Pages

Devi Mahatmyam Devi Kavacham in English

Devi Mahatmyam Devi Kavacham in English
Devi Mahatmyam Devi Kavacham – English Lyrics (Text)

Devi Mahatmyam Devi Kavacham – English Script

Author: ṛṣi mārkaṇḍeya
oṃ namaścaṇḍikāyai

nyāsaḥ

asya śrī caṇḍī kavacasya | brahmā ṛṣiḥ | anuṣṭup chandaḥ |
cāmuṇḍā devatā | aṅganyāsokta mātaro bījam | navāvaraṇo mantraśaktiḥ | digbandha devatāḥ tatvam | śrī jagadambā prītyarthe saptaśatī pāṭhāṅgatvena jape viniyogaḥ ||

oṃ namaścaṇḍikāyai

mārkaṇḍeya uvāca |

oṃ yadguhyaṃ paramaṃ loke sarvarakṣākaraṃ nṛṇām |
yanna kasyacidākhyātaṃ tanme brūhi pitāmaha || 1 ||

brahmovāca |

asti guhyatamaṃ vipra sarvabhūtopakārakam |
devyāstu kavacaṃ puṇyaṃ tacchṛṇuṣva mahāmune || 2 ||

prathamaṃ śailaputrīti dvitīyaṃ brahmacāriṇī |
tṛtīyaṃ candraghaṇṭeti kūṣmāṇḍeti caturthakam || 3 ||

pañcamaṃ skandamāteti ṣaṣṭhaṃ kātyāyanī tathā |
saptamaṃ kālarātriśca mahāgaurīti cāṣṭamam || 4 ||

navamaṃ siddhidātrī ca navadurgāḥ prakīrtitāḥ |
uktānyetāni nāmāni brahmaṇaiva mahātmanā || 5 ||

agninā dahyamānāstu śatrumadhyagatā raṇe |
viṣame durgame caiva bhayārtāḥ śaraṇaṃ gatāḥ || 6 ||

na teṣāṃ jāyate kiñcidaśubhaṃ raṇasaṅkaṭe |
āpadaṃ na ca paśyanti śokaduḥkhabhayaṅkarīm || 7 ||

yaistu bhaktyā smṛtā nityaṃ teṣāṃ vṛddhiḥ prajāyate |
ye tvāṃ smaranti deveśi rakṣasi tānna saṃśayaḥ || 8 ||

pretasaṃsthā tu cāmuṇḍā vārāhī mahiṣāsanā |
aindrī gajasamārūḍhā vaiṣṇavī garuḍāsanā || 9 ||

nārasiṃhī mahāvīryā śivadūtī mahābalā |
māheśvarī vṛṣārūḍhā kaumārī śikhivāhanā || 10 ||

lakṣmīḥ padmāsanā devī padmahastā haripriyā |
śvetarūpadharā devī īśvarī vṛṣavāhanā || 11 ||

brāhmī haṃsasamārūḍhā sarvābharaṇabhūṣitā |
ityetā mātaraḥ sarvāḥ sarvayogasamanvitāḥ || 12 ||

nānābharaṇaśobhāḍhyā nānāratnopaśobhitāḥ |
śraiṣṭhaiśca mauktikaiḥ sarvā divyahārapralambibhiḥ || 13 ||

indranīlairmahānīlaiḥ padmarāgaiḥ suśobhanaiḥ |
dṛśyante rathamārūḍhā devyaḥ krodhasamākulāḥ || 14 ||

śaṅkhaṃ cakraṃ gadāṃ śaktiṃ halaṃ ca musalāyudham |
kheṭakaṃ tomaraṃ caiva paraśuṃ pāśameva ca || 15 ||

kuntāyudhaṃ triśūlaṃ ca śārṅgamāyudhamuttamam |
daityānāṃ dehanāśāya bhaktānāmabhayāya ca || 16 ||

dhārayantyāyudhānītthaṃ devānāṃ ca hitāya vai |
namaste‌உstu mahāraudre mahāghoraparākrame || 17 ||

mahābale mahotsāhe mahābhayavināśini |
trāhi māṃ devi duṣprekṣye śatrūṇāṃ bhayavardhini || 18 ||

prācyāṃ rakṣatu māmaindrī āgneyyāmagnidevatā |
dakṣiṇe‌உvatu vārāhī nairṛtyāṃ khaḍgadhāriṇī || 19 ||

pratīcyāṃ vāruṇī rakṣedvāyavyāṃ mṛgavāhinī |
udīcyāṃ pātu kauberī īśānyāṃ śūladhāriṇī || 20 ||

