Pages

Devi Mahatmyam Durga Saptasati Chapter 11 in English

Devi Mahatmyam Durga Saptasati Chapter 11 – English Lyrics (Text)

Devi Mahatmyam Durga Saptasati Chapter 11 – English Script

Author: ṛṣi mārkaṇḍeya

nārāyaṇīstutirnāma ekādaśo‌உdhyāyaḥ ||

dhyānaṃ
oṃ bālārkavidyutim indukirīṭāṃ tuṅgakucāṃ nayanatrayayuktām |
smeramukhīṃ varadāṅkuśapāśabhītikarāṃ prabhaje bhuvaneśīm ||

ṛṣiruvāca||1||

devyā hate tatra mahāsurendre
sendrāḥ surā vahnipurogamāstām|
kātyāyanīṃ tuṣṭuvuriṣṭalābhā-
dvikāsivaktrābja vikāsitāśāḥ || 2 ||

devi prapannārtihare prasīda
prasīda mātarjagato‌உbhilasya|
prasīdaviśveśvari pāhiviśvaṃ
tvamīśvarī devi carācarasya ||3||

ādhāra bhūtā jagatastvamekā
mahīsvarūpeṇa yataḥ sthitāsi
apāṃ svarūpa sthitayā tvayaita
dāpyāyate kṛtsnamalaṅghya vīrye ||4||

tvaṃ vaiṣṇavīśaktiranantavīryā
viśvasya bījaṃ paramāsi māyā|
sammohitaṃ devisamasta metat-
ttvaṃ vai prasannā bhuvi muktihetuḥ ||5||

vidyāḥ samastāstava devi bhedāḥ|
striyaḥ samastāḥ sakalā jagatsu|
tvayaikayā pūritamambayaitat
kāte stutiḥ stavyaparāparoktiḥ ||6||

sarva bhūtā yadā devī bhukti muktipradāyinī|
tvaṃ stutā stutaye kā vā bhavantu paramoktayaḥ ||7||

sarvasya buddhirūpeṇa janasya hṛdi saṃsthite|
svargāpavargade devi nārāyaṇi namo‌உstute ||8||

kalākāṣṭhādirūpeṇa pariṇāma pradāyini|
viśvasyoparatau śakte nārāyaṇi namostute ||9||

sarva maṅgaḷa māṅgaḷye śive sarvārtha sādhike|
śaraṇye trayambake gaurī nārāyaṇi namo‌உstute ||10||

sṛṣṭisthitivināśānāṃ śaktibhūte sanātani|
guṇāśraye guṇamaye nārāyaṇi namo‌உstute ||11||

śaraṇāgata dīnārta paritrāṇaparāyaṇe|
sarvasyārtihare devi nārāyaṇi namo‌உstute ||12||

haṃsayukta vimānasthe brahmāṇī rūpadhāriṇī|
kauśāmbhaḥ kṣarike devi nārāyaṇi namo‌உstute ||13||

triśūlacandrāhidhare mahāvṛṣabhavāhini|
māheśvarī svarūpeṇa nārāyaṇi namo‌உstute ||14||

mayūra kukkuṭavṛte mahāśaktidhare‌உnaghe|
kaumārīrūpasaṃsthāne nārāyaṇi namostute||15||

śaṅkhacakragadāśārṅgagṛhītaparamāyudhe|
prasīda vaiṣṇavīrūpenārāyaṇi namo‌உstute||16||

gṛhītogramahācakre daṃṣtroddhṛtavasundhare|
varāharūpiṇi śive nārāyaṇi namostute||17||

nṛsiṃharūpeṇogreṇa hantuṃ daityān kṛtodyame|
trailokyatrāṇasahite nārāyaṇi namo‌உstute||18||

kirīṭini mahāvajre sahasranayanojjvale|
vṛtraprāṇahāre caindri nārāyaṇi namo‌உstute ||19||

śivadūtīsvarūpeṇa hatadaitya mahābale|
ghorarūpe mahārāve nārāyaṇi namo‌உstute||20||

daṃṣtrākarāḷa vadane śiromālāvibhūṣaṇe|
cāmuṇḍe muṇḍamathane nārāyaṇi namo‌உstute||21||

lakṣmī lajje mahāvidhye śraddhe puṣṭi svadhe dhruve|
mahārātri mahāmāye nārāyaṇi namo‌உstute||22||

medhe sarasvati vare bhūti bābhravi tāmasi|
niyate tvaṃ prasīdeśe nārāyaṇi namo‌உstute||23||

sarvasvarūpe sarveśe sarvaśaktisamanvite|
bhayebhyastrāhi no devi durge devi namo‌உstute ||24||

etatte vadanaṃ saumyaṃ locanatrayabhūṣitam|
pātu naḥ sarvabhūtebhyaḥ kātyāyini namo‌உstute ||25||

jvālākarāḷamatyugramaśeṣāsurasūdanam|
triśūlaṃ pātu no bhītirbhadrakāli namo‌உstute||26||

hinasti daityatejāṃsi svanenāpūrya yā jagat|
sā ghaṇṭā pātu no devi pāpebhyo naḥ sutāniva||27||

