Pages

Devi Mahatmyam Durga Saptasati Chapter 10 in English

Devi Mahatmyam Durga Saptasati Chapter 10 – English Lyrics (Text)

Devi Mahatmyam Durga Saptasati Chapter 10 – English Script

Author: ṛṣi mārkaṇḍeya

śumbhovadho nāma daśamo‌உdhyāyaḥ ||

ṛṣiruvāca||1||

niśumbhaṃ nihataṃ dṛṣṭvā bhrātaramprāṇasammitaṃ|
hanyamānaṃ balaṃ caiva śumbaḥ kṛddho‌உbravīdvacaḥ || 2 ||

balāvalepaduṣṭe tvaṃ mā durge garva māvaha|
anyāsāṃ balamāśritya yuddyase cātimāninī ||3||

devyuvāca ||4||

ekaivāhaṃ jagatyatra dvitīyā kā mamāparā|
paśyaitā duṣṭa mayyeva viśantyo madvibhūtayaḥ ||5||

tataḥ samastāstā devyo brahmāṇī pramukhālayam|
tasyā devyāstanau jagmurekaivāsīttadāmbikā ||6||

devyuvāca ||6||

ahaṃ vibhūtyā bahubhiriha rūpairyadāsthitā|
tatsaṃhṛtaṃ mayaikaiva tiṣṭāmyājau sthiro bhava ||8||

ṛṣiruvāca ||9||

tataḥ pravavṛte yuddhaṃ devyāḥ śumbhasya cobhayoḥ|
paśyatāṃ sarvadevānām asurāṇāṃ ca dāruṇam ||10||

śara varṣaiḥ śitaiḥ śastraistathā cāstraiḥ sudāruṇaiḥ|
tayoryuddamabhūdbhūyaḥ sarvalokabhayaṅñkaram ||11||

divyānyaśtrāṇi śataśo mumuce yānyathāmbikā|
babhaṅña tāni daityendrastatpratīghātakartṛbhiḥ ||12||

muktāni tena cāstrāṇi divyāni parameśvarī|
babhañja līlayaivogra hūjkāroccāraṇādibhiḥ||13||

tataḥ śaraśatairdevīm āccādayata so‌உsuraḥ|
sāpi tatkupitā devī dhanuścichceda ceṣubhiḥ||14||

cinne dhanuṣi daityendrastathā śaktimathādade|
cichceda devī cakreṇa tāmapyasya karesthitām||15||

tataḥ khaḍga mupādāya śata candraṃ ca bhānumat|
abhyadhāvattadā devīṃ daityānāmadhipeśvaraḥ||16||

tasyāpatata evāśu khaḍgaṃ ciccheda caṇḍikā|
dhanurmuktaiḥ śitairbāṇaiścarma cārkakarāmalam||17||

hatāśvaḥ patata evāśu khaḍgaṃ cichceda caṇḍikā|
jagrāha mudgaraṃ ghoram ambikānidhanodyataḥ||18||

cicchedāpatatastasya mudgaraṃ niśitaiḥ śaraiḥ|
tathāpi so‌உbhyadhāvattaṃ muṣṭimudyamyavegavān||19||

sa muṣṭiṃ pātayāmāsa hṛdaye daitya puṅgavaḥ|
devyāstaṃ cāpi sā devī tale no rasya tāḍayat||20||

talaprahārābhihato nipapāta mahītale|
sa daityarājaḥ sahasā punareva tathotthitaḥ ||21||

utpatya ca pragṛhyoccair devīṃ gaganamāsthitaḥ|
tatrāpi sā nirādhārā yuyudhe tena caṇḍikā||22||

niyuddhaṃ khe tadā daitya ścaṇḍikā ca parasparam|
cakratuḥ pradhamaṃ siddha munivismayakārakam||23||

tato niyuddhaṃ suciraṃ kṛtvā tenāmbikā saha|
utpāṭya bhrāmayāmāsa cikṣepa dharaṇītale||24||

sakṣiptodharaṇīṃ prāpya muṣṭimudyamya vegavān|
abhyadhāvata duṣṭātmā caṇḍikānidhanecchayā||25||

tamāyantaṃ tato devī sarvadaityajaneśarvam|
jagatyāṃ pātayāmāsa bhitvā śūlena vakṣasi||26||

sa gatāsuḥ papātorvyāṃ devīśūlāgravikṣataḥ|
cālayan sakalāṃ pṛthvīṃ sābdidvīpāṃ saparvatām ||27||

tataḥ prasanna makhilaṃ hate tasmin durātmani|
jagatsvāsthyamatīvāpa nirmalaṃ cābhavannabhaḥ ||28||

utpātameghāḥ solkā yeprāgāsaṃste śamaṃ yayuḥ|
sarito mārgavāhinyastathāsaṃstatra pātite ||29||

tato deva gaṇāḥ sarve harṣa nirbharamānasāḥ|
babhūvurnihate tasmin gandarvā lalitaṃ jaguḥ||30||

avādayaṃ stathaivānye nanṛtuścāpsarogaṇāḥ|
vavuḥ puṇyāstathā vātāḥ suprabho‌உ bhūddhivākaraḥ||31||

jajvaluścāgnayaḥ śāntāḥ śāntadigjanitasvanāḥ||32||

|| svasti śrī mārkaṇḍeya purāṇe sāvarnikemanvantare devi mahatmye śumbhovadho nāma daśamo dhyāyaḥ samāptam ||

āhuti
oṃ klīṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai kāmeśvaryai mahāhutiṃ samarpayāmi namaḥ svāhā ||

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.