ūrdhvaṃ brahmāṇī me rakṣedadhastādvaiṣṇavī tathā |
evaṃ daśa diśo rakṣeccāmuṇḍā śavavāhanā || 21 ||

jayā māmagrataḥ pātu vijayā pātu pṛṣṭhataḥ |
ajitā vāmapārśve tu dakṣiṇe cāparājitā || 22 ||

śikhāṃ me dyotinī rakṣedumā mūrdhni vyavasthitā |
mālādharī lalāṭe ca bhruvau rakṣedyaśasvinī || 23 ||

netrayościtranetrā ca yamaghaṇṭā tu pārśvake |
trinetrā ca triśūlena bhruvormadhye ca caṇḍikā || 24 ||

śaṅkhinī cakṣuṣormadhye śrotrayordvāravāsinī |
kapolau kālikā rakṣet karṇamūle tu śaṅkarī || 25 ||

nāsikāyāṃ sugandhā ca uttaroṣṭhe ca carcikā |
adhare cāmṛtābālā jihvāyāṃ ca sarasvatī || 26 ||

dantān rakṣatu kaumārī kaṇṭhadeśe tu caṇḍikā |
ghaṇṭikāṃ citraghaṇṭā ca mahāmāyā ca tāluke || 27 ||

kāmākṣī cibukaṃ rakṣedvācaṃ me sarvamaṅgalā |
grīvāyāṃ bhadrakālī ca pṛṣṭhavaṃśe dhanurdharī || 28 ||

nīlagrīvā bahiḥ kaṇṭhe nalikāṃ nalakūbarī |
skandhayoḥ khaḍginī rakṣed bāhū me vajradhāriṇī || 29 ||

hastayordaṇḍinī rakṣedambikā cāṅgulīṣu ca |
nakhāñchūleśvarī rakṣet kukṣau rakṣennareśvarī || 30 ||

stanau rakṣenmahādevī manaḥśokavināśinī |
hṛdaye lalitā devī udare śūladhāriṇī || 31 ||

nābhau ca kāminī rakṣed guhyaṃ guhyeśvarī tathā |
meḍhraṃ rakṣatu durgandhā pāyuṃ me guhyavāhinī || 32 ||

kaṭyāṃ bhagavatī rakṣedūrū me meghavāhanā |
jaṅghe mahābalā rakṣet jānū mādhavanāyikā || 33 ||

gulphayornārasiṃhī ca pādapṛṣṭhe tu kauśikī |
pādāṅgulīḥ śrīdharī ca talaṃ pātālavāsinī || 34 ||

nakhān daṃṣṭrakarālī ca keśāṃścaivordhvakeśinī |
romakūpeṣu kaumārī tvacaṃ yogīśvarī tathā || 35 ||

raktamajjāvasāmāṃsānyasthimedāṃsi pārvatī |
antrāṇi kālarātriśca pittaṃ ca mukuṭeśvarī || 36 ||

padmāvatī padmakośe kaphe cūḍāmaṇistathā |
jvālāmukhī nakhajvālāmabhedyā sarvasandhiṣu || 37 ||

śukraṃ brahmāṇī me rakṣecchāyāṃ chatreśvarī tathā |
ahaṅkāraṃ mano buddhiṃ rakṣenme dharmadhāriṇī || 38 ||

prāṇāpānau tathā vyānamudānaṃ ca samānakam |
vajrahastā ca me rakṣet prāṇān kalyāṇaśobhanā || 39 ||

rase rūpe ca gandhe ca śabde sparśe ca yoginī |
sattvaṃ rajastamaścaiva rakṣennārāyaṇī sadā || 40 ||

