Pages

Devi Mahatmyam Durga Saptasati Chapter 9 in English

Devi Mahatmyam Durga Saptasati Chapter 9 – English Lyrics (Text)

Devi Mahatmyam Durga Saptasati Chapter 9 – English Script

Author: ṛṣi mārkaṇḍeya

niśumbhavadhonāma navamodhyāyaḥ ||

dhyānaṃ
oṃ bandhūka kāñcananibhaṃ rucirākṣamālāṃ
pāśāṅkuśau ca varadāṃ nijabāhudaṇḍaiḥ |
bibhrāṇamindu śakalābharaṇāṃ trinetrāṃ-
ardhāmbikeśamaniśaṃ vapurāśrayāmi ||

rājouvāca||1||

vicitramidamākhyātaṃ bhagavan bhavatā mama |
devyāścaritamāhātmyaṃ rakta bījavadhāśritam || 2||

bhūyaścecchāmyahaṃ śrotuṃ raktabīje nipātite |
cakāra śumbho yatkarma niśumbhaścātikopanaḥ ||3||

ṛṣiruvāca ||4||

cakāra kopamatulaṃ raktabīje nipātite|
śumbhāsuro niśumbhaśca hateṣvanyeṣu cāhave ||5||

hanyamānaṃ mahāsainyaṃ vilokyāmarṣamudvahan|
abhyadāvanniśumbo‌உtha mukhyayāsura senayā ||6||

tasyāgratastathā pṛṣṭhe pārśvayośca mahāsurāḥ
sandaṣṭauṣṭhapuṭāḥ kruddhā hantuṃ devīmupāyayuḥ ||7||

ājagāma mahāvīryaḥ śumbho‌உpi svabalairvṛtaḥ|
nihantuṃ caṇḍikāṃ kopātkṛtvā yuddaṃ tu mātṛbhiḥ ||8||

tato yuddhamatīvāsīddevyā śumbhaniśumbhayoḥ|
śaravarṣamatīvograṃ meghayoriva varṣatoḥ ||9||

cicchedāstāñcharāṃstābhyāṃ caṇḍikā svaśarotkaraiḥ|
tāḍayāmāsa cāṅgeṣu śastraughairasureśvarau ||10||

niśumbho niśitaṃ khaḍgaṃ carma cādāya suprabham|
atāḍayanmūrdhni siṃhaṃ devyā vāhanamuttamam||11||

tāḍite vāhane devī kṣura preṇāsimuttamam|
śumbhasyāśu ciccheda carma cāpyaṣṭa candrakam ||12||

chinne carmaṇi khaḍge ca śaktiṃ cikṣepa so‌உsuraḥ|
tāmapyasya dvidhā cakre cakreṇābhimukhāgatām||13||

kopādhmāto niśumbho‌உtha śūlaṃ jagrāha dānavaḥ|
āyātaṃ muṣṭhipātena devī taccāpyacūrṇayat||14||

āviddhyātha gadāṃ so‌உpi cikṣepa caṇḍikāṃ prati|
sāpi devyās triśūlena bhinnā bhasmatvamāgatā||15||

tataḥ paraśuhastaṃ tamāyāntaṃ daityapuṅgavaṃ|
āhatya devī bāṇaughairapātayata bhūtale||16||

tasminni patite bhūmau niśumbhe bhīmavikrame|
bhrātaryatīva saṅkruddhaḥ prayayau hantumambikām||17||

sa rathasthastathātyucchai rgṛhītaparamāyudhaiḥ|
bhujairaṣṭābhiratulai rvyāpyā śeṣaṃ babhau nabhaḥ||18||

tamāyāntaṃ samālokya devī śaṅkhamavādayat|
jyāśabdaṃ cāpi dhanuṣa ścakārātīva duḥsaham||19||

pūrayāmāsa kakubho nijaghaṇṭā svanena ca|
samastadaityasainyānāṃ tejovadhavidhāyinā||20||

