Pages

Devi Mahatmyam Durga Saptasati Chapter 2 in English

Devi Mahatmyam Durga Saptasati Chapter 2 – English Lyrics (Text)

Devi Mahatmyam Durga Saptasati Chapter 2 – English Script

Author: ṛṣi mārkaṇḍeya

mahiṣāsura sainyavadho nāma dvitīyo‌உdhyāyaḥ ||

asya sapta satīmadhyama caritrasya viṣṇur ṛṣiḥ | uṣṇik chandaḥ | śrīmahālakṣmīdevatā| śākambharī śaktiḥ | durgā bījam | vāyustattvam | yajurvedaḥ svarūpam | śrī mahālakṣmīprītyarthe madhyama caritra jape viniyogaḥ ||

dhyānaṃ
oṃ akṣasrakparaśuṃ gadeṣukuliśaṃ padmaṃ dhanuḥ kuṇḍikāṃ
daṇḍaṃ śaktimasiṃ ca carma jalajaṃ ghaṇṭāṃ surābhājanam |
śūlaṃ pāśasudarśane ca dadhatīṃ hastaiḥ pravāḷa prabhāṃ
seve sairibhamardinīmiha mahalakṣmīṃ sarojasthitām ||

ṛṣiruvāca ||1||

devāsuramabhūdyuddhaṃ pūrṇamabdaśataṃ purā|
mahiṣe‌உsurāṇām adhipe devānāñca purandare

tatrāsurairmahāvīryirdevasainyaṃ parājitaṃ|
jitvā ca sakalān devān indro‌உbhūnmahiṣāsuraḥ ||3||

tataḥ parājitā devāḥ padmayoniṃ prajāpatim|
puraskṛtyagatāstatra yatreśa garuḍadhvajau ||4||

yathāvṛttaṃ tayostadvan mahiṣāsuraceṣṭitam|
tridaśāḥ kathayāmāsurdevābhibhavavistaram ||5||

sūryendrāgnyanilendūnāṃ yamasya varuṇasya ca
anyeṣāṃ cādhikārānsa svayamevādhitiṣṭati ||6||

svargānnirākṛtāḥ sarve tena deva gaṇā bhuviḥ|
vicaranti yathā martyā mahiṣeṇa durātmanā ||6||

etadvaḥ kathitaṃ sarvam amarāriviceṣṭitam|
śaraṇaṃ vaḥ prapannāḥ smo vadhastasya vicintyatām ||8||

itthaṃ niśamya devānāṃ vacāṃsi madhusūdhanaḥ
cakāra kopaṃ śambhuśca bhrukuṭīkuṭilānanau ||9||

tato‌உtikopapūrṇasya cakriṇo vadanāttataḥ|
niścakrāma mahattejo brahmaṇaḥ śaṅkarasya ca ||10||

anyeṣāṃ caiva devānāṃ śakrādīnāṃ śarīrataḥ|
nirgataṃ sumahattejaḥ staccaikyaṃ samagacchata ||11||

atīva tejasaḥ kūṭaṃ jvalantamiva parvatam|
dadṛśuste surāstatra jvālāvyāptadigantaram ||12||

atulaṃ tatra tattejaḥ sarvadeva śarīrajam|
ekasthaṃ tadabhūnnārī vyāptalokatrayaṃ tviṣā ||13||

yadabhūcchāmbhavaṃ tejaḥ stenājāyata tanmukham|
yāmyena cābhavan keśā bāhavo viṣṇutejasā ||14||

saumyena stanayoryugmaṃ madhyaṃ caindreṇa cābhavat|
vāruṇena ca jaṅghorū nitambastejasā bhuvaḥ ||15||

brahmaṇastejasā pādau tadaṅguḷyo‌உrka tejasā|
vasūnāṃ ca karāṅguḷyaḥ kaubereṇa ca nāsikā ||16||

tasyāstu dantāḥ sambhūtā prājāpatyena tejasā
nayanatritayaṃ jaṅñe tathā pāvakatejasā ||17||

bhruvau ca sandhyayostejaḥ śravaṇāvanilasya ca
anyeṣāṃ caiva devānāṃ sambhavastejasāṃ śiva ||18||

tataḥ samasta devānāṃ tejorāśisamudbhavām|
tāṃ vilokya mudaṃ prāpuḥ amarā mahiṣārditāḥ ||19||

śūlaṃ śūlādviniṣkṛṣya dadau tasyai pinākadhṛk|
cakraṃ ca dattavān kṛṣṇaḥ samutpāṭya svacakrataḥ ||20||