āyū rakṣatu vārāhī dharmaṃ rakṣatu pārvatī |
yaśaḥ kīrtiṃ ca lakṣmīṃ ca sadā rakṣatu vaiṣṇavī || 41 ||

gotramindrāṇī me rakṣet paśūn rakṣecca caṇḍikā |
putrān rakṣenmahālakṣmīrbhāryāṃ rakṣatu bhairavī || 42 ||

dhaneśvarī dhanaṃ rakṣet kaumārī kanyakāṃ tathā |
panthānaṃ supathā rakṣenmārgaṃ kṣemaṅkarī tathā || 43 ||

rājadvāre mahālakṣmīrvijayā satata sthitā |
rakṣāhīnaṃ tu yat sthānaṃ varjitaṃ kavacena tu || 44 ||

tatsarvaṃ rakṣa me devi jayantī pāpanāśinī |
sarvarakṣākaraṃ puṇyaṃ kavacaṃ sarvadā japet || 45 ||

idaṃ rahasyaṃ viprarṣe bhaktyā tava mayoditam |
pādamekaṃ na gacchet tu yadīcchecchubhamātmanaḥ || 46 ||

kavacenāvṛto nityaṃ yatra yatraiva gacchati |
tatra tatrārthalābhaśva vijayaḥ sārvakālikaḥ || 47 ||

yaṃ yaṃ cintayate kāmaṃ taṃ taṃ prāpnoti niścitam |
paramaiśvaryamatulaṃ prāpsyate bhūtale pumān || 48 ||

nirbhayo jāyate martyaḥ saṅgrāmeṣvaparājitaḥ |
trailokye tu bhavetpūjyaḥ kavacenāvṛtaḥ pumān || 49 ||

idaṃ tu devyāḥ kavacaṃ devānāmapi durlabham |
yaḥ paṭhetprayato nityaṃ trisandhyaṃ śraddhayānvitaḥ || 50 ||

daivīkalā bhavettasya trailokye cāparājitaḥ |
jīvedvarṣaśataṃ sāgramapamṛtyuvivarjitaḥ || 51 ||

naśyanti vyādhayaḥ sarve lūtāvisphoṭakādayaḥ |
sthāvaraṃ jaṅgamaṃ caiva kṛtrimaṃ caiva yadviṣam || 52 ||

abhicārāṇi sarvāṇi mantrayantrāṇi bhūtale |
bhūcarāḥ khecarāścaiva kulajāścaupadeśikāḥ || 53 ||

sahajā kulajā mālā ḍākinī śākinī tathā |
antarikṣacarā ghorā ḍākinyaśca mahāravāḥ || 54 ||

grahabhūtapiśācāśca yakṣagandharvarākṣasāḥ |
brahmarākṣasavetālāḥ kūṣmāṇḍā bhairavādayaḥ || 55 ||

naśyanti darśanāttasya kavacenāvṛto hi yaḥ |
mānonnatirbhavedrāṅñastejovṛddhiḥ parā bhavet || 56 ||

yaśovṛddhirbhavet puṃsāṃ kīrtivṛddhiśca jāyate |
tasmāt japet sadā bhaktaḥ kavacaṃ kāmadaṃ mune || 57 ||

japet saptaśatīṃ caṇḍīṃ kṛtvā tu kavacaṃ purā |
nirvighnena bhavet siddhiścaṇḍījapasamudbhavā || 58 ||

yāvadbhūmaṇḍalaṃ dhatte saśailavanakānanam |
tāvattiṣṭhati medinyāṃ santatiḥ putrapautrikī || 59 ||

dehānte paramaṃ sthānaṃ surairapi sudurlabham |
prāpnoti puruṣo nityaṃ mahāmāyāprasādataḥ || 60 ||

tatra gacchati gatvāsau punaścāgamanaṃ nahi |
labhate paramaṃ sthānaṃ śivena samatāṃ vrajet || 61 ||

|| iti śrīmārkaṇḍeyapurāṇe hariharabrahmaviracitaṃ devīkavacaṃ samāptam ||

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.