparā dayāvatsiddhidāyinī || 82 ||

dayāvatputravadbhāvā dayāvatputrarūpiṇī |
dayāvadehanilayā dayābandhurdayāśrayā || 83 ||

dayāluvātsalyakarī dayālusiddhidāyinī |
dayāluśaraṇāśaktā dayāludehamandirā || 84 ||

dayālubhaktibhāvasthā dayāluprāṇarūpiṇī |
dayālusukhadā dambhā dayālupremavarṣiṇī || 85 ||

dayāluvaśagā dīrghā dirghāṅgī dīrghalocanā |
dīrghanetrā dīrghacakṣurdīrghabāhulatātmikā || 86 ||

dīrghakeśī dīrghamukhī dīrghaghoṇā ca dāruṇā |
dāruṇāsurahantrī ca dārūṇāsuradāriṇī || 87 ||

dāruṇāhavakartrī ca dāruṇāhavaharṣitā |
dāruṇāhavahomāḍhyā dāruṇācalanāśinī || 88 ||

dāruṇācāraniratā dāruṇotsavaharṣitā |
dāruṇodyatarūpā ca dāruṇārinivāriṇī || 89 ||

dāruṇekṣaṇasaṃyuktā doścatuṣkavirājitā |
daśadoṣkā daśabhujā daśabāhuvirājitā || 9o ||

daśāstradhāriṇī devī daśadikkhyātavikramā |
daśarathārcitapadā dāśarathipriyā sadā || 91 ||

dāśarathiprematuṣṭā dāśarathiratipriyā |
dāśarathipriyakarī dāśarathipriyaṃvadā || 92 ||

dāśarathīṣṭasandātrī dāśarathīṣṭadevatā |
dāśarathidveṣināśā dāśarathyānukūlyadā || 93 ||

dāśarathipriyatamā dāśarathiprapūjitā |
daśānanārisampūjyā daśānanāridevatā || 94 ||

daśānanāripramadā daśānanārijanmabhūḥ |
daśānanāriratidā daśānanārisevitā || 95 ||

daśānanārisukhadā daśānanārivairihrat– |
daśānanāriṣṭadevī daśagrīvārivanditā || 96 ||

daśagrīvārijananī daśagrīvāribhāvinī
daśagrīvārisahitā daśagrīvasabhājitā || 97 ||

daśagrīvāriramaṇī daśagrīvavadhūrapi |
daśagrīvanāśakartrī daśagrīvavarapradā || 98 ||

daśagrīvapurasthā ca daśagrīvavadhotsukā |
daśagrīvaprītidātrī daśagrīvavināśinī || 99 ||

daśagrīvāhavakarī daśagrīvānapāyinī |
daśagrīvapriyā vandyā daśagrīvahratā tathā || 1oo ||

daśagrīvāhitakarī daśagrīveśvarapriyā |
daśagrīveśvaraprāṇā daśagrīvavarapradā || 1o1 ||

daśagrīveśvararatā daśavarṣīyakanyakā |
daśavarṣīyabālā ca daśavarṣīyavāsinī || 1o2 ||

daśapāpaharā damyā daśahastavibhūṣitā |
daśaśastralasaddoṣkā daśadikpālavanditā || 1o3 ||

daśāvatārarūpā ca daśāvatārarūpiṇī |
daśavidyābhinnadevī daśaprāṇasvarūpiṇī || 1o4 ||

daśavidyāsvarūpā ca daśavidyāmayī tathā |
dṛksvarūpā dṛkpradātrī dṛgrūpā dṛkprakāśinī || 1o5 ||

digantarā digantaḥsthā digambaravilāsinī |
digambarasamājasthā digambaraprapūjitā || 1o6 ||

digambarasahacarī digambarakṛtāspadā |
digambarahratācittā digambarakathāpriyā || 1o7 ||

digambaraguṇaratā digambarasvarūpiṇī |
digambaraśirodhāryā digambarahratāśrayā || 1o8 ||

