Pages

Devi Mahatmyam Durga Saptasati Chapter 3 in English

Devi Mahatmyam Durga Saptasati Chapter 3 – English Lyrics (Text)

Devi Mahatmyam Durga Saptasati Chapter 3 – English Script

Author: ṛṣi mārkaṇḍeya

mahiṣāsuravadho nāma tṛtīyo‌உdhyāyaḥ ||

dhyānaṃ
oṃ udyadbhānusahasrakāntim aruṇakṣaumāṃ śiromālikāṃ
raktālipta payodharāṃ japavaṭīṃ vidyāmabhītiṃ varam |
hastābjairdhadhatīṃ trinetravaktrāravindaśriyaṃ
devīṃ baddhahimāṃśuratnamakuṭāṃ vande‌உravindasthitām ||

ṛṣiruvāca ||1||

nihanyamānaṃ tatsainyam avalokya mahāsuraḥ|
senānīścikṣuraḥ kopād dhyayau yoddhumathāmbikām ||2||

sa devīṃ śaravarṣeṇa vavarṣa samare‌உsuraḥ|
yathā merugireḥśṛṅgaṃ toyavarṣeṇa toyadaḥ ||3||

tasya chitvā tato devī līlayaiva śarotkarān|
jaghāna turagānbāṇairyantāraṃ caiva vājinām ||4||

ciccheda ca dhanuḥsadhyo dhvajaṃ cātisamucchṛtam|
vivyādha caiva gātreṣu cinnadhanvānamāśugaiḥ ||5||

sacchinnadhanvā viratho hatāśvo hatasārathiḥ|
abhyadhāvata tāṃ devīṃ khaḍgacarmadharo‌உsuraḥ ||6||

siṃhamāhatya khaḍgena tīkṣṇadhāreṇa mūrdhani|
ājaghāna bhuje savye devīm avyativegavān ||6||

tasyāḥ khaḍgo bhujaṃ prāpya paphāla nṛpanandana|
tato jagrāha śūlaṃ sa kopād aruṇalocanaḥ ||8||

cikṣepa ca tatastattu bhadrakāḷyāṃ mahāsuraḥ|
jājvalyamānaṃ tejobhī ravibimbamivāmbarāt ||9||

dṛṣṭvā tadāpatacchūlaṃ devī śūlamamuñcata|
tacchūlaṃśatadhā tena nītaṃ śūlaṃ sa ca mahāsuraḥ ||10||

hate tasminmahāvīrye mahiṣasya camūpatau|
ājagāma gajārūḍaḥ ścāmarastridaśārdanaḥ ||11||

so‌உpi śaktiṃmumocātha devyāstām ambikā drutam|
huṅkārābhihatāṃ bhūmau pātayāmāsaniṣprabhām ||12||

bhagnāṃ śaktiṃ nipatitāṃ dṛṣṭvā krodhasamanvitaḥ
cikṣepa cāmaraḥ śūlaṃ bāṇaistadapi sācchinat ||13||

tataḥ siṃhaḥsamutpatya gajakuntare mbhāntaresthitaḥ|
bāhuyuddhena yuyudhe tenoccaistridaśāriṇā ||14||

yudhyamānau tatastau tu tasmānnāgānmahīṃ gatau
yuyudhāte‌உtisaṃrabdhau prahārai atidāruṇaiḥ ||15||

tato vegāt khamutpatya nipatya ca mṛgāriṇā|
karaprahāreṇa śiraścāmarasya pṛthak kṛtam ||16||

udagraśca raṇe devyā śilāvṛkṣādibhirhataḥ|
danta muṣṭitalaiścaiva karāḷaśca nipātitaḥ ||17||

devī kṛddhā gadāpātaiḥ ścūrṇayāmāsa coddhatam|
bhāṣkalaṃ bhindipālena bāṇaistāmraṃ tathāndhakam ||18||

ugrāsyamugravīryaṃ ca tathaiva ca mahāhanum
trinetrā ca triśūlena jaghāna parameśvarī ||19||

biḍālasyāsinā kāyāt pātayāmāsa vai śiraḥ|
durdharaṃ durmukhaṃ cobhau śarairninye yamakṣayam ||20||

evaṃ saṅkṣīyamāṇe tu svasainye mahiṣāsuraḥ|
māhiṣeṇa svarūpeṇa trāsayāmāsatān gaṇān ||21||

