Pages

Devi Mahatmyam Durga Saptasati Chapter 4 in English

Devi Mahatmyam Durga Saptasati Chapter 4 – English Lyrics (Text)

Devi Mahatmyam Durga Saptasati Chapter 4 – English Script

Author: ṛṣi mārkaṇḍeya

śakrādistutirnāma caturdho‌உdhyāyaḥ ||

dhyānaṃ
kālābhrābhāṃ kaṭākṣair ari kula bhayadāṃ mauḷi baddhendu rekhāṃ
śaṅkha cakra kṛpāṇaṃ triśikha mapi karair udvahantīṃ trintrām |
siṃha skandādhirūḍhāṃ tribhuvana makhilaṃ tejasā pūrayantīṃ
dhyāyed durgāṃ jayākhyāṃ tridaśa parivṛtāṃ sevitāṃ siddhi kāmaiḥ ||

ṛṣiruvāca ||1||

śakrādayaḥ suragaṇā nihate‌உtivīrye
tasmindurātmani surāribale ca devyā |
tāṃ tuṣṭuvuḥ praṇatinamraśirodharāṃsā
vāgbhiḥ praharṣapulakodgamacārudehāḥ || 2 ||

devyā yayā tatamidaṃ jagadātmaśaktyā
niḥśeṣadevagaṇaśaktisamūhamūrtyā |
tāmambikāmakhiladevamaharṣipūjyāṃ
bhaktyā natāḥ sma vidadhātuśubhāni sā naḥ ||3||

yasyāḥ prabhāvamatulaṃ bhagavānananto
brahmā haraśca nahi vaktumalaṃ balaṃ ca |
sā caṇḍikā‌உkhila jagatparipālanāya
nāśāya cāśubhabhayasya matiṃ karotu ||4||

yā śrīḥ svayaṃ sukṛtināṃ bhavaneṣvalakṣmīḥ
pāpātmanāṃ kṛtadhiyāṃ hṛdayeṣu buddhiḥ |
śradthā satāṃ kulajanaprabhavasya lajjā
tāṃ tvāṃ natāḥ sma paripālaya devi viśvam ||5||

kiṃ varṇayāma tavarūpa macintyametat
kiñcātivīryamasurakṣayakāri bhūri |
kiṃ cāhaveṣu caritāni tavātbhutāni
sarveṣu devyasuradevagaṇādikeṣu | ||6||

hetuḥ samastajagatāṃ triguṇāpi doṣaiḥ
na ṅñāyase hariharādibhiravyapārā |
sarvāśrayākhilamidaṃ jagadaṃśabhūtaṃ
avyākṛtā hi paramā prakṛtistvamādyā ||6||

yasyāḥ samastasuratā samudīraṇena
tṛptiṃ prayāti sakaleṣu makheṣu devi |
svāhāsi vai pitṛ gaṇasya ca tṛpti hetu
ruccāryase tvamata eva janaiḥ svadhāca ||8||

yā muktiheturavicintya mahāvratā tvaṃ
abhyasyase suniyatendriyatatvasāraiḥ |
mokṣārthibhirmunibhirastasamastadoṣai
rvidyā‌உsi sā bhagavatī paramā hi devi ||9||

śabdātmikā suvimalargyajuṣāṃ nidhānaṃ
mudgītharamyapadapāṭhavatāṃ ca sāmnām |
devī trayī bhagavatī bhavabhāvanāya
vārtāsi sarva jagatāṃ paramārtihantrī ||10||

medhāsi devi viditākhilaśāstrasārā
durgā‌உsi durgabhavasāgarasanaurasaṅgā |
śrīḥ kaiṭa bhārihṛdayaikakṛtādhivāsā
gaurī tvameva śaśimauḷikṛta pratiṣṭhā ||11||

īṣatsahāsamamalaṃ paripūrṇa candra
bimbānukāri kanakottamakāntikāntam |
atyadbhutaṃ prahṛtamāttaruṣā tathāpi
vaktraṃ vilokya sahasā mahiṣāsureṇa ||12||

dṛṣṭvātu devi kupitaṃ bhrukuṭīkarāḷa
mudyacchaśāṅkasadṛśacchavi yanna sadyaḥ |
prāṇān mumoca mahiṣastadatīva citraṃ
kairjīvyate hi kupitāntakadarśanena | ||13||

deviprasīda paramā bhavatī bhavāya
sadyo vināśayasi kopavatī kulāni |
viṅñātametadadhunaiva yadastametat
nnītaṃ balaṃ suvipulaṃ mahiṣāsurasya ||14||

te sammatā janapadeṣu dhanāni teṣāṃ
teṣāṃ yaśāṃsi na ca sīdati dharmavargaḥ |
dhanyāsta–eva nibhṛtātmajabhṛtyadārā
yeṣāṃ sadābhyudayadā bhavatī prasannā ||15||

dharmyāṇi devi sakalāni sadaiva karmāni
ṇyatyādṛtaḥ pratidinaṃ sukṛtī karoti |
svargaṃ prayāti ca tato bhavatī prasādā
llokatraye‌உpi phaladā nanu devi tena ||16||