digambarapremaratā digambararatāturā |
digambarīsvarūpā ca digambarīgaṇārcitā || 1o9 ||

digambarīgaṇaprāṇā digambarīgaṇapriyā |
digambarīgaṇārādhyā digambaragaṇeśvarā || 11o ||

digambaragaṇasparśamadirāpānavihvalā |
digambarīkoṭivṛtā digambarīgaṇāvṛtā || 111 ||

durantā duṣkṛtiharā durdhyeyā duratikramā |
durantadānavadveṣṭrī durantadanujāntakṛt– || 112 ||

durantapāpahantrī ca dastranistārakāriṇī |
dastramānasasaṃsthānā dastraṅñānavivardhinī || 113 ||

dastrasambhogajananī dastrasambhogadāyinī |
dastrasambhogabhavanā dastravidyāvidhāyinī|| 114 ||

dastrodvegaharā dastrajananī dastrasundarī |
dstrabhaktividhāṅñānā dastradviṣṭavināśinī || 115 ||

dastrāpakāradamanī dastrasiddhividhāyinī |
dastratārārādhikā ca dastramātṛprapūjitā || 116 ||

dastradainyaharā caiva dastratātaniṣevitā |
dastrapitṛśatajyotirdastrakauśaladāyinī || 117 ||

daśaśīrṣārisahitā daśaśīrṣārikāminī |
daśaśīrṣapurī devī daśaśīrṣasabhājitā || 118 ||

daśaśīrṣārisuprītā daśaśīrṣavadhupriyā |
daśaśīrṣaśiraś-chetrī daśaśīrṣanitambinī || 119 ||

daśaśīrṣaharaprāṇā daśaśirṣaharātmikā |
daśaśirṣaharārādhyā daśaśīrṣārivanditā || 12o ||

daśaśīrṣārisukhadā daśaśīrṣakapālinī |
daśaśīrṣaṅñānadātrī daśaśīrṣārigehinī || 121 ||

daśaśīrṣavadhopāttaśrīrāmacandrarūpatā |
daśaśīrṣarāṣṭradevī daśaśīrṣārisāriṇī || 122 ||

daśaśīrṣabhrātṛtuṣṭā daśaśīrṣavadhūpriyā |
daśaśīrṣavadhūprāṇā daśaśīrṣavadhūratā || 123 ||

daityagururatā sādhvī daityaguruprapūjitā |
daityagurūpadeṣṭrī ca daityaguruniṣevitā || 124 ||

daityagurumataprāṇā daityagurutāpanāśinī |
durantaduḥkhaśamanī durantadamanī tamī || 125 ||

durantaśokaśamanī durantaroganāśinī |
durantavairidamanī durantadaityanāśinī || 126 ||

durantakaluṣaghnī ca duṣkṛtistomanāśinī |
durāśayā durādhārā durjayā duṣṭakāminī || 127 ||

darśanīyā ca dṛśyā cā‌உdṛśyā ca dṛṣṭigocarā |
dūtīyāgapriyā dutī dūtīyāgakarapriyā || 128 ||

dutīyāgakarānandā dūtīyāgasukhapradā |
dūtīyāgakarāyātā dutīyāgapramodinī || 129 ||

durvāsaḥpūjitā caiva durvāsomunibhāvitā |
durvāso‌உrcitapādā ca durvāsomaunabhāvitā || 13o ||

durvāsomunivandyā ca durvāsomunidevatā |
durvāsomunimātā ca durvāsomunisiddhidā || 131 ||

durvāsomunibhāvasthā durvāsomunisevitā |
durvāsomunicittasthā durvāsomunimaṇḍitā || 132 ||

durvāsomunisañcārā durvāsohradayaṅgamā |
durvāsohradayārādhyā durvāsohratsarojagā || 133 ||