kāṃścittuṇḍaprahāreṇa khurakṣepaistathāparān|
lāṅgūlatāḍitāṃścānyān śṛṅgābhyāṃ ca vidāritā ||22||

vegena kāṃścidaparānnādena bhramaṇena ca|
niḥ śvāsapavanenānyān pātayāmāsa bhūtale||23||

nipātya pramathānīkamabhyadhāvata so‌உsuraḥ
siṃhaṃ hantuṃ mahādevyāḥ kopaṃ cakre tato‌உmbhikā ||24||

so‌உpi kopānmahāvīryaḥ khurakṣuṇṇamahītalaḥ|
śṛṅgābhyāṃ parvatānuccāṃścikṣepa ca nanāda ca ||25||

vega bhramaṇa vikṣuṇṇā mahī tasya vyaśīryata|
lāṅgūlenāhataścābdhiḥ plāvayāmāsa sarvataḥ ||26||

dhutaśṛṅgvibhinnāśca khaṇḍaṃ khaṇḍaṃ yayurghanāḥ|
śvāsānilāstāḥ śataśo nipeturnabhaso‌உcalāḥ ||27||

itikrodhasamādhmātamāpatantaṃ mahāsuram|
dṛṣṭvā sā caṇḍikā kopaṃ tadvadhāya tadā‌உkarot ||28||

sā kṣitpvā tasya vaipāśaṃ taṃ babandha mahāsuram|
tatyājamāhiṣaṃ rūpaṃ so‌உpi baddho mahāmṛdhe ||29||

tataḥ siṃho‌உbhavatsadhyo yāvattasyāmbikā śiraḥ|
chinatti tāvat puruṣaḥ khaḍgapāṇi radṛśyata ||30||

tata evāśu puruṣaṃ devī ciccheda sāyakaiḥ|
taṃ khaḍgacarmaṇā sārdhaṃ tataḥ so‌உ bhūnmahā gajaḥ ||31||

kareṇa ca mahāsiṃhaṃ taṃ cakarṣa jagarjaca |
karṣatastu karaṃ devī khaḍgena nirakṛntata ||32||

tato mahāsuro bhūyo māhiṣaṃ vapurāsthitaḥ|
tathaiva kṣobhayāmāsa trailokyaṃ sacarācaram ||33||

tataḥ kruddhā jaganmātā caṇḍikā pāna muttamam|
papau punaḥ punaścaiva jahāsāruṇalocanā ||34||

nanarda cāsuraḥ so‌உpi balavīryamadoddhataḥ|
viṣāṇābhyāṃ ca cikṣepa caṇḍikāṃ pratibhūdharān ||35||

sā ca tā nprahitāṃ stena cūrṇayantī śarotkaraiḥ|
uvāca taṃ madoddhūtamukharāgākulākṣaram ||36||

devyu–uvāca||

garja garja kṣaṇaṃ mūḍha madhu yāvatpibāmyaham|
mayātvayi hate‌உtraiva garjiṣyantyāśu devatāḥ ||37||

ṛṣiruvāca||

evamuktvā samutpatya sārūḍhā taṃ mahāsuram|
pādenā kramya kaṇṭhe ca śūlenaina matāḍayat ||38||

tataḥ so‌உpi padākrāntastayā nijamukhāttataḥ|
ardha niṣkrānta evāsīddevyā vīryeṇa saṃvṛtaḥ ||40||

ardha niṣkrānta evāsau yudhyamāno mahāsuraḥ |
tayā mahāsinā devyā śiraśchittvā nipātitaḥ ||41||

tato hāhākṛtaṃ sarvaṃ daityasainyaṃ nanāśa tat|
praharṣaṃ ca paraṃ jagmuḥ sakalā devatāgaṇāḥ ||42||

tuṣṭu vustāṃ surā devīṃ sahadivyairmaharṣibhiḥ|
jagurgundharvapatayo nanṛtuścāpsarogaṇāḥ ||43||

|| iti śrī mārkaṇḍeya purāṇe sāvarnike manvantare devi mahatmye mahiṣāsuravadho nāma tṛtīyo‌உdhyāyaṃ samāptam ||

āhuti
hrīṃ jayantī sāṅgāyai sāyudhāyai saśaktikāyai saparivārāyai savāhanāyai śrī mahālakṣmyai lakṣmī bījādiṣṭāyai mahāhutiṃ samarpayāmi namaḥ svāhā ||

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.