durge smṛtā harasi bhīti maśeśa jantoḥ
svasthaiḥ smṛtā matimatīva śubhāṃ dadāsi |
dāridryaduḥkhabhayahāriṇi kā tvadanyā
sarvopakārakaraṇāya sadārdracittā ||17||

ebhirhatairjagadupaiti sukhaṃ tathaite
kurvantu nāma narakāya cirāya pāpam |
saṅgrāmamṛtyumadhigamya divamprayāntu
matveti nūnamahitānvinihaṃsi devi ||18||

dṛṣṭvaiva kiṃ na bhavatī prakaroti bhasma
sarvāsurānariṣu yatprahiṇoṣi śastram |
lokānprayāntu ripavo‌உpi hi śastrapūtā
itthaṃ matirbhavati teṣvahi te‌உṣusādhvī ||19||

khaḍga prabhānikaravisphuraṇaistadhograiḥ
śūlāgrakāntinivahena dṛśo‌உsurāṇām |
yannāgatā vilayamaṃśumadindukhaṇḍa
yogyānanaṃ tava viloka yatāṃ tadetat ||20||

durvṛtta vṛtta śamanaṃ tava devi śīlaṃ
rūpaṃ tathaitadavicintyamatulyamanyaiḥ |
vīryaṃ ca hantṛ hṛtadevaparākramāṇāṃ
vairiṣvapi prakaṭitaiva dayā tvayettham ||21||

kenopamā bhavatu te‌உsya parākramasya
rūpaṃ ca śatṛbhaya kāryatihāri kutra |
cittekṛpā samaraniṣṭuratā ca dṛṣṭā
tvayyeva devi varade bhuvanatraye‌உpi ||22||

trailokyametadakhilaṃ ripunāśanena
trātaṃ tvayā samaramūrdhani te‌உpi hatvā |
nītā divaṃ ripugaṇā bhayamapyapāstaṃ
asmākamunmadasurāribhavaṃ namaste ||23||

śūlena pāhi no devi pāhi khaḍgena cāmbhike |
ghaṇṭāsvanena naḥ pāhi cāpajyānisvanena ca ||24||

prācyāṃ rakṣa pratīcyāṃ ca caṇḍike rakṣa dakṣiṇe |
bhrāmaṇenātmaśūlasya uttarasyāṃ tatheśvarī ||25||

saumyāni yāni rūpāṇi trailokye vicarantite |
yāni cātyanta ghorāṇi tairakṣāsmāṃstathābhuvam ||26||

khaḍgaśūlagadādīni yāni cāstrāṇi te‌உmbike |
karapallavasaṅgīni tairasmānrakṣa sarvataḥ ||27||

ṛṣiruvāca ||28||

evaṃ stutā surairdivyaiḥ kusumairnandanodbhavaiḥ |
arcitā jagatāṃ dhātrī tathā gandhānu lepanaiḥ ||29||

bhaktyā samastaisri śairdivyairdhūpaiḥ sudhūpitā |
prāha prasādasumukhī samastān praṇatān surān| ||30||

devyuvāca ||31||

vriyatāṃ tridaśāḥ sarve yadasmatto‌உbhivāñchitam ||32||

devā ūcu ||33||

bhagavatyā kṛtaṃ sarvaṃ na kiñcidavaśiṣyate |
yadayaṃ nihataḥ śatru rasmākaṃ mahiṣāsuraḥ ||34||

yadicāpi varo deya stvayā‌உsmākaṃ maheśvari |
saṃsmṛtā saṃsmṛtā tvaṃ no hiṃ sethāḥparamāpadaḥ||35||

yaśca martyaḥ stavairebhistvāṃ stoṣyatyamalānane |
tasya vittarddhivibhavairdhanadārādi sampadām ||36||

vṛddaye‌உ smatprasannā tvaṃ bhavethāḥ sarvadāmbhike ||37||

ṛṣiruvāca ||38||

iti prasāditā devairjagato‌உrthe tathātmanaḥ |
tathetyuktvā bhadrakāḷī babhūvāntarhitā nṛpa ||39||

ityetatkathitaṃ bhūpa sambhūtā sā yathāpurā |
devī devaśarīrebhyo jagatprayahitaiṣiṇī ||40||

punaśca gaurī dehātsā samudbhūtā yathābhavat |
vadhāya duṣṭa daityānāṃ tathā śumbhaniśumbhayoḥ ||41||

rakṣaṇāya ca lokānāṃ devānāmupakāriṇī |
tacchṛ ṇuṣva mayākhyātaṃ yathāvatkathayāmite
hrīm oṃ ||42||

|| jaya jaya śrī mārkaṇḍeya purāṇe sāvarnike manvantare devi mahatmye śakrādistutirnāma caturdho‌உdhyāyaḥ samāptam ||

āhuti
hrīṃ jayantī sāṅgāyai sāyudhāyai saśaktikāyai saparivārāyai savāhanāyai śrī mahālakṣmyai lakṣmī bījādiṣṭāyai mahāhutiṃ samarpayāmi namaḥ svāhā ||

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.