durvāsastāpasārādhyā durvāsastāpasāśrayā |
durvāsastāpasaratā durvāsastāpaseśvarī || 134 ||

durvāsomunikanyā ca durvāso‌உdbhutasiddhidā |
dararātrī daraharā darayuktā darāpahā || 135 ||

daraghnī darahantrī ca darayuktā darāśrayā |
darasmerā darapāṅgī dayādātrī dayāśrayā || 136 ||

dastrapūjyā dastramātā dastradevī daronmadā |
dastrasiddhā dastrasaṃsthā dastratāpavimocinī || 137 ||

dastrakṣobhaharā nityā dastralokagatātmikā |
daityagurvaṅganāvandyā daityagurvaṅganāpriyā || 138 ||

daityagurvaṅganāvandyā daityagurvaṅganotsukā |
daityagurupriyatamā devaguruniṣevitā || 139 ||

devaguruprasūrūpā devagurukṛtārhaṇā |
devagurupremayutā devagurvanumānitā || 14o ||

devaguruprabhāvaṅñā devagurusukhapradā |
devaguruṅñānadātrī devagurūpramodinī || 141 ||

daityastrīgaṇasampūjyā daityastrīgaṇapūjitā |
daityastrīgaṇarūpā ca daityastrīcittahāriṇī || 142 ||

devastrīgaṇapūjyā ca devastrīgaṇavanditā |
devastrīgaṇacittasthā devastrīgaṇabhūṣitā || 143 ||

devastrīgaṇasaṃsiddhā devastrīgaṇatoṣitā |
devastrīgaṇahastasthacārucāmaravījitā || 144 ||

devastrīgaṇahastasthacārugandhavilepitā |
devāṅganādhṛtādarśadṛṣṭyarthamukhacandramā || 145 ||

devāṅganotsṛṣṭanāgavallīdalakṛtotsukā |
devastrīgaṇahastasthadipamālāvilokanā || 146 ||

devastrīgaṇahastasthadhūpaghrāṇavinodinī |
devanārīkaragatavāsakāsavapāyinī || 147 ||

devanārīkaṅkatikākṛtakeśanimārjanā |
devanārīsevyagātrā devanārīkṛtotsukā || 148 ||

devanāriviracitapuṣpamālāvirājitā |
devanārīvicitraṅgī devastrīdattabhojanā |

devastrīgaṇagītā ca devastrīgītasotsukā |
devastrīnṛtyasukhinī devastrīnṛtyadarśinī || 15o ||

devastrīyojitalasadratnapādapadāmbujā |
devastrīgaṇavistīrṇacārutalpaniṣeduṣī || 151 ||

devanārīcārukarākalitāṅghryādidehikā |
devanārīkaravyagratālavṛndamarutsukā || 152 ||

devanārīveṇuvīṇānādasotkaṇṭhamānasā |
devakoṭistutinutā devakoṭikṛtārhaṇā || 153 ||

devakoṭigītaguṇā devakoṭikṛtastutiḥ |
dantadaṣṭyodvegaphalā devakolāhalākulā || 154 ||

dveṣarāgaparityaktā dveṣarāgavivarjitā |
dāmapūjyā dāmabhūṣā dāmodaravilāsinī || 155 ||

dāmodarapremaratā dāmodarabhaginyapi |
dāmodaraprasūrdāmodarapat-nīpativratā || 156 ||

dāmodarā‌உbhinnadehā dāmodararatipriyā |
dāmodarā‌உbhinnatanurdāmodarakṛtāspadā || 157 ||

dāmodarakṛtaprāṇā dāmodaragatātmikā |
dāmodarakautukāḍhyā dāmodarakalākalā || 158 ||

dāmodarāliṅgitāṅgī dāmodarakutuhalā |
dāmodarakṛtāhlādā dāmodarasucumbitā || 159 ||

dāmodarasutākṛṣṭā dāmodarasukhapradā |
dāmodarasahāḍhyā ca dāmodarasahāyinī || 16o ||