śaṅkhaṃ ca varuṇaḥ śaktiṃ dadau tasyai hutāśanaḥ
māruto dattavāṃścāpaṃ bāṇapūrṇe tatheṣudhī ||21||

vajramindraḥ samutpāṭya kuliśādamarādhipaḥ|
dadau tasyai sahasrākṣo ghaṇṭāmairāvatādgajāt ||22||

kāladaṇḍādyamo daṇḍaṃ pāśaṃ cāmbupatirdadau|
prajāpatiścākṣamālāṃ dadau brahmā kamaṇḍalaṃ ||23||

samastaromakūpeṣu nija raśmīn divākaraḥ
kālaśca dattavān khaḍgaṃ tasyāḥ ścarma ca nirmalam ||24||

kṣīrodaścāmalaṃ hāram ajare ca tathāmbare
cūḍāmaṇiṃ tathādivyaṃ kuṇḍale kaṭakānica ||25||

ardhacandraṃ tadhā śubhraṃ keyūrān sarva bāhuṣu
nūpurau vimalau tadva dgraiveyakamanuttamam ||26||

aṅguḷīyakaratnāni samastāsvaṅguḷīṣu ca
viśva karmā dadau tasyai paraśuṃ cāti nirmalaṃ ||27||

astrāṇyanekarūpāṇi tathā‌உbhedyaṃ ca daṃśanam|
amlāna paṅkajāṃ mālāṃ śirasyu rasi cāparām||28||

adadajjaladhistasyai paṅkajaṃ cātiśobhanam|
himavān vāhanaṃ siṃhaṃ ratnāni vividhānica ||29||

dadāvaśūnyaṃ surayā pānapātraṃ danādhipaḥ|
śeṣaśca sarva nāgeśo mahāmaṇi vibhūṣitam ||30||

nāgahāraṃ dadau tasyai dhatte yaḥ pṛthivīmimām|
anyairapi surairdevī bhūṣaṇaiḥ āyudhaistathāḥ ||31||

sammānitā nanādoccaiḥ sāṭṭahāsaṃ muhurmuhu|
tasyānādena ghoreṇa kṛtsna māpūritaṃ nabhaḥ ||32||

amāyatātimahatā pratiśabdo mahānabhūt|
cukṣubhuḥ sakalālokāḥ samudrāśca cakampire ||33||

cacāla vasudhā celuḥ sakalāśca mahīdharāḥ|
jayeti devāśca mudā tāmūcuḥ siṃhavāhinīm ||34||

tuṣṭuvurmunayaścaināṃ bhaktinamrātmamūrtayaḥ|
dṛṣṭvā samastaṃ saṅkṣubdhaṃ trailokyam amarārayaḥ ||35||

sannaddhākhilasainyāste samuttasthurudāyudāḥ|
āḥ kimetaditi krodhādābhāṣya mahiṣāsuraḥ ||36||

abhyadhāvata taṃ śabdam aśeṣairasurairvṛtaḥ|
sa dadarṣa tato devīṃ vyāptalokatrayāṃ tviṣā ||37||

pādākrāntyā natabhuvaṃ kirīṭollikhitāmbarām|
kṣobhitāśeṣapātāḷāṃ dhanurjyāniḥsvanena tām ||38||

diśo bhujasahasreṇa samantādvyāpya saṃsthitām|
tataḥ pravavṛte yuddhaṃ tayā devyā suradviṣāṃ ||39||

śastrāstrairbhahudhā muktairādīpitadigantaram|
mahiṣāsurasenānīścikṣurākhyo mahāsuraḥ ||40||

yuyudhe camaraścānyaiścaturaṅgabalānvitaḥ|
rathānāmayutaiḥ ṣaḍbhiḥ rudagrākhyo mahāsuraḥ ||41||

ayudhyatāyutānāṃ ca sahasreṇa mahāhanuḥ|
pañcāśadbhiśca niyutairasilomā mahāsuraḥ ||42||

ayutānāṃ śataiḥ ṣaḍbhiḥrbhāṣkalo yuyudhe raṇe|
gajavāji sahasraughai ranekaiḥ parivāritaḥ ||43||

vṛto rathānāṃ koṭyā ca yuddhe tasminnayudhyata|
biḍālākhyo‌உyutānāṃ ca pañcāśadbhirathāyutaiḥ ||44||

yuyudhe saṃyuge tatra rathānāṃ parivāritaḥ|
anye ca tatrāyutaśo rathanāgahayairvṛtāḥ ||45||

yuyudhuḥ saṃyuge devyā saha tatra mahāsurāḥ|
koṭikoṭisahastraistu rathānāṃ dantināṃ tathā ||46||