asurāsṛgvasāpaṅkacarcitaste karojvalaḥ|
śubhāya khaḍgo bhavatu caṇḍike tvāṃ natā vayam||28||

rogānaśeṣānapahaṃsi tuṣṭā
ruṣṭā tu kāmā sakalānabhīṣṭān
tvāmāśritānāṃ na vipannarāṇāṃ|
tvāmāśritā śrayatāṃ prayānti||29||

etatkṛtaṃ yatkadanaṃ tvayādya
darmadviṣāṃ devi mahāsurāṇām|
rūpairanekairbhahudhātmamūrtiṃ
kṛtvāmbhike tatprakaroti kānyā||30||

vidyāsu śāstreṣu viveka dīpe
ṣvādyeṣu vākyeṣu ca kā tvadanyā
mamatvagarte‌உti mahāndhakāre
vibhrāmayatyetadatīva viśvam||31||

rakṣāṃsi yatro graviṣāśca nāgā
yatrārayo dasyubalāni yatra|
davānalo yatra tathābdhimadhye
tatra sthitā tvaṃ paripāsi viśvam||32||

viśveśvari tvaṃ paripāsi viśvaṃ
viśvātmikā dhārayasīti viśvam|
viśveśavandhyā bhavatī bhavanti
viśvāśrayā yetvayi bhaktinamrāḥ||33||

devi prasīda paripālaya no‌உri
bhīternityaṃ yathāsuravadādadhunaiva sadyaḥ|
pāpāni sarva jagatāṃ praśamaṃ nayāśu
utpātapākajanitāṃśca mahopasargān||34||

praṇatānāṃ prasīda tvaṃ devi viśvārti hāriṇi|
trailokyavāsināmīḍye lokānāṃ varadā bhava||35||

devyuvāca||36||

varadāhaṃ suragaṇā paraṃ yanmanaseccatha|
taṃ vṛṇudhvaṃ prayacchāmi jagatāmupakārakam ||37||

devā ūcuḥ||38||

sarvabādhā praśamanaṃ trailokyasyākhileśvari|
evameva tvayākārya masmadvairi vināśanam||39||

devyuvāca||40||

vaivasvate‌உntare prāpte aṣṭāviṃśatime yuge|
śumbho niśumbhaścaivānyāvutpatsyete mahāsurau ||41||

nandagopagṛhe jātā yaśodāgarbha sambhavā|
tatastaunāśayiṣyāmi vindhyācalanivāsinī||42||

punarapyatiraudreṇa rūpeṇa pṛthivītale|
avatīrya haviṣyāmi vaipracittāṃstu dānavān ||43||

bhakṣya yantyāśca tānugrān vaipracittān mahāsurān|
raktadantā bhaviṣyanti dāḍimīkusumopamāḥ||44||

tato māṃ devatāḥ svarge martyaloke ca mānavāḥ|
stuvanto vyāhariṣyanti satataṃ raktadantikām||45||

bhūyaśca śatavārṣikyām anāvṛṣṭyāmanambhasi|
munibhiḥ saṃstutā bhūmau sambhaviṣyāmyayonijā ||46||

tataḥ śatena netrāṇāṃ nirīkṣiṣyāmyahaṃ munīn
kīrtiyiṣyanti manujāḥ śatākṣīmiti māṃ tataḥ||47||

tato‌உ hamakhilaṃ lokamātmadehasamudbhavaiḥ|
bhariṣyāmi surāḥ śākairāvṛṣṭeḥ prāṇa dhārakaiḥ||48||

śākambharīti vikhyātiṃ tadā yāsyāmyahaṃ bhuvi|
tatraiva ca vadhiṣyāmi durgamākhyaṃ mahāsuram||49||

durgādevīti vikhyātaṃ tanme nāma bhaviṣyati|
punaścāhaṃ yadābhīmaṃ rūpaṃ kṛtvā himācale||50||

rakṣāṃsi kṣayayiṣyāmi munīnāṃ trāṇa kāraṇāt|
tadā māṃ munayaḥ sarve stoṣyantyāna mramūrtayaḥ||51||

bhīmādevīti vikhyātaṃ tanme nāma bhaviṣyati|
yadāruṇākhyastrailokye mahābādhāṃ kariṣyati||52||

tadāhaṃ bhrāmaraṃ rūpaṃ kṛtvāsajkhyeyaṣaṭpadam|
trailokyasya hitārthāya vadhiṣyāmi mahāsuram||53||

bhrāmarītica māṃ lokā stadāstoṣyanti sarvataḥ|
itthaṃ yadā yadā bādhā dānavotthā bhaviṣyati||54||

tadā tadāvatīryāhaṃ kariṣyāmyarisaṅkṣayam ||55||

|| svasti śrī mārkaṇḍeya purāṇe sāvarnike manvantare devi mahatmye nārāyaṇīstutirnāma ekādaśo‌உdhyāyaḥ samāptam ||

āhuti
oṃ klīṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai lakṣmībījādhiṣtāyai garuḍavāhanyai nārayaṇī devyai-mahāhutiṃ samarpayāmi namaḥ svāhā ||

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.