dāmodaraguṇaṅñā ca dāmodaravarapradā |
dāmodarānukūlā ca dāmodaranitambinī || 161 ||

dāmodarabalakrīḍākuśalā darśanapriyā |
dāmodarajalakrīḍātyaktasvajanasauhradā || 162 ||

damodaralasadrāsakelikautukinī tathā |
dāmodarabhrātṛkā ca dāmodaraparāyaṇā || 163 ||

dāmodaradharā dāmodaravairavināśinī |
dāmodaropajāyā ca dāmodaranimantritā || 164 ||

dāmodaraparābhūtā dāmodaraparājitā |
dāmodarasamākrāntā dāmodarahatāśubhā || 165 ||

dāmodarotsavaratā dāmodarotsavāvahā |
dāmodarastanyadātrī dāmodaragaveṣitā || 166 ||

damayantīsiddhidātrī damayantīprasādhitā |
dayamantīṣṭadevī ca damayantīsvarūpiṇī || 167 ||

damayantīkṛtārcā ca damanarṣivibhāvitā |
damanarṣiprāṇatulyā damanarṣisvarūpiṇī || 168 ||

damanarṣisvarūpā ca dambhapūritavigrahā |
dambhahantrī dambhadhātrī dambhalokavimohinī || 169 ||

dambhaśīlā dambhaharā dambhavatparimardinī |
dambharūpā dambhakarī dambhasantānadāriṇī || 17o ||

dattamokṣā dattadhanā dattārogyā ca dāmbhikā |
dattaputrā dattadārā dattahārā ca dārikā || 171 ||

dattabhogā dattaśokā dattahastyādivāhanā |
dattamatirdattabhāryā dattaśāstrāvabodhikā || 172 ||

dattapānā dattadānā dattadāridryanāśinī |
dattasaudhāvanīvāsā dattasvargā ca dāsadā || 173 ||

dāsyatuṣṭa dāsyaharā dāsadāsīśatapradā |
dārarūpā dāravāsa dāravāsihradāspadā || 174 ||

dāravāsijanārādhyā dāravāsijanapriyā |
dāravāsivinirnītā dāravāsisamarcitā || 175 ||

dāravāsyāhrataprāṇā dāravāsyarināśinī |
dāravāsivighnaharā dāravāsivimuktidā || 176 ||

dārāgnirūpiṇī dārā dārakāryarināśinī |
dampatī dampatīṣṭā ca dampatīprāṇarūpikā || 177 ||

dampatīsnehaniratā dāmpatyasādhanapriyā |
dāmpatyasukhasenā ca dāmpatyasukhadāyinī || 178 ||

dampatyācāraniratā dampatyāmodamoditā |
dampatyāmodasukhinī dāmpatyāhladakāriṇī || 179 ||

dampatīṣṭapādapadmā dāmpatyapremarūpiṇī |
dāmpatyabhogabhavanā dāḍimīphalabhojinī || 18o ||

dāḍimīphalasantuṣṭā dāḍimīphalamānasā |
dāḍimīvṛkṣasaṃsthānā dāḍimīvṛkṣavāsinī || 181 ||

dāḍimīvṛkṣarūpā ca dāḍimīvanavāsinī |
dāḍimīphalasāmyorupayodharasamanvitā || 182 ||

dakṣiṇā dakṣiṇārūpā dakṣiṇārūpadhāriṇī |
dakṣakanyā dakṣaputrī dakṣamātā ca dakṣasūḥ || 183 ||

dakṣagotrā dakṣasutā dakṣayaṅñavināśinī |
dakṣayaṅñanāśakartrī dakṣayaṅñāntakāriṇī || 184 ||

dakṣaprasūtirdakṣejyā dakṣavaṃśaikapāvanī |
dakṣātmaja dakṣasūnūrdakṣajā dakṣajātikā || 185 ||