hayānāṃ ca vṛto yuddhe tatrābhūnmahiṣāsuraḥ|
tomarairbhindhipālaiśca śaktibhirmusalaistathā ||47||

yuyudhuḥ saṃyuge devyā khaḍgaiḥ parasupaṭṭisaiḥ|
keciccha cikṣipuḥ śaktīḥ kecit pāśāṃstathāpare ||48||

devīṃ khaḍgaprahāraistu te tāṃ hantuṃ pracakramuḥ|
sāpi devī tatastāni śastrāṇyastrāṇi caṇḍikā ||49||

līla yaiva praciccheda nijaśastrāstravarṣiṇī|
anāyastānanā devī stūyamānā surarṣibhiḥ ||50||

mumocāsuradeheṣu śastrāṇyastrāṇi ceśvarī|
so‌உpi kruddho dhutasaṭo devyā vāhanakesarī ||51||

cacārāsura sainyeṣu vaneṣviva hutāśanaḥ|
niḥśvāsān mumuceyāṃśca yudhyamānāraṇe‌உmbikā||52||

ta eva sadhyasambhūtā gaṇāḥ śatasahasraśaḥ|
yuyudhuste paraśubhirbhindipālāsipaṭṭiśaiḥ ||53||

nāśayanto‌உasuragaṇān devīśaktyupabṛṃhitāḥ|
avādayantā paṭahān gaṇāḥ śaṅāṃ stathāpare ||54||

mṛdaṅgāṃśca tathaivānye tasminyuddha mahotsave|
tatodevī triśūlena gadayā śaktivṛṣṭibhiḥ||55||

khaḍgādibhiśca śataśo nijaghāna mahāsurān|
pātayāmāsa caivānyān ghaṇṭāsvanavimohitān ||56||

asurān bhuvipāśena badhvācānyānakarṣayat|
kecid dvidhākṛtā stīkṣṇaiḥ khaḍgapātaistathāpare ||57||

vipothitā nipātena gadayā bhuvi śerate|
vemuśca kecidrudhiraṃ musalena bhṛśaṃ hatāḥ ||58||

kecinnipatitā bhūmau bhinnāḥ śūlena vakṣasi|
nirantarāḥ śaraughena kṛtāḥ kecidraṇājire ||59||

śalyānukāriṇaḥ prāṇān mamucustridaśārdanāḥ|
keṣāñcidbāhavaścinnāścinnagrīvāstathāpare ||60||

śirāṃsi peturanyeṣām anye madhye vidāritāḥ|
vicchinnajajghāsvapare petururvyāṃ mahāsurāḥ ||61||

ekabāhvakṣicaraṇāḥ keciddevyā dvidhākṛtāḥ|
chinnepi cānye śirasi patitāḥ punarutthitāḥ ||62||

kabandhā yuyudhurdevyā gṛhītaparamāyudhāḥ|
nanṛtuścāpare tatra yudde tūryalayāśritāḥ ||63||

kabandhāścinnaśirasaḥ khaḍgaśakytṛṣṭipāṇayaḥ|
tiṣṭha tiṣṭheti bhāṣanto devī manye mahāsurāḥ ||64||

pātitai rathanāgāśvaiḥ āsuraiśca vasundharā|
agamyā sābhavattatra yatrābhūt sa mahāraṇaḥ ||65||

śoṇitaughā mahānadyassadyastatra visusruvuḥ|
madhye cāsurasainyasya vāraṇāsuravājinām ||66||

kṣaṇena tanmahāsainyamasurāṇāṃ tathā‌உmbikā|
ninye kṣayaṃ yathā vahnistṛṇadāru mahācayam ||67||

saca siṃho mahānādamutsṛjan dhutakesaraḥ|
śarīrebhyo‌உmarārīṇāmasūniva vicinvati ||68||

devyā gaṇaiśca taistatra kṛtaṃ yuddhaṃ tathāsuraiḥ|
yathaiṣāṃ tuṣṭuvurdevāḥ puṣpavṛṣṭimuco divi ||69||

jaya jaya śrī mārkaṇḍeya purāṇe sāvarnike manvantare devi mahatmye mahiṣāsurasainyavadho nāma dvitīyo‌உdhyāyaḥ||

āhuti
oṃ hrīṃ sāṅgāyai sāyudhāyai saśaktikāyai saparivārāyai savāhanāyai aṣṭāviṃśati varṇātmikāyai lakśmī bījādiṣṭāyai mahāhutiṃ samarpayāmi namaḥ svāhā |

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.