tataḥ siṃho mahānādai styājitebhamahāmadaiḥ|
purayāmāsa gaganaṃ gāṃ tathaiva diśo daśa||21||

tataḥ kāḷī samutpatya gaganaṃ kṣmāmatāḍayat|
karābhyāṃ tanninādena prāksvanāste tirohitāḥ||22||

aṭṭāṭṭahāsamaśivaṃ śivadūtī cakāra ha|
vaiḥ śabdairasurāstresuḥ śumbhaḥ kopaṃ paraṃ yayau||23||

durātmaṃ stiṣṭa tiṣṭheti vyāja hārāmbikā yadā|
tadā jayetyabhihitaṃ devairākāśa saṃsthitaiḥ||24||

śumbhenāgatya yā śaktirmuktā jvālātibhīṣaṇā|
āyāntī vahnikūṭābhā sā nirastā maholkayā||25||

siṃhanādena śumbhasya vyāptaṃ lokatrayāntaram|
nirghātaniḥsvano ghoro jitavānavanīpate||26||

śumbhamuktāñcharāndevī śumbhastatprahitāñcharān|
ciccheda svaśarairugraiḥ śataśo‌உtha sahasraśaḥ||27||

tataḥ sā caṇḍikā kruddhā śūlenābhijaghāna tam|
sa tadābhi hato bhūmau mūrchito nipapāta ha||28||

tato niśumbhaḥ samprāpya cetanāmāttakārmukaḥ|
ājaghāna śarairdevīṃ kāḷīṃ kesariṇaṃ tathā||29||

punaśca kṛtvā bāhunāmayutaṃ danujeśvaraḥ|
cakrāyudhena ditijaścādayāmāsa caṇḍikām||30||

tato bhagavatī kruddhā durgādurgārti nāśinī|
ciccheda devī cakrāṇi svaśaraiḥ sāyakāṃśca tān||31||

tato niśumbho vegena gadāmādāya caṇḍikām|
abhyadhāvata vai hantuṃ daitya senāsamāvṛtaḥ||32||

tasyāpatata evāśu gadāṃ ciccheda caṇḍikā|
khaḍgena śitadhāreṇa sa ca śūlaṃ samādade||33||

śūlahastaṃ samāyāntaṃ niśumbhamamarārdanam|
hṛdi vivyādha śūlena vegāviddhena caṇḍikā||34||

khinnasya tasya śūlena hṛdayānniḥsṛto‌உparaḥ|
mahābalo mahāvīryastiṣṭheti puruṣo vadan||35||

tasya niṣkrāmato devī prahasya svanavattataḥ|
śiraściccheda khaḍgena tato‌உsāvapatadbhuvi||36||

tataḥ siṃhaśca khādogra daṃṣṭrākṣuṇṇaśirodharān|
asurāṃ stāṃstathā kāḷī śivadūtī tathāparān||37||

kaumārī śaktinirbhinnāḥ kecinneśurmahāsurāḥ
brahmāṇī mantrapūtena toyenānye nirākṛtāḥ||38||

māheśvarī triśūlena bhinnāḥ petustathāpare|
vārāhītuṇḍaghātena keciccūrṇī kṛtā bhuvi||39||

khaṇḍaṃ khaṇḍaṃ ca cakreṇa vaiṣṇavyā dānavāḥ kṛtāḥ|
vajreṇa caindrī hastāgra vimuktena tathāpare||40||

kecidvineśurasurāḥ kecinnaṣṭāmahāhavāt|
bhakṣitāścāpare kāḷīśivadhūtī mṛgādhipaiḥ||41||

|| svasti śrī mārkaṇḍeya purāṇe sāvarnike manvantare devi mahatmye niśumbhavadhonāma navamodhyāya samāptam ||

āhuti
oṃ klīṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai mahāhutiṃ samarpayāmi namaḥ svāhā ||

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.