dakṣajanmā dakṣajanurdakṣadehasamudbhavā |
dakṣajanirdakṣayāgadhvaṃsinī dakṣakanyakā || 186 ||

dakṣiṇācāraniratā dakṣiṇācāratuṣṭidā |
dakṣiṇācārasaṃsiddhā dakṣiṇācārabhāvitā || 187 ||

dakṣiṇācārasukhinī dakṣiṇācārasādhitā |
dakṣiṇācāramokṣāptirdakṣiṇācāravanditā || 188 ||

dakṣiṇācāraśaraṇā dakṣiṇācāraharṣitā |
dvārapālapriyā dvāravāsinī dvārasaṃsthitā || 189 ||

dvārarūpā dvārasaṃsthā dvāradeśanivāsinī |
dvārakarī dvāradhātrī doṣamātravivarjitā || 19o ||

doṣākarā doṣaharā doṣarāśivināśinī |
doṣākaravibhūṣāḍhyā doṣākarakapalinī || 191 ||

doṣākarasahastrābhā doṣākarasamānanā |
doṣākaramukhī divyā doṣākarakarāgrajā || 192 ||

doṣākarasamajyotirdoṣākarasuśītalā |
doṣākaraśreṇī doṣasadṛśāpāṅgavīkṣaṇā || 193 ||

doṣākareṣṭadevī ca doṣākaraniṣevitā |
doṣākaraprāṇarūpā doṣākaramarīcikā || 194 ||

doṣākarollasadbhālā doṣākarasuharṣiṇī |
doṣakaraśirobhūṣā doṣakaravadhūpriyā || 195 ||

doṣākaravadhūprāṇā doṣākaravadhūmatā |
doṣākaravadhūprītā doṣākaravadhūrapi || 196 ||

doṣāpūjyā tathā doṣāpūjitā doṣahāriṇī |
doṣājāpamahānandā doṣājapaparāyaṇā || 197 ||

doṣāpuraścāraratā doṣāpūjakaputriṇī |
doṣāpūjakavātsalyakariṇī jagadambikā || 198 ||

doṣāpūjakavairighnī doṣāpūjakavighnahrat |
doṣāpūjakasantuṣṭā doṣāpūjakamuktidā || 199 ||

damaprasūnasampūjyā damapuṣpapriyā sadā |
duryodhanaprapūjyā ca duḥśasanasamarcitā || 2oo ||

daṇḍapāṇipriyā daṇḍapāṇimātā dayānidhiḥ |
daṇḍapāṇisamārādhyā daṇḍapāṇiprapūjitā || 2o1 ||

daṇḍapāṇigṛhāsaktā daṇḍapāṇipriyaṃvadā |
daṇḍapāṇipriyatamā daṇḍapāṇimanoharā || 2o2 ||

daṇḍapāṇihrataprāṇā daṇḍapāṇisusiddhidā |
daṇḍapāṇiparāmṛṣṭā daṇḍapāṇipraharṣitā || 2o3 ||

daṇḍapāṇivighnaharā daṇḍapāṇiśirodhṛtā |
daṇḍapāṇiprāptacaryā daṇḍapāṇyunmukhi sadā || 2o4 ||

daṇḍapāṇiprāptapadā daṇḍapāṇivaronmukhī |
daṇḍahastā daṇḍapāṇirdṇḍabāhurdarāntakṛt || 2o5 ||

daṇḍadoṣkā daṇḍakarā daṇḍacittakṛtāspadā |
daṇḍividyā daṇḍimātā daṇḍikhaṇḍakanāśinī || 2o6 ||

daṇḍipriyā daṇḍipūjyā daṇḍisantoṣadāyinī |
dasyupūjyā dasyuratā dasyudraviṇadāyinī || 2o7 ||

dasyuvargakṛtārhā ca dasyuvargavināśinī |
dasyunirṇāśinī dasyukulanirṇāśinī tathā || 2o8 ||

dasyupriyakarī dasyunṛtyadarśanatatparā |
duṣṭadaṇḍakarī duṣṭavargavidrāviṇī tathā || 2o9 ||

duṣṭavarganigrahārhā dūśakaprāṇanāśinī |
dūṣakottāpajananī dūṣakāriṣṭakāriṇī || 21o ||

dūṣakadveṣaṇakarī dāhikā dahanātmikā |
dārukārinihantrī ca dārukeśvarapūjitā || 211 ||

dārukeśvaramātā ca dārukeśvaravanditā |
darbhahastā darbhayutā darbhakarmavivarjitā || 212 ||

darbhamayī darbhatanurdarbhasarvasvarūpiṇī |
darbhakarmācāraratā darbhahastakṛtārhaṇā || 213 ||

darbhānukūlā dāmbharyā darvīpātrānudāminī |
damaghoṣaprapūjyā ca damaghoṣavarapradā || 214 ||

damaghoṣasamārādhyā dāvāgnirūpiṇī tathā |
dāvāgnirūpā dāvāgninirṇāśitamahābalā || 215 ||

dantadaṃṣṭrāsurakalā dantacarcitahastikā |
dantadaṃṣṭrasyandana ca dantanirṇāśitāsurā || 216 ||

dadhipūjyā dadhiprītā dadhīcivaradāyinī |
dadhīcīṣṭadevatā ca dadhīcimokṣadāyinī || 217 ||

dadhīcidainyahantrī ca dadhīcidaradāriṇī |
dadhīcibhaktisukhinī dadhīcimunisevitā || 218 ||

dadhīciṅñānadātrī ca dadhīciguṇadāyinī |
dadhīcikulasambhūṣā dadhīcibhuktimuktidā || 219 ||

dadhīcikuladevī ca dadhīcikuladevatā |
dadhīcikulagamyā ca dadhīcikulapūjitā || 220 ||

dadhīcisukhadātrī ca dadhīcidainyahāriṇī |
dadhīciduḥkhahantrī ca dadhīcikulasundarī || 221 ||

dadhīcikulasambhūtā dadhīcikulapālinī |
dadhīcidānagamyā ca dadhīcidānamāninī || 222 ||

dadhīcidānasantuṣṭā dadhīcidānadevatā |
dadhīcijayasamprītā dadhīcijapamānasā || 223 ||

dadhīcijapapūjāḍhyā dadhīcijapamālikā |
dadhīcijapasantuṣṭā dadhīcijapatoṣiṇī || 224 ||

dadhīcitapasārādhyā dadhīciśubhadāyinī |
dūrvā dūrvādalaśyāmā durvādalasamadyutiḥ || 225 ||

phalaśruti
nāmnāṃ sahastraṃ durgāyā dādīnāmiti kīrtitam |
yaḥ paṭhet sādhakādhīśaḥ sarvasiddhirlabhattu saḥ || 226 ||

prātarmadhyāhnakāle ca sandhyāyāṃ niyataḥ śuciḥ |
tathā‌உrdharātrasamaye sa maheśa ivāparaḥ || 227 ||

śaktiyukto mahārātrau mahāvīraḥ prapūjayet |
mahādevīṃ makārādyaiḥ pañcabhirdravyasattamaiḥ || 228 ||

yaḥ sampaṭhet stutimimāṃ sa ca siddhisvarūpadhṛk |
devālaye ś-maśāne ca gaṅgātīre nije gṛhe || 229 ||

vārāṅganāgṛhe caiva śrīguroḥ saṃnidhāvapi |
parvate prāntare ghore stotrametat sadā paṭhet || 230 ||

durgānāmasahastraṃ hi durgāṃ paśyati cakṣuṣā |
śatāvartanametasya puraścaraṇamucyate || 231 ||

|| iti kulārṇavatantroktaṃ dakārādi śrīdurgāsahasranāmastotraṃ sampūrṇam ||

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.